Changes

Jump to navigation Jump to search
47 bytes added ,  19:44, 20 January 2018
Line 655: Line 655:  
In this quarter entitled, ''Samyoga Sharamooliya'', the importance of aphrodisiac therapy, qualities of the woman who is a proper sexual partner for a man, the disadvantages of men without progeny and the advantages of those with progeny, and the 15 preparations for increasing the semen, progeny and providing nourishment and strength have been described. [52-53]
 
In this quarter entitled, ''Samyoga Sharamooliya'', the importance of aphrodisiac therapy, qualities of the woman who is a proper sexual partner for a man, the disadvantages of men without progeny and the advantages of those with progeny, and the 15 preparations for increasing the semen, progeny and providing nourishment and strength have been described. [52-53]
   −
==== II-Asikta ksheeriya vajikarana ====
+
==== II-''Asikta Ksheeriya Vajikarana'' ====
    
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः||१||  
 
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athāta āsiktakṣīrikaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ||1||  
 
athāta āsiktakṣīrikaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAta AsiktakShIrikaM vAjIkaraNapAdaM vyAkhyAsyAmaH||1||  
 
athAta AsiktakShIrikaM vAjIkaraNapAdaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
   −
We shall now expound the second quarter entitled “Asiktakshirika” on the Virilification. Thus, said Lord Atreya. (1-2)
+
We shall now expound the second quarter entitled ''Asiktakshirika'' on the virilification. Thus, said Lord Atreya. [1-2]
    
===== Various formulations =====
 
===== Various formulations =====
   −
====== Apatyakari shashtikadi gutika ======
+
====== ''Apatyakari Shashtikadi Gutika'' ======
    
आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्|  
 
आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्|  
 
उदूखले  समापोथ्य पीडयेत् क्षीरमर्दितम्||३||  
 
उदूखले  समापोथ्य पीडयेत् क्षीरमर्दितम्||३||  
 +
 
गृहीत्वा तं रसं पूतं गव्येन पयसा सह|  
 
गृहीत्वा तं रसं पूतं गव्येन पयसा सह|  
 
बीजानामात्मगुप्ताया धान्यमाषरसेन च||४||  
 
बीजानामात्मगुप्ताया धान्यमाषरसेन च||४||  
 +
 
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च [२] |  
 
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च [२] |  
 
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५||  
 
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५||  
 +
 
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि|  
 
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि|  
 
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६||  
 
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६||  
 +
 
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च|  
 
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च|  
 
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७||  
 
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७||  
 +
 
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्|  
 
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्|  
 
गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८||  
 
गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८||  
 +
 
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः|  
 
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः|  
 
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९||  
 
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९||  
 +
 
(इत्यपत्यकरी षष्टिकादिगुटिका)  
 
(इत्यपत्यकरी षष्टिकादिगुटिका)  
 +
 
āsiktakṣīramāpūrṇamaśuṣkaṁ śuddhaṣaṣṭikam|  
 
āsiktakṣīramāpūrṇamaśuṣkaṁ śuddhaṣaṣṭikam|  
 
udūkhalē [1] samāpōthya pīḍayēt kṣīramarditam||3||  
 
udūkhalē [1] samāpōthya pīḍayēt kṣīramarditam||3||  
 +
 
gr̥hītvā taṁ rasaṁ pūtaṁ gavyēna payasā saha|  
 
gr̥hītvā taṁ rasaṁ pūtaṁ gavyēna payasā saha|  
 
bījānāmātmaguptāyā dhānyamāṣarasēna ca||4||  
 
bījānāmātmaguptāyā dhānyamāṣarasēna ca||4||  
 +
 
balāyāḥ śūrpaparṇyōśca jīvantyā jīvakasya ca [2] |  
 
balāyāḥ śūrpaparṇyōśca jīvantyā jīvakasya ca [2] |  
 
r̥ddhyarṣabhakakākōlīśvadaṁṣṭrāmadhukasya ca||5||  
 
r̥ddhyarṣabhakakākōlīśvadaṁṣṭrāmadhukasya ca||5||  
 +
 
śatāvaryā vidāryāśca drākṣākharjūrayōrapi|  
 
śatāvaryā vidāryāśca drākṣākharjūrayōrapi|  
 
saṁyuktaṁ mātrayā vaidyaḥ sādhayēttatra cāvapēt||6||  
 
saṁyuktaṁ mātrayā vaidyaḥ sādhayēttatra cāvapēt||6||  
 +
 
tugākṣīryāḥ samāṣāṇāṁ śālīnāṁ ṣaṣṭikasya ca|  
 
tugākṣīryāḥ samāṣāṇāṁ śālīnāṁ ṣaṣṭikasya ca|  
 
gōdhūmānāṁ ca cūrṇāni yaiḥ sa sāndrībhavēdrasaḥ||7||  
 
gōdhūmānāṁ ca cūrṇāni yaiḥ sa sāndrībhavēdrasaḥ||7||  
 +
 
sāndrībhūtaṁ ca kuryāt prabhūtamadhuśarkaram|  
 
sāndrībhūtaṁ ca kuryāt prabhūtamadhuśarkaram|  
 
guli(ṭi)kā badaraistulyāstāśca sarpiṣi bharjayēt||8||  
 
guli(ṭi)kā badaraistulyāstāśca sarpiṣi bharjayēt||8||  
 +
 
tā yathāgni prayuñjānaḥ kṣīramāṁsarasāśanaḥ|  
 
tā yathāgni prayuñjānaḥ kṣīramāṁsarasāśanaḥ|  
 
paśyatyapatyaṁ vipulaṁ vr̥ddhō'pyātmajamakṣayam||9||  
 
paśyatyapatyaṁ vipulaṁ vr̥ddhō'pyātmajamakṣayam||9||  
 +
 
(ityapatyakarī ṣaṣṭikādiguṭikā)  
 
(ityapatyakarī ṣaṣṭikādiguṭikā)  
 +
 
AsiktakShIramApUrNamashuShkaM shuddhaShaShTikam|  
 
AsiktakShIramApUrNamashuShkaM shuddhaShaShTikam|  
 
udUkhale [1] samApothya pIDayet kShIramarditam||3||  
 
udUkhale [1] samApothya pIDayet kShIramarditam||3||  
 +
 
gRuhItvA taM rasaM pUtaM gavyena payasA saha|  
 
gRuhItvA taM rasaM pUtaM gavyena payasA saha|  
 
bIjAnAmAtmaguptAyA dhAnyamASharasena ca||4||  
 
bIjAnAmAtmaguptAyA dhAnyamASharasena ca||4||  
 +
 
balAyAH shUrpaparNyoshca jIvantyA jIvakasya ca [2] |  
 
balAyAH shUrpaparNyoshca jIvantyA jIvakasya ca [2] |  
 
RuddhyarShabhakakAkolIshvadaMShTrAmadhukasya ca||5||  
 
RuddhyarShabhakakAkolIshvadaMShTrAmadhukasya ca||5||  
 +
 
shatAvaryA vidAryAshca drAkShAkharjUrayorapi|  
 
shatAvaryA vidAryAshca drAkShAkharjUrayorapi|  
 
saMyuktaM mAtrayA vaidyaH sAdhayettatra cAvapet||6||  
 
saMyuktaM mAtrayA vaidyaH sAdhayettatra cAvapet||6||  
 +
 
tugAkShIryAH samAShANAM shAlInAM ShaShTikasya ca|  
 
tugAkShIryAH samAShANAM shAlInAM ShaShTikasya ca|  
 
godhUmAnAM ca cUrNAni yaiH sa sAndrIbhavedrasaH||7||  
 
godhUmAnAM ca cUrNAni yaiH sa sAndrIbhavedrasaH||7||  
 +
 
sAndrIbhUtaM ca kuryAt prabhUtamadhusharkaram|  
 
sAndrIbhUtaM ca kuryAt prabhUtamadhusharkaram|  
 
guli(Ti)kA badaraistulyAstAshca sarpiShi bharjayet||8||  
 
guli(Ti)kA badaraistulyAstAshca sarpiShi bharjayet||8||  
 +
 
tA yathAgni prayu~jjAnaH kShIramAMsarasAshanaH|  
 
tA yathAgni prayu~jjAnaH kShIramAMsarasAshanaH|  
 
pashyatyapatyaM vipulaM vRuddho~apyAtmajamakShayam||9||  
 
pashyatyapatyaM vipulaM vRuddho~apyAtmajamakShayam||9||  
 +
 
(ityapatyakarI ShaShTikAdiguTikA)  
 
(ityapatyakarI ShaShTikAdiguTikA)  
Cleaned Shashtika rice soaked in and completely saturated with milk, and when these are still wet, these should be crushed in pestle and mortar, after that by squeezing take that juice and mix it with cow’s milk, and the juice of the seeds of cowage, juice of coriander and black gram, and boil it. While boiling, the decoctions of, Shurpa Parni, Jivanti, Jivaka, Vriddhi, Rishbhaka, Kakoli, Shwadamstra, Madhuka, Shatavri, Vidari, Draksha and Kharjura should be added. At the end of boiling, add the powders of Tugakshiri, Masha, Shali, Shashtika and Godhuma in such a way that the juice gets thickened. In that thickened juice, add honey and sugar in adequate quantity and pills should be prepared of the size of a Badara and fried in ghee. Depending upon the digestive power of the individual, these pills should be administered with a diet of milk and meat juice. By taking this potion, even an old man becomes capable of procreating many children, and he enjoys undiminished secretion of semen.(3-9)
+
 
 +
Cleaned ''shashtika'' rice soaked in and completely saturated with milk, and when these are still wet, these should be crushed in pestle and mortar, after that by squeezing take that juice and mix it with cow’s milk, and the juice of the seeds of cowage, juice of coriander and black gram, and boil it. While boiling, the decoctions of, shurpa parni, Jivanti, Jivaka, Vriddhi, Rishbhaka, Kakoli, Shwadamstra, Madhuka, Shatavri, Vidari, Draksha and Kharjura should be added. At the end of boiling, add the powders of Tugakshiri, Masha, Shali, Shashtika and Godhuma in such a way that the juice gets thickened. In that thickened juice, add honey and sugar in adequate quantity and pills should be prepared of the size of a Badara and fried in ghee. Depending upon the digestive power of the individual, these pills should be administered with a diet of milk and meat juice. By taking this potion, even an old man becomes capable of procreating many children, and he enjoys undiminished secretion of semen.(3-9)
    
====== Vrishya pupalikadi formulation ======
 
====== Vrishya pupalikadi formulation ======
Line 910: Line 939:  
===== Summary =====
 
===== Summary =====
 
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः|  
 
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः|  
 
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||  
 
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||  
 +
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः||२||  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीयः||२||  
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
āsiktakṣīrikē pādē yē yōgāḥ parikīrtitāḥ|  
 
āsiktakṣīrikē pādē yē yōgāḥ parikīrtitāḥ|  
 
aṣṭāvapatyakāmaistē prayōjyāḥ pauruṣārthibhiḥ||32||  
 
aṣṭāvapatyakāmaistē prayōjyāḥ pauruṣārthibhiḥ||32||  
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē vājīkaraṇādhyāyē āsiktakṣīrikō nāmavājīkaraṇapādō dvitīyaḥ||2||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē vājīkaraṇādhyāyē āsiktakṣīrikō nāmavājīkaraṇapādō dvitīyaḥ||2||  
    
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
AsiktakShIrike pAde ye yogAH parikIrtitAH|  
 
AsiktakShIrike pAde ye yogAH parikIrtitAH|  
aShTAvapatyakAmaiste prayojyAH pauruShArthibhiH||32||ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne vAjIkaraNAdhyAye AsiktakShIriko nAmavAjIkaraNapAdo dvitIyaH||2||
+
aShTAvapatyakAmaiste prayojyAH pauruShArthibhiH||32||
 +
 
 +
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne vAjIkaraNAdhyAye AsiktakShIriko nAmavAjIkaraNapAdo dvitIyaH||2||
 +
 
 
Here is the recapitulatory verse-
 
Here is the recapitulatory verse-
The eight preparations that are described in this quarter entitled “Asikti Kshirika” should be restored to by those who are desirous of manliness and progeny. (32)
+
 
 +
The eight preparations that are described in this quarter entitled ''Asikti Kshirika'' should be restored to by those who are desirous of manliness and progeny. [32]
    
==== III- Mashaparnabhrutiya Vajikaranapada ====
 
==== III- Mashaparnabhrutiya Vajikaranapada ====

Navigation menu