Changes

Jump to navigation Jump to search
114 bytes added ,  19:00, 20 January 2018
Line 273: Line 273:     
===== Various preparations for improving virility =====
 
===== Various preparations for improving virility =====
====== Brimhani gutika ======
+
====== ''Brimhani Gutika'' ======
    
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका||२४||  
 
शरमूलेक्षुमूलानि काण्डेक्षुः सेक्षुवालिका||२४||  
 +
 
शतावरी पयस्या च विदारी कण्टकारिका|  
 
शतावरी पयस्या च विदारी कण्टकारिका|  
 
जीवन्ती जीवको मेदा वीरा चर्षभको बला||२५||  
 
जीवन्ती जीवको मेदा वीरा चर्षभको बला||२५||  
 +
 
ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा|  
 
ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा|  
 
एषां त्रिपलिकान् भागान्  माषाणामाढकं नवम्||२६||  
 
एषां त्रिपलिकान् भागान्  माषाणामाढकं नवम्||२६||  
 +
 
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्|  
 
विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्|  
 
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली||२७||  
 
तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली||२७||  
 +
 
आत्मगुप्ता मधुकानि खर्जूराणि शतावरी|  
 
आत्मगुप्ता मधुकानि खर्जूराणि शतावरी|  
 
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्||२८||  
 
विदार्यामलकेक्षूणां रसस्य च पृथक् पृथक्||२८||  
 +
 
सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्|  
 
सर्पिषश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिषक्|  
 
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः||२९||  
 
साधयेद्घृतशेषं च सुपूतं योजयेत् पुनः||२९||  
 +
 
शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्|  
 
शर्करायास्तुगाक्षीर्याश्चूर्णैः प्रस्थोन्मितैः पृथक्|  
 
पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च||३०||  
 
पलैश्चतुर्भिर्मागध्याः पलेन मरिचस्य च||३०||  
 +
 
त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः|  
 
त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितैः|  
 
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्||३१||  
 
मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेद्भिषक्||३१||  
 +
 
पलिका गुलिकास्त्यानास्ता  यथाग्नि प्रयोजयेत्|  
 
पलिका गुलिकास्त्यानास्ता  यथाग्नि प्रयोजयेत्|  
 
एष वृष्यः परं योगो बृंहणो बलवर्धनः||३२||  
 
एष वृष्यः परं योगो बृंहणो बलवर्धनः||३२||  
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|३३|(इति बृंहणीगुटिका)  
+
 
 +
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्|३३|
 +
 
 +
(इति बृंहणीगुटिका)  
 +
 
 
śaramūlēkṣumūlāni kāṇḍēkṣuḥ sēkṣuvālikā||24||  
 
śaramūlēkṣumūlāni kāṇḍēkṣuḥ sēkṣuvālikā||24||  
 +
 
śatāvarī payasyā ca vidārī kaṇṭakārikā|  
 
śatāvarī payasyā ca vidārī kaṇṭakārikā|  
 
jīvantī jīvakō mēdā vīrā carṣabhakō balā||25||  
 
jīvantī jīvakō mēdā vīrā carṣabhakō balā||25||  
 +
 
r̥ddhirgōkṣurakaṁ rāsnā sātmaguptā punarnavā|  
 
r̥ddhirgōkṣurakaṁ rāsnā sātmaguptā punarnavā|  
 
ēṣāṁ tripalikān bhāgān [3] māṣāṇāmāḍhakaṁ navam||26||  
 
ēṣāṁ tripalikān bhāgān [3] māṣāṇāmāḍhakaṁ navam||26||  
 +
 
vipācayējjaladrōṇē caturbhāgaṁ ca śēṣayēt|  
 
vipācayējjaladrōṇē caturbhāgaṁ ca śēṣayēt|  
 
tatra pēṣyāṇi madhukaṁ drākṣā phalgūni pippalī||27||  
 
tatra pēṣyāṇi madhukaṁ drākṣā phalgūni pippalī||27||  
 +
 
ātmaguptā madhukāni kharjūrāṇi śatāvarī|  
 
ātmaguptā madhukāni kharjūrāṇi śatāvarī|  
 
vidāryāmalakēkṣūṇāṁ rasasya ca pr̥thak pr̥thak||28||  
 
vidāryāmalakēkṣūṇāṁ rasasya ca pr̥thak pr̥thak||28||  
 +
 
sarpiṣaścāḍhakaṁ dadyāt kṣīradrōṇaṁ ca tadbhiṣak|  
 
sarpiṣaścāḍhakaṁ dadyāt kṣīradrōṇaṁ ca tadbhiṣak|  
 
sādhayēdghr̥taśēṣaṁ ca supūtaṁ yōjayēt punaḥ||29||  
 
sādhayēdghr̥taśēṣaṁ ca supūtaṁ yōjayēt punaḥ||29||  
 +
 
śarkarāyāstugākṣīryāścūrṇaiḥ prasthōnmitaiḥ pr̥thak|  
 
śarkarāyāstugākṣīryāścūrṇaiḥ prasthōnmitaiḥ pr̥thak|  
 
palaiścaturbhirmāgadhyāḥ palēna maricasya ca||30||  
 
palaiścaturbhirmāgadhyāḥ palēna maricasya ca||30||  
 +
 
tvagēlākēśarāṇāṁ ca cūrṇairardhapalōnmitaiḥ|  
 
tvagēlākēśarāṇāṁ ca cūrṇairardhapalōnmitaiḥ|  
 
madhunaḥ kuḍavābhyāṁ ca dvābhyāṁ tatkārayēdbhiṣak||31||  
 
madhunaḥ kuḍavābhyāṁ ca dvābhyāṁ tatkārayēdbhiṣak||31||  
 +
 
palikā gulikāstyānāstā [4] yathāgni prayōjayēt|  
 
palikā gulikāstyānāstā [4] yathāgni prayōjayēt|  
 
ēṣa vr̥ṣyaḥ paraṁ yōgō br̥ṁhaṇō balavardhanaḥ||32||  
 
ēṣa vr̥ṣyaḥ paraṁ yōgō br̥ṁhaṇō balavardhanaḥ||32||  
anēnāśva ivōdīrṇō balī liṅgaṁ samarpayēt|33|(iti br̥ṁhaṇīguṭikā)
+
 
 +
anēnāśva ivōdīrṇō balī liṅgaṁ samarpayēt|33|
 +
 
 +
(iti br̥ṁhaṇīguṭikā)
 +
 
 
sharamUlekShumUlAni kANDekShuH sekShuvAlikA||24||  
 
sharamUlekShumUlAni kANDekShuH sekShuvAlikA||24||  
 +
 
shatAvarI payasyA ca vidArI kaNTakArikA|  
 
shatAvarI payasyA ca vidArI kaNTakArikA|  
 
jIvantI jIvako medA vIrA carShabhako balA||25||  
 
jIvantI jIvako medA vIrA carShabhako balA||25||  
 +
 
RuddhirgokShurakaM rAsnA sAtmaguptA punarnavA|  
 
RuddhirgokShurakaM rAsnA sAtmaguptA punarnavA|  
 
eShAM tripalikAn bhAgAn [3] mAShANAmADhakaM navam||26||  
 
eShAM tripalikAn bhAgAn [3] mAShANAmADhakaM navam||26||  
 +
 
vipAcayejjaladroNe caturbhAgaM ca sheShayet|  
 
vipAcayejjaladroNe caturbhAgaM ca sheShayet|  
 
tatra peShyANi madhukaM drAkShA phalgUni pippalI||27||  
 
tatra peShyANi madhukaM drAkShA phalgUni pippalI||27||  
 +
 
AtmaguptA madhukAni kharjUrANi shatAvarI|  
 
AtmaguptA madhukAni kharjUrANi shatAvarI|  
 
vidAryAmalakekShUNAM rasasya ca pRuthak pRuthak||28||  
 
vidAryAmalakekShUNAM rasasya ca pRuthak pRuthak||28||  
 +
 
sarpiShashcADhakaM dadyAt kShIradroNaM ca tadbhiShak|  
 
sarpiShashcADhakaM dadyAt kShIradroNaM ca tadbhiShak|  
 
sAdhayedghRutasheShaM ca supUtaM yojayet punaH||29||  
 
sAdhayedghRutasheShaM ca supUtaM yojayet punaH||29||  
 +
 
sharkarAyAstugAkShIryAshcUrNaiH prasthonmitaiH pRuthak|  
 
sharkarAyAstugAkShIryAshcUrNaiH prasthonmitaiH pRuthak|  
 
palaishcaturbhirmAgadhyAH palena maricasya ca||30||  
 
palaishcaturbhirmAgadhyAH palena maricasya ca||30||  
 +
 
tvagelAkesharANAM ca cUrNairardhapalonmitaiH|  
 
tvagelAkesharANAM ca cUrNairardhapalonmitaiH|  
 
madhunaH kuDavAbhyAM ca dvAbhyAM tatkArayedbhiShak||31||  
 
madhunaH kuDavAbhyAM ca dvAbhyAM tatkArayedbhiShak||31||  
 +
 
palikA gulikAstyAnAstA [4] yathAgni prayojayet|  
 
palikA gulikAstyAnAstA [4] yathAgni prayojayet|  
 
eSha vRuShyaH paraM yogo bRuMhaNo balavardhanaH||32||  
 
eSha vRuShyaH paraM yogo bRuMhaNo balavardhanaH||32||  
anenAshva ivodIrNo balI li~ggaM samarpayet|33|(iti bRuMhaNIguTikA)   
+
 
Three Palas (1 pala=approx.40 gram) of each of the roots of Shara and sugarcane, giant sugarcane, Ikshubaalika, Shatavari, Payasya, Vidaari, Kantakaari, Jeevanti, Jeevaka, Meda, Beera, Rishbhaka, Bala, Ridhi, Gokshura, Raasna Atmagupta, and Punarnava should be mixed with one Adhaka of freshly collected Masha and boiled in one Drona of water till one fourth remains. After that, the paste of Madhuka, Draksha, Falgu, Pippali, Atmagupta, Madhooka, Kharhura, Shatavari, Vidari, Amalki and the juice of sugarcane should be separately added and One Adhaka of ghee and one Drona of milk should be mixed to it. After boiling this should be filtered and one Prastha of each of sugar and the powder of Tugakshiri, 4 Palas of Pippali, one Pala of Maricha, ½ Pala each of the powder of Twak, Ela and saffron and two Kudava of honey should be added. Now, semi solid pills of size of one Pala each in quantity should be prepared. This preparation is highly virilific, nourishing and promoter of strength. On administration of these pills, the person gets stallion like vigour in sexual intercourse. (Formulation: Brimhani Ghutika) (24-32)
+
anenAshva ivodIrNo balI li~ggaM samarpayet|33|
 +
 
 +
(iti bRuMhaNIguTikA)   
 +
 
 +
Three ''palas'' (1 ''pala''=approx.40 gram) of each of the roots of ''shara'' and sugarcane, giant sugarcane, ''ikshubaalika'', ''shatavari'', ''payasya, vidari, kantakari, jeevanti, jeevaka, meda, beera, rishbhaka, bala, ridhi, gokshura, raasna, atmagupta,'' and ''punarnava'' should be mixed with one ''adhaka'' of freshly collected ''masha'' and boiled in one ''drona'' of water till one fourth remains. After that, the paste of ''madhuka, draksha, falgu, pippali, atmagupta, madhuka, kharhura, shatavari, vidari, amalaki'' and the juice of sugarcane should be separately added and one ''adhaka'' of ghee and one ''drona'' of milk should be mixed to it. After boiling this should be filtered and one ''prastha'' of each of sugar and the powder of ''tugakshiri'', 4 ''palas'' of ''pippali'', one ''pala'' of ''maricha'', ½ Pala each of the powder of Twak, Ela and saffron and two Kudava of honey should be added. Now, semi solid pills of size of one Pala each in quantity should be prepared. This preparation is highly virilific, nourishing and promoter of strength. On administration of these pills, the person gets stallion like vigour in sexual intercourse. (Formulation: Brimhani Ghutika) (24-32)
    
====== Vajikarana ghritam ======
 
====== Vajikarana ghritam ======

Navigation menu