Changes

Jump to navigation Jump to search
25 bytes added ,  12:33, 23 July 2017
Line 362: Line 362:     
māṣāṇāmātmaguptāyā bījānāmāḍhakaṁ navam||33||  
 
māṣāṇāmātmaguptāyā bījānāmāḍhakaṁ navam||33||  
 +
 
jīvakarṣabhakau vīrāṁ mēdāmr̥ddhiṁ śatāvarīm|  
 
jīvakarṣabhakau vīrāṁ mēdāmr̥ddhiṁ śatāvarīm|  
 
madhukaṁ cāśvagandhāṁ ca sādhyēt kuḍavōnmitām||34||  
 
madhukaṁ cāśvagandhāṁ ca sādhyēt kuḍavōnmitām||34||  
 +
 
rasē tasmin ghr̥taprasthaṁ gavyaṁ daśaguṇaṁ payaḥ|  
 
rasē tasmin ghr̥taprasthaṁ gavyaṁ daśaguṇaṁ payaḥ|  
 
vidārīṇāṁ rasaprasthaṁ prasthamikṣurasasya ca||35||  
 
vidārīṇāṁ rasaprasthaṁ prasthamikṣurasasya ca||35||  
 +
 
dattvā mr̥dvagninā sādhyaṁ siddhaṁ sarpirnidhāpayēt|  
 
dattvā mr̥dvagninā sādhyaṁ siddhaṁ sarpirnidhāpayēt|  
 
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pr̥thak pr̥thak||36||  
 
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pr̥thak pr̥thak||36||  
 +
 
bhāgāṁścatuṣpalāṁstatra pippalyāścāvapēt palam|  
 
bhāgāṁścatuṣpalāṁstatra pippalyāścāvapēt palam|  
 
palaṁ pūrvamatō līḍhvā tatō'nnamupayōjayēt||37||  
 
palaṁ pūrvamatō līḍhvā tatō'nnamupayōjayēt||37||  
 +
 
ya icchēdakṣayaṁ śukraṁ śēphasaścōttamaṁ balam|38|
 
ya icchēdakṣayaṁ śukraṁ śēphasaścōttamaṁ balam|38|
 
(iti vājīkaraṇaṁ ghr̥tam)
 
(iti vājīkaraṇaṁ ghr̥tam)
 +
 
mAShANAmAtmaguptAyA bIjAnAmADhakaM navam||33||  
 
mAShANAmAtmaguptAyA bIjAnAmADhakaM navam||33||  
 +
 
jIvakarShabhakau vIrAM medAmRuddhiM shatAvarIm|  
 
jIvakarShabhakau vIrAM medAmRuddhiM shatAvarIm|  
 
madhukaM cAshvagandhAM ca sAdhyet kuDavonmitAm||34||  
 
madhukaM cAshvagandhAM ca sAdhyet kuDavonmitAm||34||  
 +
 
rase tasmin ghRutaprasthaM gavyaM dashaguNaM payaH|  
 
rase tasmin ghRutaprasthaM gavyaM dashaguNaM payaH|  
 
vidArINAM rasaprasthaM prasthamikShurasasya ca||35||  
 
vidArINAM rasaprasthaM prasthamikShurasasya ca||35||  
 +
 
dattvA mRudvagninA sAdhyaM siddhaM sarpirnidhApayet|  
 
dattvA mRudvagninA sAdhyaM siddhaM sarpirnidhApayet|  
 
sharkarAyAstugAkShIryAH kShaudrasya ca pRuthak pRuthak||36||  
 
sharkarAyAstugAkShIryAH kShaudrasya ca pRuthak pRuthak||36||  
 +
 
bhAgAMshcatuShpalAMstatra pippalyAshcAvapet palam|  
 
bhAgAMshcatuShpalAMstatra pippalyAshcAvapet palam|  
 
palaM pUrvamato lIDhvA tato~annamupayojayet||37||  
 
palaM pUrvamato lIDhvA tato~annamupayojayet||37||  
 +
 
ya icchedakShayaM shukraM shephasashcottamaM balam|38|
 
ya icchedakShayaM shukraM shephasashcottamaM balam|38|
 
(iti vAjIkaraNaM ghRutam)
 
(iti vAjIkaraNaM ghRutam)
 +
 
A decoction of one Adhaka each of freshly collected Masha, seeds of Atmagupta, Jivaka, Rishbhaka, Veera, Meda, Riddhi, Shatavari, Madhuka, and Ashwagandha should be prepared and one Prastha of cow’s ghee, 10 Prastha of milk, one Prastha of each of juice of Vidaari and sugarcane should be added. After that four Palas of each of sugar Tugakshiri, and honey and One Pala of Pippali should be added to it. By taking one Pala of this medicated ghee, the man should take food, if he wishes to have an inexhaustible store of semen and great phallic strength. (Formulation: Vajikarana ghrita) [33-38]
 
A decoction of one Adhaka each of freshly collected Masha, seeds of Atmagupta, Jivaka, Rishbhaka, Veera, Meda, Riddhi, Shatavari, Madhuka, and Ashwagandha should be prepared and one Prastha of cow’s ghee, 10 Prastha of milk, one Prastha of each of juice of Vidaari and sugarcane should be added. After that four Palas of each of sugar Tugakshiri, and honey and One Pala of Pippali should be added to it. By taking one Pala of this medicated ghee, the man should take food, if he wishes to have an inexhaustible store of semen and great phallic strength. (Formulation: Vajikarana ghrita) [33-38]
Vajikarana pinda rasa:
+
 
 +
===== Vajikarana pinda rasa =====
 +
 
 
शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्||३८||  
 
शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्||३८||  
 
गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्|  
 
गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्|  

Navigation menu