Changes

Jump to navigation Jump to search
68 bytes added ,  07:44, 21 January 2018
Line 1,205: Line 1,205:  
''Payasya'' made from ''masha'' and ''shashtika'' cooked in the juice of ''shvadamstra, vidari'' and four times of milk along with liberal quantity of ghee, acts as a virilific.[13-14]
 
''Payasya'' made from ''masha'' and ''shashtika'' cooked in the juice of ''shvadamstra, vidari'' and four times of milk along with liberal quantity of ghee, acts as a virilific.[13-14]
   −
===== Vrishya pupalika =====
+
===== ''Vrishya Pupalika'' =====
    
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्|  
 
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्|  
 
कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५||  
 
कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५||  
 +
 
कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः|  
 
कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः|  
 
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६||  
 
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६||  
 +
 
सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् [१] |  
 
सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् [१] |  
 
पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७||  
 
पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७||  
 +
 
(इति वृष्यपूपलिकाः)  
 
(इति वृष्यपूपलिकाः)  
 +
 
phalānāṁ jīvanīyānāṁ snigdhānāṁ rucikāriṇām|  
 
phalānāṁ jīvanīyānāṁ snigdhānāṁ rucikāriṇām|  
 
kuḍavaścūrṇitānāṁ syāt svayaṅguptāphalasya ca||15||  
 
kuḍavaścūrṇitānāṁ syāt svayaṅguptāphalasya ca||15||  
 +
 
kuḍavaścaiva māṣāṇāṁ dvau dvau ca tilamudgayōḥ|  
 
kuḍavaścaiva māṣāṇāṁ dvau dvau ca tilamudgayōḥ|  
 
gōdhūmaśālicūrṇānāṁ kuḍavaḥ kuḍavō bhavēt||16||  
 
gōdhūmaśālicūrṇānāṁ kuḍavaḥ kuḍavō bhavēt||16||  
 +
 
sarpiṣaḥ kuḍavaścaikastat sarvaṁ kṣīramarditam [1] |  
 
sarpiṣaḥ kuḍavaścaikastat sarvaṁ kṣīramarditam [1] |  
 
paktvā pūpalikāḥ khādēdbahvyaḥ syuryasya yōṣitaḥ||17||  
 
paktvā pūpalikāḥ khādēdbahvyaḥ syuryasya yōṣitaḥ||17||  
 +
 
(iti vr̥ṣyapūpalikāḥ)
 
(iti vr̥ṣyapūpalikāḥ)
 +
 
phalAnAM jIvanIyAnAM snigdhAnAM rucikAriNAm|  
 
phalAnAM jIvanIyAnAM snigdhAnAM rucikAriNAm|  
 
kuDavashcUrNitAnAM syAt svaya~gguptAphalasya ca||15||  
 
kuDavashcUrNitAnAM syAt svaya~gguptAphalasya ca||15||  
 +
 
kuDavashcaiva mAShANAM dvau dvau ca tilamudgayoH|  
 
kuDavashcaiva mAShANAM dvau dvau ca tilamudgayoH|  
 
godhUmashAlicUrNAnAM kuDavaH kuDavo bhavet||16||  
 
godhUmashAlicUrNAnAM kuDavaH kuDavo bhavet||16||  
 +
 
sarpiShaH kuDavashcaikastat sarvaM kShIramarditam [1] |  
 
sarpiShaH kuDavashcaikastat sarvaM kShIramarditam [1] |  
 
paktvA pUpalikAH khAdedbahvyaH syuryasya yoShitaH||17||  
 
paktvA pUpalikAH khAdedbahvyaH syuryasya yoShitaH||17||  
 +
 
(iti vRuShyapUpalikAH)  
 
(iti vRuShyapUpalikAH)  
One kudava of each of the powders of fruits of jivaniya, snigdha, ruchikara should be mixed with One kudava of each of the powders of the fruits of svayamgupta and masha and two kudava each of tila and mudga, one kudava of each of the powders of godhuma and shaali, and one kudava of ghee. All these should be ground in milk and by boiling, pupalika should be prepared. These should be taken by a person who has many wives.(15-17)
+
 
 +
One ''kudava'' of each of the powders of fruits of ''jeevaniya, snigdha, ruchikara'' should be mixed with one ''kudava'' of each of the powders of the fruits of ''svayamgupta'' and ''masha'' and two ''kudava'' each of ''tila'' and ''mudga'', one ''kudava'' of each of the powders of ''godhuma'' and ''shali'', and one ''kudava'' of ghee. All these should be ground in milk and by boiling, ''pupalika'' should be prepared. These should be taken by a person who has many wives.[15-17]
    
===== Shatavari ghrita =====
 
===== Shatavari ghrita =====

Navigation menu