Changes

Jump to navigation Jump to search
26 bytes added ,  18:35, 20 January 2018
Line 40: Line 40:     
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः||१||  
 
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātaḥ saṁyōgaśaramūlīyaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ saṁyōgaśaramūlīyaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAtaH saMyogasharamUlIyaM vAjIkaraNapAdaM vyAkhyAsyAmaH||1||  
 
athAtaH saMyogasharamUlIyaM vAjIkaraNapAdaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
We shall now expound the first quarter section entitled “Samyoga Sharamooliya” on the virilification. Thus, said Lord Atreya. (1)
 
We shall now expound the first quarter section entitled “Samyoga Sharamooliya” on the virilification. Thus, said Lord Atreya. (1)
   −
===== Importance of vajikarana and woman as the best for virilification =====
+
===== Importance of ''vajikarana'' and woman as the best for virilification =====
    
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|  
 
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|  
 
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||  
 
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||  
 +
 
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|
 
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|
 
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||  
 
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||  
 +
 
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|  
 
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|  
 
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||  
 
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||  
 +
 
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|  
 
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|  
 
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|  
 
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|  
 
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||  
 
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||  
 +
 
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|  
 
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|  
 
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||  
 
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||  
 +
 
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता|  
 
या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता|  
 
vājīkaraṇamanvicchēt puruṣō nityamātmavān|  
 
vājīkaraṇamanvicchēt puruṣō nityamātmavān|  
 
tadāyattau hi dharmārthau prītiśca yaśa ēva ca||3||  
 
tadāyattau hi dharmārthau prītiśca yaśa ēva ca||3||  
 +
 
putrasyāyatanaṁ hyētadguṇāścaitē sutāśrayāḥ|
 
putrasyāyatanaṁ hyētadguṇāścaitē sutāśrayāḥ|
 
vājīkaraṇamagryaṁ ca kṣētraṁ strī yā praharṣiṇī||4||  
 
vājīkaraṇamagryaṁ ca kṣētraṁ strī yā praharṣiṇī||4||  
 +
 
iṣṭā hyōkaikaśō'pyarthā paraṁ prītikarā smr̥tāḥ|  
 
iṣṭā hyōkaikaśō'pyarthā paraṁ prītikarā smr̥tāḥ|  
 
kiṁ punaḥ strīśarīrē yē saṅghātēna pratiṣṭhitāḥ||5||  
 
kiṁ punaḥ strīśarīrē yē saṅghātēna pratiṣṭhitāḥ||5||  
 +
 
(saṅghātō hīndriyārthānāṁ strīṣu nānyatra vidyatē)|  
 
(saṅghātō hīndriyārthānāṁ strīṣu nānyatra vidyatē)|  
 
stryāśrayō hīndriyārthō yaḥ sa prītijananō'dhikam|  
 
stryāśrayō hīndriyārthō yaḥ sa prītijananō'dhikam|  
 
strīṣu prītirviśēṣēṇa strīṣvapatyaṁ pratiṣṭhitam||6||  
 
strīṣu prītirviśēṣēṇa strīṣvapatyaṁ pratiṣṭhitam||6||  
 +
 
dharmārthau strīṣu lakṣmīśca strīṣu lōkāḥ pratiṣṭhitāḥ|  
 
dharmārthau strīṣu lakṣmīśca strīṣu lōkāḥ pratiṣṭhitāḥ|  
 
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā||7||  
 
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā||7||  
 +
 
yā vaśyā śikṣitā yā ca sā strī vr̥ṣyatamā matā|8|
 
yā vaśyā śikṣitā yā ca sā strī vr̥ṣyatamā matā|8|
    
vAjIkaraNamanvicchet puruSho nityamAtmavAn|  
 
vAjIkaraNamanvicchet puruSho nityamAtmavAn|  
 
tadAyattau hi dharmArthau prItishca yasha eva ca||3||  
 
tadAyattau hi dharmArthau prItishca yasha eva ca||3||  
 +
 
putrasyAyatanaM hyetadguNAshcaite sutAshrayAH|
 
putrasyAyatanaM hyetadguNAshcaite sutAshrayAH|
 
vAjIkaraNamagryaM ca kShetraM strI yA praharShiNI||4||  
 
vAjIkaraNamagryaM ca kShetraM strI yA praharShiNI||4||  
 +
 
iShTA hyokaikasho~apyarthA paraM prItikarA smRutAH|  
 
iShTA hyokaikasho~apyarthA paraM prItikarA smRutAH|  
 
kiM punaH strIsharIre ye sa~gghAtena pratiShThitAH||5||  
 
kiM punaH strIsharIre ye sa~gghAtena pratiShThitAH||5||  
 +
 
(sa~gghAto hIndriyArthAnAM strIShu nAnyatra vidyate)|  
 
(sa~gghAto hIndriyArthAnAM strIShu nAnyatra vidyate)|  
 
stryAshrayo hIndriyArtho yaH sa prItijanano~adhikam|  
 
stryAshrayo hIndriyArtho yaH sa prItijanano~adhikam|  
 
strIShu prItirvisheSheNa strIShvapatyaM pratiShThitam||6||  
 
strIShu prItirvisheSheNa strIShvapatyaM pratiShThitam||6||  
 +
 
dharmArthau strIShu lakShmIshca strIShu lokAH pratiShThitAH|  
 
dharmArthau strIShu lakShmIshca strIShu lokAH pratiShThitAH|  
 
surUpA yauvanasthA yA lakShaNairyA vibhUShitA||7||  
 
surUpA yauvanasthA yA lakShaNairyA vibhUShitA||7||  
 +
 
yA vashyA shikShitA yA ca sA strI vRuShyatamA matA|8|
 
yA vashyA shikShitA yA ca sA strI vRuShyatamA matA|8|
 +
 
A person should always seek the intake of aphrodisiacs because he can earn dharma (eternal duties), artha (wealth, means of pleasure), preeti (desire or love or affection) and yasha (success) through this therapy alone. He gets these benefits through his progeny and this therapy is the means of begetting a healthy progeny.
 
A person should always seek the intake of aphrodisiacs because he can earn dharma (eternal duties), artha (wealth, means of pleasure), preeti (desire or love or affection) and yasha (success) through this therapy alone. He gets these benefits through his progeny and this therapy is the means of begetting a healthy progeny.
 
The best agent for virilification is a sexually excited female partner. Every sense can give immense pleasure, when involved separately (in act of sexual satisfaction); then what can be said (about the pleasure), if a woman whose all senses are extremely excited (for sexual satisfaction).  In a woman only, all the sense objects are collected together (to give pleasure). Therefore, this type of woman can give maximum pleasure to a man. The woman is the most lovable object for a man. It is the woman, who procreates children. Righteousness, wealth, auspiciousness and the entire universe are established in a woman. The woman, who is good looking, young, endowed with auspicious signs, amiable and skilled, acts as the best virilific. (3-7)
 
The best agent for virilification is a sexually excited female partner. Every sense can give immense pleasure, when involved separately (in act of sexual satisfaction); then what can be said (about the pleasure), if a woman whose all senses are extremely excited (for sexual satisfaction).  In a woman only, all the sense objects are collected together (to give pleasure). Therefore, this type of woman can give maximum pleasure to a man. The woman is the most lovable object for a man. It is the woman, who procreates children. Righteousness, wealth, auspiciousness and the entire universe are established in a woman. The woman, who is good looking, young, endowed with auspicious signs, amiable and skilled, acts as the best virilific. (3-7)

Navigation menu