Changes

Jump to navigation Jump to search
Line 203: Line 203:     
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूंपाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नांविलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकालेतथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्,एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन  नातिसारवताभोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेणप्रकृतिभोजनमागच्छेत्||१६||
 
अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूंपाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नांविलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकालेतथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्,एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन  नातिसारवताभोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेणप्रकृतिभोजनमागच्छेत्||१६||
 +
 
athainaṁ sāyāhnē parē vā'hni sukhōdakapariṣiktaṁ purāṇānāṁ lōhitaśālitaṇḍulānāṁ svavaklinnāṁmaṇḍapūrvāṁ sukhōṣṇāṁ yavāgūṁ pāyayēdagnibalamabhisamīkṣya, ēvaṁ dvitīyē tr̥tīyē cānnakālē,caturthē tvannakālē tathāvidhānāmēva śālitaṇḍulānāmutsvinnāṁvilēpīmuṣṇōdakadvitīyāmasnēhalavaṇāmalpasnēhalavaṇāṁ vā bhōjayēt, ēvaṁ pañcamē ṣaṣṭhēcānnakālē, saptamē tvannakālē tathāvidhānāmēva śālīnāṁ dviprasr̥taṁsusvinnamōdanamuṣṇōdakānupānaṁ tanunā tanusnēhalavaṇōpapannēna mudgayūṣēṇa bhōjayēt,ēvamaṣṭamē navamē cānnakālē, daśamē tvannakalē lāvakapiñjalādīnāmanyatamasyamāṁsarasēnaudakalāvaṇikēna  nātisāravatā bhōjayēduṣṇōdakānupānam; ēvamēkādaśē dvādaśēcānnakālē; ata ūrdhVamananaguṇān kramēṇōpabhuñjānaḥ saptarātrēṇa prakr̥tibhōjanamāgacchēt||16||  
 
athainaṁ sāyāhnē parē vā'hni sukhōdakapariṣiktaṁ purāṇānāṁ lōhitaśālitaṇḍulānāṁ svavaklinnāṁmaṇḍapūrvāṁ sukhōṣṇāṁ yavāgūṁ pāyayēdagnibalamabhisamīkṣya, ēvaṁ dvitīyē tr̥tīyē cānnakālē,caturthē tvannakālē tathāvidhānāmēva śālitaṇḍulānāmutsvinnāṁvilēpīmuṣṇōdakadvitīyāmasnēhalavaṇāmalpasnēhalavaṇāṁ vā bhōjayēt, ēvaṁ pañcamē ṣaṣṭhēcānnakālē, saptamē tvannakālē tathāvidhānāmēva śālīnāṁ dviprasr̥taṁsusvinnamōdanamuṣṇōdakānupānaṁ tanunā tanusnēhalavaṇōpapannēna mudgayūṣēṇa bhōjayēt,ēvamaṣṭamē navamē cānnakālē, daśamē tvannakalē lāvakapiñjalādīnāmanyatamasyamāṁsarasēnaudakalāvaṇikēna  nātisāravatā bhōjayēduṣṇōdakānupānam; ēvamēkādaśē dvādaśēcānnakālē; ata ūrdhVamananaguṇān kramēṇōpabhuñjānaḥ saptarātrēṇa prakr̥tibhōjanamāgacchēt||16||  
 +
 
athainaM sAyAhne pare vA~ahni sukhodakapariShiktaM purANAnAM lohitashAlitaNDulAnAM svavaklinnAMmaNDapUrvAM sukhoShNAM yavAgUM pAyayedagnibalamabhisamIkShya, evaM dvitIye tRutIyecAnnakAle, caturthe tvannakAle tathAvidhAnAmeva shAlitaNDulAnAmutsvinnAMvilepImuShNodakadvitIyAmasnehalavaNAmalpasnehalavaNAM vA bhojayet, evaM pa~jcame ShaShThecAnnakAle, saptame tvannakAle tathAvidhAnAmeva shAlInAM dviprasRutaMsusvinnamodanamuShNodakAnupAnaM tanunA tanusnehalavaNopapannena mudgayUSheNa bhojayet,evamaShTame navame cAnnakAle, dashame tvannakale lAvakapi~jjalAdInAmanyatamasyamAMsarasenaudakalAvaNikena  nAtisAravatA bhojayeduShNodakAnupAnam; evamekAdashe dvAdashecAnnakAle; ata UrdhVamananaguNAn krameNopabhu~jjAnaH saptarAtreNaprakRutibhojanamAgacchet||16||  
 
athainaM sAyAhne pare vA~ahni sukhodakapariShiktaM purANAnAM lohitashAlitaNDulAnAM svavaklinnAMmaNDapUrvAM sukhoShNAM yavAgUM pAyayedagnibalamabhisamIkShya, evaM dvitIye tRutIyecAnnakAle, caturthe tvannakAle tathAvidhAnAmeva shAlitaNDulAnAmutsvinnAMvilepImuShNodakadvitIyAmasnehalavaNAmalpasnehalavaNAM vA bhojayet, evaM pa~jcame ShaShThecAnnakAle, saptame tvannakAle tathAvidhAnAmeva shAlInAM dviprasRutaMsusvinnamodanamuShNodakAnupAnaM tanunA tanusnehalavaNopapannena mudgayUSheNa bhojayet,evamaShTame navame cAnnakAle, dashame tvannakale lAvakapi~jjalAdInAmanyatamasyamAMsarasenaudakalAvaNikena  nAtisAravatA bhojayeduShNodakAnupAnam; evamekAdashe dvAdashecAnnakAle; ata UrdhVamananaguNAn krameNopabhu~jjAnaH saptarAtreNaprakRutibhojanamAgacchet||16||  
Sansarjana karma (rehabilitation diet) should be initiated from the same evening or the next day after vamana [therapeutic emesis]. The patient should take bath with lukewarm water.
+
 
 +
''Sansarjana karma'' (rehabilitation diet) should be initiated from the same evening or the next day after ''vamana'' (therapeutic emesis).  
 +
The patient should take bath with lukewarm water.
 
First, Second and Third meal: His first meal should consist of a lukewarm gruel (manda) prepared with an old, red variety of shali rice (Oryza sativa Linn.), well cooked with fourteen times water by volume. The gruel should be very thin and liquid, taking into consideration the weakened digestive power of the patient. It should be repeated for the second and third meal.  
 
First, Second and Third meal: His first meal should consist of a lukewarm gruel (manda) prepared with an old, red variety of shali rice (Oryza sativa Linn.), well cooked with fourteen times water by volume. The gruel should be very thin and liquid, taking into consideration the weakened digestive power of the patient. It should be repeated for the second and third meal.  
 
Fourth, Fifth and Sixth meal: For the fourth meal, a gruel (vilepi) prepared with four times water by volume and with red shali rice, well cooked, warm and without  unctuous substance or salt, or with a small quantity of unctuous substance and  salt should be given. Warm water is to be taken after the intake of gruel. The same type of diet is to be continued for the fifth and sixth meal.  
 
Fourth, Fifth and Sixth meal: For the fourth meal, a gruel (vilepi) prepared with four times water by volume and with red shali rice, well cooked, warm and without  unctuous substance or salt, or with a small quantity of unctuous substance and  salt should be given. Warm water is to be taken after the intake of gruel. The same type of diet is to be continued for the fifth and sixth meal.  

Navigation menu