Changes

Jump to navigation Jump to search
50 bytes added ,  07:39, 21 January 2018
Line 1,119: Line 1,119:  
paryAyeNa prayoktavyamicchatA shukramakShayam||7||  
 
paryAyeNa prayoktavyamicchatA shukramakShayam||7||  
   −
Milk prepared with shukrala (increasing semen), jivaniya (increasing vitality), brumhaniya (anabolic), bala vardhana (increasing strength) and kshira samjanana (increasing lactation) groups separately and mixed with wheat flour, ghee, honey and sugar should be administered one after the other in succession by a person who is desirous of inexhaustible semen. (6-7)
+
Milk prepared with ''shukrala'' (increasing semen), ''jivaniya'' (increasing vitality), ''brimhaniya'' (anabolic), ''bala vardhana'' (increasing strength) and ''kshira samjanana'' (increasing lactation) groups separately and mixed with wheat flour, ghee, honey and sugar should be administered one after the other in succession by a person who is desirous of inexhaustible semen. [6-7]
    
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्|  
 
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्|  
 
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८||  
 
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८||  
 +
 
पयस्यर्धोदके पक्त्वा  कार्षिकानाढकोन्मिते|  
 
पयस्यर्धोदके पक्त्वा  कार्षिकानाढकोन्मिते|  
 
विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९||  
 
विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९||  
 +
 
युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा|  
 
युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा|  
 
विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||  
 
विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||  
 +
 
mēdāṁ payasyāṁ jīvantīṁ vidārīṁ kaṇṭakārikām|  
 
mēdāṁ payasyāṁ jīvantīṁ vidārīṁ kaṇṭakārikām|  
 
śvadaṁṣṭrāṁ kṣīrikāṁ māṣān gōdhūmāñchāliṣaṣṭikān||8||  
 
śvadaṁṣṭrāṁ kṣīrikāṁ māṣān gōdhūmāñchāliṣaṣṭikān||8||  
 +
 
payasyardhōdakē paktvā [1] kārṣikānāḍhakōnmitē|  
 
payasyardhōdakē paktvā [1] kārṣikānāḍhakōnmitē|  
 
vivarjayēt payaḥśēṣaṁ tat pūtaṁ kṣaudrasarpiṣā||9||  
 
vivarjayēt payaḥśēṣaṁ tat pūtaṁ kṣaudrasarpiṣā||9||  
 +
 
yuktaṁ saśarkaraṁ pītvā vr̥ddhaḥ saptatikō'pi vā|  
 
yuktaṁ saśarkaraṁ pītvā vr̥ddhaḥ saptatikō'pi vā|  
 
vipulaṁ labhatē'patyaṁ yuvēva ca sa hr̥ṣyati||10||  
 
vipulaṁ labhatē'patyaṁ yuvēva ca sa hr̥ṣyati||10||  
 +
 
medAM payasyAM jIvantIM vidArIM kaNTakArikAm|  
 
medAM payasyAM jIvantIM vidArIM kaNTakArikAm|  
 
shvadaMShTrAM kShIrikAM mAShAn godhUmA~jchAliShaShTikAn||8||  
 
shvadaMShTrAM kShIrikAM mAShAn godhUmA~jchAliShaShTikAn||8||  
 +
 
payasyardhodake paktvA [1] kArShikAnADhakonmite|  
 
payasyardhodake paktvA [1] kArShikAnADhakonmite|  
 
vivarjayet payaHsheShaM tat pUtaM kShaudrasarpiShA||9||  
 
vivarjayet payaHsheShaM tat pUtaM kShaudrasarpiShA||9||  
 +
 
yuktaM sasharkaraM pItvA vRuddhaH saptatiko~api vA|  
 
yuktaM sasharkaraM pItvA vRuddhaH saptatiko~api vA|  
 
vipulaM labhate~apatyaM yuveva ca sa hRuShyati||10||  
 
vipulaM labhate~apatyaM yuveva ca sa hRuShyati||10||  
Take one karsha of meda, payasya, jivanti, vidari, kantakari, shvadamshtra, kshirika, masha, godhuma, shali, shashtika and boil in one adhaka of milk and half adhaka of water till the whole is reduced to  one adhaka. It should be then strained. By taking this medicated milk with honey, ghee and sugar, even an old man and a person who is 70 yrs. old, obtains numerous progeny and gets vigour like that of a young person.(8-10)
+
 
 +
Take one karsha of ''meda, payasya, jeevanti, vidari, kantakari, shvadamshtra, kshirika, masha, godhuma, shali, shashtika'' and boil in one ''adhaka'' of milk and half ''adhaka'' of water till the whole is reduced to  one ''adhaka''. It should be then strained. By taking this medicated milk with honey, ghee and sugar, even an old man and a person who is 70 yrs. old, obtains numerous progeny and gets vigor like that of a young person.[8-10]
    
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्|  
 
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्|  
 
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||  
 
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||  
 +
 
maṇḍalairjātarūpasya tasyā ēva payaḥ śr̥tam|  
 
maṇḍalairjātarūpasya tasyā ēva payaḥ śr̥tam|  
 
apatyajananaṁ siddhaṁ saghr̥takṣaudraśarkaram||11||  
 
apatyajananaṁ siddhaṁ saghr̥takṣaudraśarkaram||11||  
 +
 
maNDalairjAtarUpasya tasyA eva payaH shRutam|  
 
maNDalairjAtarUpasya tasyA eva payaH shRutam|  
 
apatyajananaM siddhaM saghRutakShaudrasharkaram||11||  
 
apatyajananaM siddhaM saghRutakShaudrasharkaram||11||  
The milk of abovementioned cow, when boild with gold coins and then mixed with ghee, honey and sugar, is a tested procreant preparation. (11)
+
 
 +
The milk of above mentioned cow, when boiled with gold coins and then mixed with ghee, honey and sugar, is a tested procreant preparation. [11]
    
===== Vrishya pippali and payas formulation =====
 
===== Vrishya pippali and payas formulation =====

Navigation menu