Changes

Jump to navigation Jump to search
51 bytes added ,  10:40, 11 March 2018
Line 114: Line 114:  
सर्वक्षमोह्यसंसर्गोरतियुक्तःस्थिरेन्द्रियः|
 
सर्वक्षमोह्यसंसर्गोरतियुक्तःस्थिरेन्द्रियः|
 
बलवान्सत्त्वसम्पन्नोविज्ञेयःप्रकृतिंगतः||९||
 
बलवान्सत्त्वसम्पन्नोविज्ञेयःप्रकृतिंगतः||९||
 +
 
sarvakṣamōhyasaṁsargōratiyuktaḥsthirēndriyaḥ|
 
sarvakṣamōhyasaṁsargōratiyuktaḥsthirēndriyaḥ|
 
balavānsattvasampannōvijñēyaḥprakr̥tiṁgataḥ||9||
 
balavānsattvasampannōvijñēyaḥprakr̥tiṁgataḥ||9||
 +
 
sarvakShamohyasaMsargoratiyuktaHsthirendriyaH|
 
sarvakShamohyasaMsargoratiyuktaHsthirendriyaH|
 
balavAnsattvasampannovij~jeyaHprakRutiMgataH||9||
 
balavAnsattvasampannovij~jeyaHprakRutiMgataH||9||
The patient is considered prakritik (in normal state of health) who has the characteristics such as sarvaksham (ability to tolerate all types of diet and life style), asamsarga (establishment of natural urges), ratiyukta (restoration of zest for life), sthirendriya (the senses become stable), balawan (regain of strength of body and mind) and satvasampanna (endowed with strong will power).(9)
+
 
Eight impediments:
+
The patient is considered ''prakritik'' (in normal state of health) who has the characteristics such as ''sarvaksham'' (ability to tolerate all types of diet and life style), ''asamsarga'' (establishment of natural urges), ''ratiyukta'' (restoration of zest for life), ''sthirendriya'' (the senses become stable), ''balawaan'' (regain of strength of body and mind) and ''satvasampanna'' (endowed with strong will power).[9]
 +
 
 +
==== Eight impediments ====
 +
 
 
एतांप्रकृतिमप्राप्तःसर्ववर्ज्यानिवर्जयेत्|
 
एतांप्रकृतिमप्राप्तःसर्ववर्ज्यानिवर्जयेत्|
 
महादोषकराण्यष्टाविमानितुविशेषतः||१०||
 
महादोषकराण्यष्टाविमानितुविशेषतः||१०||
 +
 
उच्चैर्भाष्यंरथक्षोभमविचङ्क्रमणासने|
 
उच्चैर्भाष्यंरथक्षोभमविचङ्क्रमणासने|
 
अजीर्णाहितभोज्येचदिवास्वप्नंसमैथुनम्||११||
 
अजीर्णाहितभोज्येचदिवास्वप्नंसमैथुनम्||११||
 +
 
तज्जादेहोर्ध्वसर्वाधोमध्यपीडामदोषजाः|
 
तज्जादेहोर्ध्वसर्वाधोमध्यपीडामदोषजाः|
 
श्लेष्मजाःक्षयजाश्चैवव्याध्यःस्युर्यथाक्रमम्||१२||
 
श्लेष्मजाःक्षयजाश्चैवव्याध्यःस्युर्यथाक्रमम्||१२||
 +
 
ētāṁprakr̥timaprāptaḥsarvavarjyānivarjayēt|
 
ētāṁprakr̥timaprāptaḥsarvavarjyānivarjayēt|
 
mahādōṣakarāṇyaṣṭāvimānituviśēṣataḥ||10||
 
mahādōṣakarāṇyaṣṭāvimānituviśēṣataḥ||10||
 +
 
uccairbhāṣyaṁrathakṣōbhamavicaṅkramaṇāsanē|
 
uccairbhāṣyaṁrathakṣōbhamavicaṅkramaṇāsanē|
 
ajīrṇāhitabhōjyēcadivāsvapnaṁsamaithunam||11||
 
ajīrṇāhitabhōjyēcadivāsvapnaṁsamaithunam||11||
 +
 
tajjādēhōrdhvasarvādhōmadhyapīḍāmadōṣajāḥ|
 
tajjādēhōrdhvasarvādhōmadhyapīḍāmadōṣajāḥ|
 
ślēṣmajāḥkṣayajāścaivavyādhyaḥsyuryathākramam||12||
 
ślēṣmajāḥkṣayajāścaivavyādhyaḥsyuryathākramam||12||
 +
 
etAMprakRutimaprAptaHsarvavarjyAnivarjayet|
 
etAMprakRutimaprAptaHsarvavarjyAnivarjayet|
 
mahAdoShakarANyaShTAvimAnituvisheShataH||10||
 
mahAdoShakarANyaShTAvimAnituvisheShataH||10||
 +
 
uccairbhAShyaMrathakShobhamavica~gkramaNAsane|
 
uccairbhAShyaMrathakShobhamavica~gkramaNAsane|
 
ajIrNAhitabhojyecadivAsvapnaMsamaithunam||11||
 
ajIrNAhitabhojyecadivAsvapnaMsamaithunam||11||
 +
 
tajjAdehordhvasarvAdhomadhyapIDAmadoShajAH|
 
tajjAdehordhvasarvAdhomadhyapIDAmadoShajAH|
 
shleShmajAHkShayajAshcaivavyAdhyaHsyuryathAkramam||12||
 
shleShmajAHkShayajAshcaivavyAdhyaHsyuryathAkramam||12||
 +
 
Till the normal state of health is establised as mentioned above, the patient should avoid all the prohibited activities during that period. He should avoid eight impediments which are extremly harmful mainly in form of diet and life style such as-
 
Till the normal state of health is establised as mentioned above, the patient should avoid all the prohibited activities during that period. He should avoid eight impediments which are extremly harmful mainly in form of diet and life style such as-
 
(1) Ucchaih bhasya (loudlly speaking) : This causes pain in the upper part of the body.
 
(1) Ucchaih bhasya (loudlly speaking) : This causes pain in the upper part of the body.

Navigation menu