Changes

Jump to navigation Jump to search
8 bytes added ,  19:36, 20 January 2018
Line 628: Line 628:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या|  
 
वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या|  
 
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये||५२||  
 
ये दोषा निरपत्यानां गुणाः पुत्रवतां च ये||५२||  
 +
 
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः|  
 
दश पञ्च च संयोगा वीर्यापत्यविवर्धनाः|  
 
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः||५३||  
 
उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदाः||५३||  
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
vājīkaraṇasāmarthyaṁ kṣētraṁ strī yasya caiva yā|  
 
vājīkaraṇasāmarthyaṁ kṣētraṁ strī yasya caiva yā|  
 
yē dōṣā nirapatyānāṁ guṇāḥ putravatāṁ ca yē||52||  
 
yē dōṣā nirapatyānāṁ guṇāḥ putravatāṁ ca yē||52||  
 +
 
daśa pañca ca saṁyōgā vīryāpatyavivardhanāḥ|  
 
daśa pañca ca saṁyōgā vīryāpatyavivardhanāḥ|  
 
uktāstē śaramūlīyē pādē puṣṭibalapradāḥ||53||  
 
uktāstē śaramūlīyē pādē puṣṭibalapradāḥ||53||  
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
vAjIkaraNasAmarthyaM kShetraM strI yasya caiva yA|  
 
vAjIkaraNasAmarthyaM kShetraM strI yasya caiva yA|  
 
ye doShA nirapatyAnAM guNAH putravatAM ca ye||52||  
 
ye doShA nirapatyAnAM guNAH putravatAM ca ye||52||  
 +
 
dasha pa~jca ca saMyogA vIryApatyavivardhanAH|  
 
dasha pa~jca ca saMyogA vIryApatyavivardhanAH|  
 
uktAste sharamUlIye pAde puShTibalapradAH||53||  
 
uktAste sharamUlIye pAde puShTibalapradAH||53||  
 +
 
Here are the two recapitulatory verses-
 
Here are the two recapitulatory verses-
In this quarter entitled, ‘Samyoga Sharamooliya’, the importance of aphrodisiac therapy, qualities of the woman who is a proper sexual partner for a man, the disadvantages of men without progeny and the advantages of those with progeny, and the 15 preparations for increasing the semen, progeny and providing nourishment and strength have been described. (52-53)
+
 
 +
In this quarter entitled, ''Samyoga Sharamooliya'', the importance of aphrodisiac therapy, qualities of the woman who is a proper sexual partner for a man, the disadvantages of men without progeny and the advantages of those with progeny, and the 15 preparations for increasing the semen, progeny and providing nourishment and strength have been described. [52-53]
    
==== II-Asikta ksheeriya vajikarana ====
 
==== II-Asikta ksheeriya vajikarana ====

Navigation menu