Changes

Jump to navigation Jump to search
9 bytes added ,  06:58, 21 January 2018
Line 999: Line 999:     
भवतश्चात्र-  
 
भवतश्चात्र-  
 +
 
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो [७] बलवर्णयुक्तः|  
 
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो [७] बलवर्णयुक्तः|  
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||  
+
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||
 +
 
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|  
 
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|  
 
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् [८] ||३१||  
 
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् [८] ||३१||  
 +
 
bhavataścātra-  
 
bhavataścātra-  
 +
 
ētaiḥ prayōgairvidhivadvapuṣmān vīryōpapannō [7] balavarṇayuktaḥ|  
 
ētaiḥ prayōgairvidhivadvapuṣmān vīryōpapannō [7] balavarṇayuktaḥ|  
 
harṣānvitō vājivadaṣṭavarṣō bhavēt samarthaśca varāṅganāsu||30||  
 
harṣānvitō vājivadaṣṭavarṣō bhavēt samarthaśca varāṅganāsu||30||  
 +
 
yadyacca kiñcinmanasaḥ priyaṁ syādramyā vanāntāḥ pulināni śailāḥ|  
 
yadyacca kiñcinmanasaḥ priyaṁ syādramyā vanāntāḥ pulināni śailāḥ|  
 
iṣṭāḥ striyō bhūṣaṇagandhamālyaṁ priyā vayasyāśca tadatra yōgyam [8] ||31||  
 
iṣṭāḥ striyō bhūṣaṇagandhamālyaṁ priyā vayasyāśca tadatra yōgyam [8] ||31||  
 +
 
bhavatashcAtra-  
 
bhavatashcAtra-  
 +
 
etaiH prayogairvidhivadvapuShmAn vIryopapanno [7] balavarNayuktaH|  
 
etaiH prayogairvidhivadvapuShmAn vIryopapanno [7] balavarNayuktaH|  
 
harShAnvito vAjivadaShTavarSho bhavet samarthashca varA~gganAsu||30||  
 
harShAnvito vAjivadaShTavarSho bhavet samarthashca varA~gganAsu||30||  
 +
 
yadyacca ki~jcinmanasaH priyaM syAdramyA vanAntAH pulinAni shailAH|  
 
yadyacca ki~jcinmanasaH priyaM syAdramyA vanAntAH pulinAni shailAH|  
 
iShTAH striyo bhUShaNagandhamAlyaM priyA vayasyAshca tadatra yogyam [8] ||31||  
 
iShTAH striyo bhUShaNagandhamAlyaM priyA vayasyAshca tadatra yogyam [8] ||31||  
    
Thus it is said:  
 
Thus it is said:  
By the systematic course of these recipes, man is endowed with adequate quantity of semen, strength and complexion and is capable of mating with the best of women with all the virility of a young horse of eight years of age. Whatever things gladden the heart, such as pleasant groves, ponds, hills, pleasing women, ornaments, perfumes, garlands and beloved friends and such other things which are liked by the man- all these acts as stimulating agents of virility. (30-31)
+
 
 +
By the systematic course of these recipes, man is endowed with adequate quantity of semen, strength and complexion and is capable of mating with the best of women with all the virility of a young horse of eight years of age. Whatever things gladden the heart, such as pleasant groves, ponds, hills, pleasing women, ornaments, perfumes, garlands and beloved friends and such other things which are liked by the man- all these acts as stimulating agents of virility. [30-31]
    
===== Summary =====
 
===== Summary =====

Navigation menu