Changes

Jump to navigation Jump to search
44 bytes added ,  07:59, 21 January 2018
Line 1,284: Line 1,284:  
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|  
 
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|  
 
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||  
 
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||  
 +
 
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|  
 
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|  
 
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||  
 
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||  
 +
 
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|  
 
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|  
 
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||  
 
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||  
 +
 
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|  
 
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|  
 
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||  
 
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||  
 +
 
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|  
 
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|  
 
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||  
 
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||  
 +
 
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|  
 
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|  
 
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||  
 
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||  
 +
 
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|  
 
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|  
 
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||  
 
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||  
 +
 
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|  
 
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|  
 
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||  
 
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||  
 +
 
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|  
 
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|  
 
रतिभोगक्षमा रात्र्यः  सङ्कोचागुरुवल्लभाः||२८||  
 
रतिभोगक्षमा रात्र्यः  सङ्कोचागुरुवल्लभाः||२८||  
 +
 
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|  
 
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|  
 
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||  
 
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||  
 +
 
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|  
 
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|  
 
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||  
 
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||  
 +
 
ghr̥takṣīrāśanō nirbhīrnirvyādhirnityagō yuvā|  
 
ghr̥takṣīrāśanō nirbhīrnirvyādhirnityagō yuvā|  
 
saṅkalpapravaṇō nityaṁ naraḥ strīṣu vr̥ṣāyatē||20||  
 
saṅkalpapravaṇō nityaṁ naraḥ strīṣu vr̥ṣāyatē||20||  
 +
 
kr̥taikakr̥tyāḥ siddhārthā yē cānyō'nyānuvartinaḥ|  
 
kr̥taikakr̥tyāḥ siddhārthā yē cānyō'nyānuvartinaḥ|  
 
kalāsu kuśalāstulyāḥ sattvēna vayasā ca yē||21||  
 
kalāsu kuśalāstulyāḥ sattvēna vayasā ca yē||21||  
 +
 
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ|  
 
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ|  
 
yē kāmanityā yē hr̥ṣṭā yē viśōkā gatavyathāḥ||22||  
 
yē kāmanityā yē hr̥ṣṭā yē viśōkā gatavyathāḥ||22||  
 +
 
yē tulyaśīlā yē bhaktā yē priyā yē priyaṁvadāḥ|  
 
yē tulyaśīlā yē bhaktā yē priyā yē priyaṁvadāḥ|  
 
tairnaraḥ saha visrabdhaḥ suvayasyairvr̥ṣāyatē||23||  
 
tairnaraḥ saha visrabdhaḥ suvayasyairvr̥ṣāyatē||23||  
 +
 
abhyaṅgōtsādanasnānagandhamālyavibhūṣaṇaiḥ|  
 
abhyaṅgōtsādanasnānagandhamālyavibhūṣaṇaiḥ|  
 
gr̥haśayyāsanasukhairvāsōbhirahataiḥ priyaiḥ||24||  
 
gr̥haśayyāsanasukhairvāsōbhirahataiḥ priyaiḥ||24||  
 +
 
vihaṅgānāṁ rutairiṣṭaiḥ strīṇāṁ cābharaṇasvanaiḥ|  
 
vihaṅgānāṁ rutairiṣṭaiḥ strīṇāṁ cābharaṇasvanaiḥ|  
 
saṁvāhanairvarastrīṇāmiṣṭānāṁ ca vr̥ṣāyatē||25||  
 
saṁvāhanairvarastrīṇāmiṣṭānāṁ ca vr̥ṣāyatē||25||  
 +
 
mattadvirēphācaritāḥ sapadmāḥ salilāśayāḥ|  
 
mattadvirēphācaritāḥ sapadmāḥ salilāśayāḥ|  
jātyutpalasugandhīni śītagarbhagr̥haṇi ca||26||  
+
jātyutpalasugandhīni śītagarbhagr̥haṇi ca||26||
 +
 
nadyaḥ phēnōttarīyāśca girayō nīlasānavaḥ|  
 
nadyaḥ phēnōttarīyāśca girayō nīlasānavaḥ|  
 
unnatirnīlamēghānāṁ, ramyacandrōdayā niśāḥ||27||  
 
unnatirnīlamēghānāṁ, ramyacandrōdayā niśāḥ||27||  
 +
 
vāyavaḥ sukhasaṁsparśāḥ kumudākaragandhinaḥ|  
 
vāyavaḥ sukhasaṁsparśāḥ kumudākaragandhinaḥ|  
 
ratibhōgakṣamā rātryaḥ [1] saṅkōcāguruvallabhāḥ||28||  
 
ratibhōgakṣamā rātryaḥ [1] saṅkōcāguruvallabhāḥ||28||  
 +
 
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ|  
 
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ|  
 
gāndharvaśabdāśca sugandhayōgāḥ sattvaṁ viśālaṁ nirupadravaṁ ca||29||  
 
gāndharvaśabdāśca sugandhayōgāḥ sattvaṁ viśālaṁ nirupadravaṁ ca||29||  
 +
 
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṁ sarvamihātmajasya|  
 
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṁ sarvamihātmajasya|  
 
vayō navaṁ jātamadaśca kālō harṣasya yōniḥ paramā narāṇām||30||  
 
vayō navaṁ jātamadaśca kālō harṣasya yōniḥ paramā narāṇām||30||  
Line 1,329: Line 1,350:  
ghRutakShIrAshano nirbhIrnirvyAdhirnityago yuvA|  
 
ghRutakShIrAshano nirbhIrnirvyAdhirnityago yuvA|  
 
sa~gkalpapravaNo nityaM naraH strIShu vRuShAyate||20||  
 
sa~gkalpapravaNo nityaM naraH strIShu vRuShAyate||20||  
 +
 
kRutaikakRutyAH siddhArthA ye cAnyo~anyAnuvartinaH|  
 
kRutaikakRutyAH siddhArthA ye cAnyo~anyAnuvartinaH|  
 
kalAsu kushalAstulyAH sattvena vayasA ca ye||21||  
 
kalAsu kushalAstulyAH sattvena vayasA ca ye||21||  
 +
 
kulamAhAtmyadAkShiNyashIlashaucasamanvitAH|  
 
kulamAhAtmyadAkShiNyashIlashaucasamanvitAH|  
 
ye kAmanityA ye hRuShTA ye vishokA gatavyathAH||22||  
 
ye kAmanityA ye hRuShTA ye vishokA gatavyathAH||22||  
 +
 
ye tulyashIlA ye bhaktA ye priyA ye priyaMvadAH|  
 
ye tulyashIlA ye bhaktA ye priyA ye priyaMvadAH|  
 
tairnaraH saha visrabdhaH suvayasyairvRuShAyate||23||  
 
tairnaraH saha visrabdhaH suvayasyairvRuShAyate||23||  
 +
 
abhya~ggotsAdanasnAnagandhamAlyavibhUShaNaiH|  
 
abhya~ggotsAdanasnAnagandhamAlyavibhUShaNaiH|  
 
gRuhashayyAsanasukhairvAsobhirahataiH priyaiH||24||  
 
gRuhashayyAsanasukhairvAsobhirahataiH priyaiH||24||  
 +
 
viha~ggAnAM rutairiShTaiH strINAM cAbharaNasvanaiH|  
 
viha~ggAnAM rutairiShTaiH strINAM cAbharaNasvanaiH|  
 
saMvAhanairvarastrINAmiShTAnAM ca vRuShAyate||25||  
 
saMvAhanairvarastrINAmiShTAnAM ca vRuShAyate||25||  
 +
 
mattadvirephAcaritAH sapadmAH salilAshayAH|  
 
mattadvirephAcaritAH sapadmAH salilAshayAH|  
 
jAtyutpalasugandhIni shItagarbhagRuhaNi ca||26||  
 
jAtyutpalasugandhIni shItagarbhagRuhaNi ca||26||  
 +
 
nadyaH phenottarIyAshca girayo nIlasAnavaH|  
 
nadyaH phenottarIyAshca girayo nIlasAnavaH|  
 
unnatirnIlameghAnAM, ramyacandrodayA nishAH||27||  
 
unnatirnIlameghAnAM, ramyacandrodayA nishAH||27||  
 +
 
vAyavaH sukhasaMsparshAH kumudAkaragandhinaH|  
 
vAyavaH sukhasaMsparshAH kumudAkaragandhinaH|  
 
ratibhogakShamA rAtryaH [1] sa~gkocAguruvallabhAH||28||  
 
ratibhogakShamA rAtryaH [1] sa~gkocAguruvallabhAH||28||  
 +
 
sukhAH sahAyAH parapuShTaghuShTAH phullA vanAntA vishadAnnapAnAH|  
 
sukhAH sahAyAH parapuShTaghuShTAH phullA vanAntA vishadAnnapAnAH|  
 
gAndharvashabdAshca sugandhayogAH sattvaM vishAlaM nirupadravaM ca||29||  
 
gAndharvashabdAshca sugandhayogAH sattvaM vishAlaM nirupadravaM ca||29||  
 +
 
siddhArthatA cAbhinavashca kAmaH strI cAyudhaM sarvamihAtmajasya|  
 
siddhArthatA cAbhinavashca kAmaH strI cAyudhaM sarvamihAtmajasya|  
 
vayo navaM jAtamadashca kAlo harShasya yoniH paramA narANAm||30||  
 
vayo navaM jAtamadashca kAlo harShasya yoniH paramA narANAm||30||  
   −
A person who takes ghee and milk, who is fearless and free from diseases and who indulges in sexual activity everyday, who is youthful and who has determination, gets sex vigour with women.
+
A person who takes ghee and milk, who is fearless and free from diseases and who indulges in sexual activity everyday, who is youthful and who has determination, gets sex vigor with women.
The man who has friends with similar profession, who have accomplished their objectives, who are attached to each other, skilled in fine arts, similar in mind and age, who have noble lineage, expertise, good conduct, and purity, who are ever desirous of enjoyment and are excited, free from grief and pain, who have similar conduct, who have lovable and pleasant disposition as well as speech, such a man gets increased virility. A man’s virility gets stimulated by inunction, dry massage, bath, use of scents, garlands ornaments, comfortable home, bed and seats new and pleasant clothes, pleasing sounds of birds, tinkling sounds of the ornaments of the women and samvahana (gentle massage without using any substance) by beautiful women.
+
 
Big ponds with lotus flowers frequented by honey-intoxicated bees, fragrances of jasmines and blue lotuses and underground rooms which are cold, rivers with waves of foam, mountains with blue peaks, onset of dark clouds, pleasant moonlit nights, pleasant wind with smell of the pond full of Kumuda (water lily), nights that are agreeable for sexual enjoyment, women smeared with saffron and aguru, pleasing companions, rich cooing of the cuckoo bird, gardens in bloom, pleasing food and drinks, musical sounds, perfumed articles, broad mind and free from anxiety, accomplishment of the objective, freshly initiated love and women- these are the weapons of cupid (the god of sex) at the start of youth, sexual excitement, and pleasing times are excellent erotic factors for men.(20-30)
+
The man who has friends with similar profession, who have accomplished their objectives, who are attached to each other, skilled in fine arts, similar in mind and age, who have noble lineage, expertise, good conduct, and purity, who are ever desirous of enjoyment and are excited, free from grief and pain, who have similar conduct, who have lovable and pleasant disposition as well as speech, such a man gets increased virility. A man’s virility gets stimulated by inunction, dry massage, bath, use of scents, garlands ornaments, comfortable home, bed and seats new and pleasant clothes, pleasing sounds of birds, tinkling sounds of the ornaments of the women and ''samvahana'' (gentle massage without using any substance) by beautiful women.
 +
 
 +
Big ponds with lotus flowers frequented by honey-intoxicated bees, fragrances of jasmines and blue lotuses and underground rooms which are cold, rivers with waves of foam, mountains with blue peaks, onset of dark clouds, pleasant moonlit nights, pleasant wind with smell of the pond full of ''kumuda'' (water lily), nights that are agreeable for sexual enjoyment, women smeared with saffron and ''aguru'', pleasing companions, rich cooing of the cuckoo bird, gardens in bloom, pleasing food and drinks, musical sounds, perfumed articles, broad mind and free from anxiety, accomplishment of the objective, freshly initiated love and women- these are the weapons of cupid (the god of sex) at the start of youth, sexual excitement, and pleasing times are excellent erotic factors for men.[20-30]
    
===== Summary =====
 
===== Summary =====

Navigation menu