Changes

Jump to navigation Jump to search
99 bytes added ,  19:34, 20 January 2018
Line 479: Line 479:  
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|  
 
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|  
 
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||  
 
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||  
 +
 
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|  
 
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|  
 
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||  
 
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||  
 +
 
(इति वृष्यमाहिषरसः)
 
(इति वृष्यमाहिषरसः)
 +
 
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|  
 
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|  
 
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||  
 
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||  
 +
 
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|  
 
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|  
 
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||  
 
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||  
 +
 
(इत्यन्ये वृष्यरसाः)
 
(इत्यन्ये वृष्यरसाः)
 +
 
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|  
 
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|  
 
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||  
 
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||  
 +
 
(इति वृष्यमांसम्)
 
(इति वृष्यमांसम्)
 +
 
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|  
 
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|  
 
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||  
 
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||  
 +
 
(इति वृष्यमाषयोगः)
 
(इति वृष्यमाषयोगः)
 +
 
न ना स्वपिति रात्रिषु नित्यस्तब्धेन [१] शेफसा|  
 
न ना स्वपिति रात्रिषु नित्यस्तब्धेन [१] शेफसा|  
 
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||  
 
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||  
 +
 
(इति वृष्यः [२] कुक्कुटमांसप्रयोगः)
 
(इति वृष्यः [२] कुक्कुटमांसप्रयोगः)
 +
 
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|  
 
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|  
 
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||  
 
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||  
 +
 
(इति वृष्योऽण्डरसः)  
 
(इति वृष्योऽण्डरसः)  
 +
 
ghr̥taṁ māṣān sabastāṇḍān sādhayēnmāhiṣē rasē|  
 
ghr̥taṁ māṣān sabastāṇḍān sādhayēnmāhiṣē rasē|  
 
bharjayēttaṁ rasaṁ pūtaṁ phalāmlaṁ navasarpiṣi||42||  
 
bharjayēttaṁ rasaṁ pūtaṁ phalāmlaṁ navasarpiṣi||42||  
 +
 
īṣatsalavaṇaṁ yuktaṁ dhānyajīrakanāgaraiḥ|  
 
īṣatsalavaṇaṁ yuktaṁ dhānyajīrakanāgaraiḥ|  
 
ēṣa vr̥ṣyaśca balyaśca br̥ṁhaṇaśca rasōttamaḥ||43||  
 
ēṣa vr̥ṣyaśca balyaśca br̥ṁhaṇaśca rasōttamaḥ||43||  
 +
 
(iti vr̥ṣyamāhiṣarasaḥ)
 
(iti vr̥ṣyamāhiṣarasaḥ)
 +
 
caṭakāṁstittirirasē tittirīn kaukkuṭē rasē|  
 
caṭakāṁstittirirasē tittirīn kaukkuṭē rasē|  
 
kukkuṭān bārhiṇarasē hāṁsē bārhiṇamēva ca||44||  
 
kukkuṭān bārhiṇarasē hāṁsē bārhiṇamēva ca||44||  
 +
 
navasarpiṣi santaptān phalāmlān kārayēdrasān|  
 
navasarpiṣi santaptān phalāmlān kārayēdrasān|  
 
madhurān vā yathāsātmyaṁ gandhāḍhyān balavardhanān||45||  
 
madhurān vā yathāsātmyaṁ gandhāḍhyān balavardhanān||45||  
 +
 
(ityanyē vr̥ṣyarasāḥ)
 
(ityanyē vr̥ṣyarasāḥ)
 +
 
tr̥ptiṁ caṭakamāṁsānāṁ gatvā yō'nupibēt payaḥ|  
 
tr̥ptiṁ caṭakamāṁsānāṁ gatvā yō'nupibēt payaḥ|  
 
na tasya liṅgaśaithilyaṁ syānna śukrakṣayō niśi||46||  
 
na tasya liṅgaśaithilyaṁ syānna śukrakṣayō niśi||46||  
 +
 
(iti vr̥ṣyamāṁsam)
 
(iti vr̥ṣyamāṁsam)
 +
 
māṣayūṣēṇa yō bhuktvā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 
māṣayūṣēṇa yō bhuktvā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 
payaḥ pibati rātriṁ sa kr̥tsnāṁ jāgarti vēgavān||47||  
 
payaḥ pibati rātriṁ sa kr̥tsnāṁ jāgarti vēgavān||47||  
 +
 
(iti vr̥ṣyamāṣayōgaḥ)
 
(iti vr̥ṣyamāṣayōgaḥ)
 +
 
na nā svapiti rātriṣu nityastabdhēna [1] śēphasā|  
 
na nā svapiti rātriṣu nityastabdhēna [1] śēphasā|  
 
tr̥ptaḥ kukkuṭamāṁsānā bhr̥ṣṭānāṁ nakrarētasi||48||  
 
tr̥ptaḥ kukkuṭamāṁsānā bhr̥ṣṭānāṁ nakrarētasi||48||  
 +
 
(iti vr̥ṣyaḥ [2] kukkuṭamāṁsaprayōgaḥ)
 
(iti vr̥ṣyaḥ [2] kukkuṭamāṁsaprayōgaḥ)
 +
 
niḥsrāvya matsyāṇḍarasaṁ bhr̥ṣṭaṁ sarpiṣi bhakṣayēt|  
 
niḥsrāvya matsyāṇḍarasaṁ bhr̥ṣṭaṁ sarpiṣi bhakṣayēt|  
 
haṁsabarhiṇadakṣāṇāmēvamaṇḍāni bhakṣayēt||49||  
 
haṁsabarhiṇadakṣāṇāmēvamaṇḍāni bhakṣayēt||49||  
 +
 
(iti vr̥ṣyō'ṇḍarasaḥ)  
 
(iti vr̥ṣyō'ṇḍarasaḥ)  
 +
 
ghRutaM mAShAn sabastANDAn sAdhayenmAhiShe rase|  
 
ghRutaM mAShAn sabastANDAn sAdhayenmAhiShe rase|  
 
bharjayettaM rasaM pUtaM phalAmlaM navasarpiShi||42||  
 
bharjayettaM rasaM pUtaM phalAmlaM navasarpiShi||42||  
 +
 
IShatsalavaNaM yuktaM dhAnyajIrakanAgaraiH|  
 
IShatsalavaNaM yuktaM dhAnyajIrakanAgaraiH|  
 
eSha vRuShyashca balyashca bRuMhaNashca rasottamaH||43||  
 
eSha vRuShyashca balyashca bRuMhaNashca rasottamaH||43||  
 +
 
(iti vRuShyamAhiSharasaH)
 
(iti vRuShyamAhiSharasaH)
 +
 
caTakAMstittirirase tittirIn kaukkuTe rase|  
 
caTakAMstittirirase tittirIn kaukkuTe rase|  
 
kukkuTAn bArhiNarase hAMse bArhiNameva ca||44||  
 
kukkuTAn bArhiNarase hAMse bArhiNameva ca||44||  
 +
 
navasarpiShi santaptAn phalAmlAn kArayedrasAn|  
 
navasarpiShi santaptAn phalAmlAn kArayedrasAn|  
 
madhurAn vA yathAsAtmyaM gandhADhyAn balavardhanAn||45||  
 
madhurAn vA yathAsAtmyaM gandhADhyAn balavardhanAn||45||  
 +
 
(ityanye vRuShyarasAH)
 
(ityanye vRuShyarasAH)
 +
 
tRuptiM caTakamAMsAnAM gatvA yo~anupibet payaH|  
 
tRuptiM caTakamAMsAnAM gatvA yo~anupibet payaH|  
 
na tasya li~ggashaithilyaM syAnna shukrakShayo nishi||46||  
 
na tasya li~ggashaithilyaM syAnna shukrakShayo nishi||46||  
 +
 
(iti vRuShyamAMsam)
 
(iti vRuShyamAMsam)
 +
 
mAShayUSheNa yo bhuktvA ghRutADhyaM ShaShTikaudanam|  
 
mAShayUSheNa yo bhuktvA ghRutADhyaM ShaShTikaudanam|  
 
payaH pibati rAtriM sa kRutsnAM jAgarti vegavAn||47||  
 
payaH pibati rAtriM sa kRutsnAM jAgarti vegavAn||47||  
 +
 
(iti vRuShyamAShayogaH)
 
(iti vRuShyamAShayogaH)
 +
 
na nA svapiti rAtriShu nityastabdhena [1] shephasA|  
 
na nA svapiti rAtriShu nityastabdhena [1] shephasA|  
 
tRuptaH kukkuTamAMsAnA bhRuShTAnAM nakraretasi||48||  
 
tRuptaH kukkuTamAMsAnA bhRuShTAnAM nakraretasi||48||  
 +
 
(iti vRuShyaH [2] kukkuTamAMsaprayogaH)
 
(iti vRuShyaH [2] kukkuTamAMsaprayogaH)
 +
 
niHsrAvya matsyANDarasaM bhRuShTaM sarpiShi bhakShayet|  
 
niHsrAvya matsyANDarasaM bhRuShTaM sarpiShi bhakShayet|  
 
haMsabarhiNadakShANAmevamaNDAni bhakShayet||49||  
 
haMsabarhiNadakShANAmevamaNDAni bhakShayet||49||  
 +
 
(iti vRuShyo~aNDarasaH)
 
(iti vRuShyo~aNDarasaH)
   −
Ghee, masha and the testicles of goat should be cooked with the soup of the meat of buffalo. Then it should be fried in freshly collected ghee, after adding sour fruits. It should be then mixed with small quantity of salt, coriander, cumin seeds and dried ginger. This is an excellent recipe for the promotion of virility, strength and nourishment. (Formulation: Vrishya Mahisha Rasa)
+
Ghee, ''masha'' and the testicles of goat should be cooked with the soup of the meat of buffalo. Then it should be fried in freshly collected ghee, after adding sour fruits. It should be then mixed with small quantity of salt, coriander, cumin seeds and dried ginger. This is an excellent recipe for the promotion of virility, strength and nourishment. (Formulation: ''Vrishya Mahisha Rasa'')
Sparrow cooked in the meat juice of partridge or partridge cooked in the meat juice of cock, or the cock cooked in the meat juice of peacock, or the peacock cooked in the meat juice of the swan in fresh ghee, and added with juice of sour or sweet fruits according to one’s homologation and mixed with fragrant ingredients. These recipes promote strength. (Formulation: Vrishya Rasa)
+
 
The person, who takes the meat of sparrow to his satisfaction and followed by milk, does not experience phallic depression and there will be no ejaculation of semen even if he indulges in sexual intercourse for the whole night. (Formulation: Vrishya Mamsa)
+
Sparrow cooked in the meat juice of partridge or partridge cooked in the meat juice of chicken, or chicken cooked in the meat juice of peacock, or the peacock cooked in the meat juice of the swan in fresh ghee, and added with juice of sour or sweet fruits according to one’s habituation and mixed with fragrant ingredients. These recipes promote strength. (Formulation: ''Vrishya Rasa'')
If a person takes the shashtika type of rice along with soup of masha mixed with liberal quantity of ghee and followed by milk, remains awake with an undiminished sex urge through the entire night. (Formulation: Vrishya Mamsa Yoga)
+
 
If a man takes the meat of cock, fried with the semen of the crocodile to his satisfaction then he cannot sleep during the nights because of strong erection of his genital organs. (Formulation : Vrishya Kukkuta Mamsa Yoga)
+
The person, who takes the meat of sparrow to his satisfaction and followed by milk, does not experience phallic depression and there will be no ejaculation of semen even if he indulges in sexual intercourse for the whole night. (Formulation: ''Vrishya Mamsa'')
One should take the juice squeezed out of the eggs of fish, fried with ghee. Similarly, the eggs of swan, peacock and cock should be taken. (Formulation : Vrishya Anda Rasa)(42-49)
+
 
 +
If a person takes the ''shashtika'' type of rice along with soup of ''masha'' mixed with liberal quantity of ghee and followed by milk, remains awake with an undiminished sex urge through the entire night. (Formulation: ''Vrishya Mamsa Yoga'')
 +
 
 +
If a man takes the meat of chicken, fried with the semen of the crocodile to his satisfaction then he cannot sleep during the nights because of strong erection of his genital organs. (Formulation : ''Vrishya Kukkuta Mamsa Yoga'')
 +
 
 +
One should take the juice squeezed out of the eggs of fish, fried with ghee. Similarly, the eggs of swan, peacock and chicken should be taken. (Formulation : ''Vrishya Anda Rasa'')[42-49]
    
भवतश्चात्र-  
 
भवतश्चात्र-  
 +
 
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना  मितमत्ति काले|  
 
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना  मितमत्ति काले|  
 
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||  
 
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||  
 +
 
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|  
 
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|  
 
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे  यथा वाससि रागयोगाः||५१||  
 
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे  यथा वाससि रागयोगाः||५१||  
bhavataścātra-  
+
 
 +
bhavataścātra-
 +
 
srōtaḥsu śuddhēṣvamalē śarīrē vr̥ṣyaṁ yadā nā  mitamatti kālē|  
 
srōtaḥsu śuddhēṣvamalē śarīrē vr̥ṣyaṁ yadā nā  mitamatti kālē|  
vr̥ṣāyatē tēna paraṁ manuṣyastadbr̥ṁhaṇaṁ caiva balapradaṁ ca||50||  
+
vr̥ṣāyatē tēna paraṁ manuṣyastadbr̥ṁhaṇaṁ caiva balapradaṁ ca||50||
 +
 
tasmāt purā śōdhanamēva kāryaṁ balānurūpaṁ na hi vr̥ṣyayōgāḥ|  
 
tasmāt purā śōdhanamēva kāryaṁ balānurūpaṁ na hi vr̥ṣyayōgāḥ|  
 
sidhyanti dēhē malinē prayuktāḥ kliṣṭē  yathā vāsasi rāgayōgāḥ||51||  
 
sidhyanti dēhē malinē prayuktāḥ kliṣṭē  yathā vāsasi rāgayōgāḥ||51||  
 +
 
bhavatashcAtra-  
 
bhavatashcAtra-  
 +
 
srotaHsu shuddheShvamale sharIre vRuShyaM yadA nA  mitamatti kAle|  
 
srotaHsu shuddheShvamale sharIre vRuShyaM yadA nA  mitamatti kAle|  
 
vRuShAyate tena paraM manuShyastadbRuMhaNaM caiva balapradaM ca||50||  
 
vRuShAyate tena paraM manuShyastadbRuMhaNaM caiva balapradaM ca||50||  
 +
 
tasmAt purA shodhanameva kAryaM balAnurUpaM na hi vRuShyayogAH|  
 
tasmAt purA shodhanameva kAryaM balAnurUpaM na hi vRuShyayogAH|  
sidhyanti dehe maline prayuktAH kliShTe  yathA vAsasi rAgayogAH||51||  
+
sidhyanti dehe maline prayuktAH kliShTe  yathA vAsasi rAgayogAH||51||
 +
 
Here are the two verses-
 
Here are the two verses-
A person, who takes these virilifying preparations in due dose and at a proper time, when his body channels have been cleaned, attains the virility, nourishment and strength. Depending up on the strength of the person, purification should be done before he starts these aphrodisiac recipes, as a dirty cloth doesn’t get properly colored, similarly in an uncleaned body, the aphrodisiac recipes do not produce the desired effects. (50-51)
+
 
 +
A person, who takes these virilifying preparations in due dose and at a proper time, when his body channels have been cleaned, attains the virility, nourishment and strength. Depending up on the strength of the person, purification should be done before he starts these aphrodisiac recipes, as a dirty cloth doesn’t get properly colored, similarly in an uncleaned body, the aphrodisiac recipes do not produce the desired effects. [50-51]
    
===== Summary =====
 
===== Summary =====

Navigation menu