Changes

Jump to navigation Jump to search
12 bytes added ,  08:54, 21 January 2018
Line 1,987: Line 1,987:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः|  
 
हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः|  
 
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२||  
 
यत् पूर्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु||५२||  
 +
 
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः|  
 
यदा न सेव्याः प्रमदाः कृत्स्नः शुक्रविनिश्चयः|  
 
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||  
 
निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके||५३||  
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
hēturyōgōpadēśasya yōgā dvādaśa cōttamāḥ|  
 
hēturyōgōpadēśasya yōgā dvādaśa cōttamāḥ|  
 
yat pūrvaṁ maithunāt sēvyaṁ sēvyaṁ yanmaithunādanu||52||  
 
yat pūrvaṁ maithunāt sēvyaṁ sēvyaṁ yanmaithunādanu||52||  
 +
 
yadā na sēvyāḥ pramadāḥ kr̥tsnaḥ śukraviniścayaḥ|  
 
yadā na sēvyāḥ pramadāḥ kr̥tsnaḥ śukraviniścayaḥ|  
 
niruktaṁ cēha nirdiṣṭaṁ pumāñjātabalādikē||53||  
 
niruktaṁ cēha nirdiṣṭaṁ pumāñjātabalādikē||53||  
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
heturyogopadeshasya yogA dvAdasha cottamAH|  
 
heturyogopadeshasya yogA dvAdasha cottamAH|  
 
yat pUrvaM maithunAt sevyaM sevyaM yanmaithunAdanu||52||  
 
yat pUrvaM maithunAt sevyaM sevyaM yanmaithunAdanu||52||  
 +
 
yadA na sevyAH pramadAH kRutsnaH shukravinishcayaH|  
 
yadA na sevyAH pramadAH kRutsnaH shukravinishcayaH|  
 
niruktaM ceha nirdiShTaM pumA~jjAtabalAdike||53||  
 
niruktaM ceha nirdiShTaM pumA~jjAtabalAdike||53||  
 +
 
To sum up-
 
To sum up-
In this quarter, called “Pumanajata Baladika”, the purpose for which the virilifying preparations have been prescribed along with twelve excellent virilific recipes. Things which are to be taken before and after the intercourse; the time when women are not fit to be approached for sex and the determination of the semen in every aspect and the definition of Vajikarana have also been described in this quarter.(52-53)
+
 
 +
In this quarter, called ''Pumanajata Baladika'', the purpose for which the virilifying preparations have been prescribed along with twelve excellent virilific recipes. Things which are to be taken before and after the intercourse; the time when women are not fit to be approached for sex and the determination of the semen in every aspect and the definition of [[Vajikarana]] have also been described in this quarter.[52-53]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu