Changes

Jump to navigation Jump to search
56 bytes added ,  05:04, 21 January 2018
Line 792: Line 792:  
The physician should collect semens of the sparrow, swan, chicken, peacock, estruant crocodile, and the nekoo crocodile. He should also collect cow’s ghee, boar’s fat and sparrow’s fat, the flour of the ''shashtika'' rice and of wheat. With these drugs, ''pupalika, shashkuli, vartika, pupa, dhana,'' and such other varieties of eatables should be prepared. By the administration of these preparations, man becomes fully potent and with strongly erected genital organ, enjoys optimum sexual delight in women with stallion vigor. [10-13]
 
The physician should collect semens of the sparrow, swan, chicken, peacock, estruant crocodile, and the nekoo crocodile. He should also collect cow’s ghee, boar’s fat and sparrow’s fat, the flour of the ''shashtika'' rice and of wheat. With these drugs, ''pupalika, shashkuli, vartika, pupa, dhana,'' and such other varieties of eatables should be prepared. By the administration of these preparations, man becomes fully potent and with strongly erected genital organ, enjoys optimum sexual delight in women with stallion vigor. [10-13]
   −
====== Apatyakara swarasa ======
+
====== ''Apatyakara Swarasa'' ======
    
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|  
 
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|  
 
शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४||  
 
शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४||  
 +
 
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्|  
 
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्|  
 
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५||  
 
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५||  
 +
 
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|  
 
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|  
 
तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६||  
 
तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६||  
 +
 
जरापरीतोऽप्यबलो योगेनानेन विन्दति|  
 
जरापरीतोऽप्यबलो योगेनानेन विन्दति|  
 
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७||  
 
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७||  
 +
 
(इत्यपत्यकरः स्वरसः)  
 
(इत्यपत्यकरः स्वरसः)  
 +
 
ātmaguptāphalaṁ māṣān kharjūrāṇi śatāvarīm|  
 
ātmaguptāphalaṁ māṣān kharjūrāṇi śatāvarīm|  
 
śr̥ṅgāṭakāni mr̥dvīkāṁ sādhayēt prasr̥tōnmitam||14||  
 
śr̥ṅgāṭakāni mr̥dvīkāṁ sādhayēt prasr̥tōnmitam||14||  
 +
 
kṣīraprasthaṁ jalaprasthamētat prasthāvaśēṣitam|  
 
kṣīraprasthaṁ jalaprasthamētat prasthāvaśēṣitam|  
 
śuddhēna vāsasā pūtaṁ yōjayēt prasr̥taistribhiḥ||15||  
 
śuddhēna vāsasā pūtaṁ yōjayēt prasr̥taistribhiḥ||15||  
 +
 
śarkarāyāstugākṣīryāḥ sarpiṣō'bhinavasya ca|  
 
śarkarāyāstugākṣīryāḥ sarpiṣō'bhinavasya ca|  
 
tat pāyayēta sakṣaudraṁ ṣaṣṭikānnaṁ ca bhōjayēt||16||  
 
tat pāyayēta sakṣaudraṁ ṣaṣṭikānnaṁ ca bhōjayēt||16||  
 +
 
jarāparītō'pyabalō yōgēnānēna vindati|  
 
jarāparītō'pyabalō yōgēnānēna vindati|  
 
narō'patyaṁ suvipulaṁ yuvēva ca sa hr̥ṣyati||17||  
 
narō'patyaṁ suvipulaṁ yuvēva ca sa hr̥ṣyati||17||  
 +
 
(ityapatyakaraḥ svarasaḥ)  
 
(ityapatyakaraḥ svarasaḥ)  
 +
 
AtmaguptAphalaM mAShAn kharjUrANi shatAvarIm|  
 
AtmaguptAphalaM mAShAn kharjUrANi shatAvarIm|  
 
shRu~ggATakAni mRudvIkAM sAdhayet prasRutonmitam||14||  
 
shRu~ggATakAni mRudvIkAM sAdhayet prasRutonmitam||14||  
 +
 
kShIraprasthaM jalaprasthametat prasthAvasheShitam|  
 
kShIraprasthaM jalaprasthametat prasthAvasheShitam|  
 
shuddhena vAsasA pUtaM yojayet prasRutaistribhiH||15||  
 
shuddhena vAsasA pUtaM yojayet prasRutaistribhiH||15||  
 +
 
sharkarAyAstugAkShIryAH sarpiSho~abhinavasya ca|  
 
sharkarAyAstugAkShIryAH sarpiSho~abhinavasya ca|  
 
tat pAyayeta sakShaudraM ShaShTikAnnaM ca bhojayet||16||  
 
tat pAyayeta sakShaudraM ShaShTikAnnaM ca bhojayet||16||  
 +
 
jarAparIto~apyabalo yogenAnena vindati|  
 
jarAparIto~apyabalo yogenAnena vindati|  
 
naro~apatyaM suvipulaM yuveva ca sa hRuShyati||17||  
 
naro~apatyaM suvipulaM yuveva ca sa hRuShyati||17||  
(ityapatyakaraH svarasaH
+
 
Take seeds of Atmagupta, Masha, Kharjura, Shatavari, Shringataka and Mridvika in the quantity of one prasrita and boil with one prastha of milk and one prastha of water, till one prastha remains. Then after, this should be filtered in a piece of cloth and after that mix it with three prastha of sugar, Tugakshiri, and freshly collected ghee. This should be taken with honey followed by a meal of shashtika rice. By this preparation, even an old and a weak person becomes capable of procreating many children and acquires the virility of youth. (14-17)
+
(ityapatyakaraH svarasaH)
 +
 
 +
Take seeds of ''atmagupta, masha, kharjura, shatavari, shringataka'' and ''mridvika'' in the quantity of one ''prasrita'' and boil with one ''prastha'' of milk and one ''prastha'' of water, till one ''prastha'' remains. Then after, this should be filtered in a piece of cloth and after that mix it with three ''prastha'' of sugar, ''tugakshiri'', and freshly collected ghee. This should be taken with honey followed by a meal of ''shashtika'' rice. By this preparation, even an old and a weak person becomes capable of procreating many children and acquires the virility of youth. [14-17]
    
====== Vrishya ksheera(milk) ======
 
====== Vrishya ksheera(milk) ======

Navigation menu