Changes

49 bytes added ,  21:12, 15 June 2018
Line 383: Line 383:  
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां  बुद्ध्वा तदङ्गोपहारबलिमिश्रेण|  
 
रत्यर्चनाकामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां  बुद्ध्वा तदङ्गोपहारबलिमिश्रेण|  
 
मन्त्रभैषज्यविधिनोपक्रमेत्||२३||
 
मन्त्रभैषज्यविधिनोपक्रमेत्||२३||
Those madden by the types of spirits possessing due to longing for pleasure and worship, should be ascertained as such by the liking (intentions) and behavior (conduct ) of the patients  and should be treated with administration of the mantras (inchantations/hymns) and drugs mixed with the respective gifts and offerings. (23)
     −
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४||  
+
Those madden by the types of spirits possessing due to longing for pleasure and worship, should be ascertained as such by the liking (intentions) and behavior (conduct) of the patients  and should be treated with administration of the mantras (incantations/hymns) and drugs mixed with the respective gifts and offerings. [23]
 +
 
 +
तत्र द्वयोरपि निजागन्तुनिमित्तयोरुन्मादयोः  
 +
समासविस्तराभ्यां भेषजविधिमनुव्याख्यास्यामः||२४||  
 +
 
 
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्|  
 
उन्मादे वातजे पूर्वं स्नेहपानं विशेषवित्|  
 
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५||  
 
कुर्यादावृतमार्गे तु सस्नेहं मृदु शोधनम्||२५||  
 +
 
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|  
 
कफपित्तोद्भवेऽप्यादौ वमनं सविरेचनम्|  
 
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६||  
 
स्निग्धस्विन्नस्य कर्तव्यं शुद्धे संसर्जनक्रमः||२६||  
 +
 
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्|  
 
निरूहं स्नेहबस्तिं च शिरसश्च विरेचनम्|  
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७||  
+
ततः कुर्याद्यथादोषं तेषां भूयस्त्वमाचरेत्||२७||
 +
 
हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः|  
 
हृदिन्द्रियशिरःकोष्ठे संशुद्धे वमनादिभिः|  
 
मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां च विन्दति||२८||  
 
मनःप्रसादमाप्नोति स्मृतिं सञ्ज्ञां च विन्दति||२८||  
 +
 
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्|  
 
शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम्|  
 
ताडनं च मनोबुद्धिदेहसंवेजनं  हितम्||२९||  
 
ताडनं च मनोबुद्धिदेहसंवेजनं  हितम्||२९||  
 +
 
यः सक्तोऽविनये  पट्टैः संयम्य सुदृढैः सुखैः|  
 
यः सक्तोऽविनये  पट्टैः संयम्य सुदृढैः सुखैः|  
 
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०||  
 
अपेतलोहकाष्ठाद्ये संरोध्यश्च तमोगृहे||३०||  
 +
 
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्|  
 
तर्जनं त्रासनं दानं हर्षणं सान्त्वनं भयम्|  
 
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१||  
 
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः||३१||  
 +
 
प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः|  
 
प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः|  
 
प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२||  
 
प्रयोक्तव्यं मनोबुद्धिस्मृतिसञ्ज्ञाप्रबोधनम्||३२||  
 +
 
सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|
 
सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः|३३|
ratyarcanākāmōnmādinau tu bhiṣagabhiprāyācārābhyāṁ  buddhvā tadaṅgōpahārabalimiśrēṇa|  
+
 
 +
ratyarcanākāmōnmādinau tu bhiṣagabhiprāyācārābhyāṁ  buddhvā  
 +
tadaṅgōpahārabalimiśrēṇa|  
 
mantrabhaiṣajyavidhinōpakramēt||23||
 
mantrabhaiṣajyavidhinōpakramēt||23||
tatra dvayōrapi nijāgantunimittayōrunmādayōḥ samāsavistarābhyāṁbhēṣajavidhimanuvyākhyāsyāmaḥ||24||  
+
 
 +
tatra dvayōrapi nijāgantunimittayōrunmādayōḥ  
 +
samāsavistarābhyāṁbhēṣajavidhimanuvyākhyāsyāmaḥ||24||  
 +
 
 
unmādē vātajē pūrvaṁ snēhapānaṁ viśēṣavit|  
 
unmādē vātajē pūrvaṁ snēhapānaṁ viśēṣavit|  
 
kuryādāvr̥tamārgē tu sasnēhaṁ mr̥du śōdhanam||25||  
 
kuryādāvr̥tamārgē tu sasnēhaṁ mr̥du śōdhanam||25||  
 +
 
kaphapittōdbhavē'pyādau vamanaṁ savirēcanam|  
 
kaphapittōdbhavē'pyādau vamanaṁ savirēcanam|  
 
snigdhasvinnasya kartavyaṁ śuddhē saṁsarjanakramaḥ||26||  
 
snigdhasvinnasya kartavyaṁ śuddhē saṁsarjanakramaḥ||26||  
 +
 
nirūhaṁ snēhabastiṁ ca śirasaśca virēcanam|  
 
nirūhaṁ snēhabastiṁ ca śirasaśca virēcanam|  
 
tataḥ kuryādyathādōṣaṁ tēṣāṁ bhūyastvamācarēt||27||  
 
tataḥ kuryādyathādōṣaṁ tēṣāṁ bhūyastvamācarēt||27||  
 +
 
hr̥dindriyaśiraḥkōṣṭhē saṁśuddhē vamanādibhiḥ|  
 
hr̥dindriyaśiraḥkōṣṭhē saṁśuddhē vamanādibhiḥ|  
 
manaḥprasādamāpnōti smr̥tiṁ sañjñāṁ ca vindati||28||  
 
manaḥprasādamāpnōti smr̥tiṁ sañjñāṁ ca vindati||28||  
 +
 
śuddhasyācāravibhraṁśē tīkṣṇaṁ nāvanamañjanam|  
 
śuddhasyācāravibhraṁśē tīkṣṇaṁ nāvanamañjanam|  
 
tāḍanaṁ ca manōbuddhidēhasaṁvējanaṁ [3] hitam||29||  
 
tāḍanaṁ ca manōbuddhidēhasaṁvējanaṁ [3] hitam||29||  
 +
 
yaḥ saktō'vinayē [4] paṭṭaiḥ saṁyamya sudr̥ḍhaiḥ sukhaiḥ|  
 
yaḥ saktō'vinayē [4] paṭṭaiḥ saṁyamya sudr̥ḍhaiḥ sukhaiḥ|  
 
apētalōhakāṣṭhādyē saṁrōdhyaśca tamōgr̥hē||30||  
 
apētalōhakāṣṭhādyē saṁrōdhyaśca tamōgr̥hē||30||  
 +
 
tarjanaṁ trāsanaṁ dānaṁ harṣaṇaṁ sāntvanaṁ bhayam|  
 
tarjanaṁ trāsanaṁ dānaṁ harṣaṇaṁ sāntvanaṁ bhayam|  
 
vismayō vismr̥tērhētōrnayanti prakr̥tiṁ manaḥ||31||  
 
vismayō vismr̥tērhētōrnayanti prakr̥tiṁ manaḥ||31||  
 +
 
pradēhōtsādanābhyaṅgadhūmāḥ pānaṁ ca sarpiṣaḥ|  
 
pradēhōtsādanābhyaṅgadhūmāḥ pānaṁ ca sarpiṣaḥ|  
 
prayōktavyaṁ manōbuddhismr̥tisañjñāprabōdhanam||32||  
 
prayōktavyaṁ manōbuddhismr̥tisañjñāprabōdhanam||32||  
    
mantrabhaiShajyavidhinopakramet||23||
 
mantrabhaiShajyavidhinopakramet||23||
 +
 
tatra dvayorapi nijAgantunimittayorunmAdayoH  
 
tatra dvayorapi nijAgantunimittayorunmAdayoH  
 
samAsavistarAbhyAMbheShajavidhimanuvyAkhyAsyAmaH||24||  
 
samAsavistarAbhyAMbheShajavidhimanuvyAkhyAsyAmaH||24||  
 +
 
unmAde vAtaje pUrvaM snehapAnaM visheShavit|  
 
unmAde vAtaje pUrvaM snehapAnaM visheShavit|  
 
kuryAdAvRutamArge tu sasnehaM mRudu shodhanam||25||  
 
kuryAdAvRutamArge tu sasnehaM mRudu shodhanam||25||  
 +
 
kaphapittodbhave~apyAdau vamanaM savirecanam|  
 
kaphapittodbhave~apyAdau vamanaM savirecanam|  
 
snigdhasvinnasya kartavyaM shuddhe saMsarjanakramaH||26||  
 
snigdhasvinnasya kartavyaM shuddhe saMsarjanakramaH||26||  
 +
 
nirUhaM snehabastiM ca shirasashca virecanam|  
 
nirUhaM snehabastiM ca shirasashca virecanam|  
 
tataH kuryAdyathAdoShaM teShAM bhUyastvamAcaret||27||  
 
tataH kuryAdyathAdoShaM teShAM bhUyastvamAcaret||27||  
 +
 
hRudindriyashiraHkoShThe saMshuddhe vamanAdibhiH|  
 
hRudindriyashiraHkoShThe saMshuddhe vamanAdibhiH|  
 
manaHprasAdamApnoti smRutiM sa~jj~jAM ca vindati||28||  
 
manaHprasAdamApnoti smRutiM sa~jj~jAM ca vindati||28||  
 +
 
shuddhasyAcAravibhraMshe tIkShNaM nAvanama~jjanam|  
 
shuddhasyAcAravibhraMshe tIkShNaM nAvanama~jjanam|  
 
tADanaM ca manobuddhidehasaMvejanaM [3] hitam||29||  
 
tADanaM ca manobuddhidehasaMvejanaM [3] hitam||29||  
 +
 
yaH sakto~avinaye [4] paTTaiH saMyamya sudRuDhaiH sukhaiH|  
 
yaH sakto~avinaye [4] paTTaiH saMyamya sudRuDhaiH sukhaiH|  
 
apetalohakAShThAdye saMrodhyashca tamogRuhe||30||  
 
apetalohakAShThAdye saMrodhyashca tamogRuhe||30||  
 +
 
tarjanaM trAsanaM dAnaM harShaNaM sAntvanaM bhayam|  
 
tarjanaM trAsanaM dAnaM harShaNaM sAntvanaM bhayam|  
 
vismayo vismRuterhetornayanti prakRutiM manaH||31||  
 
vismayo vismRuterhetornayanti prakRutiM manaH||31||  
 +
 
pradehotsAdanAbhya~ggadhUmAH pAnaM ca sarpiShaH|  
 
pradehotsAdanAbhya~ggadhUmAH pAnaM ca sarpiShaH|  
 
prayoktavyaM manobuddhismRutisa~jj~jAprabodhanam||32||
 
prayoktavyaM manobuddhismRutisa~jj~jAprabodhanam||32||
 +
 
sarpiHpAnAdirAgantormantrAdishceShyate vidhiH|33|
 
sarpiHpAnAdirAgantormantrAdishceShyate vidhiH|33|
Now (I)‘ll describe in brief and detail the treatment of both the endogenous and exogenous types of unmada.
     −
In vata dominant type, first of all one should prescribe intake of oils & ghritas (sneha) substance but if there is obstruction in channels, mild unctuous evacuatives in small quantities should be administrated.
+
Now I will describe in brief and detail the treatment of both the endogenous and exogenous types of ''unmada''.
If the insanity is caused by kapha and pitta, emesis and purgation should be given after unction and sudation. Post- evacuation dietetic regimen should be prescribed (gradually from lighter to heaviour diet as per prescribed procedure). Thereafter non-unctuous (niruha) and unctuous (anuvasana) enema and nasal errhines (shiro-virechana) should be administrated. Depending upon the predominance of doshas, one or the other of the above measures should be repeatedly applied.  
+
 
 +
In ''vata'' dominant type, first of all one should prescribe intake of oils and ''ghritas'' (''sneha'') substance but if there is obstruction in channels, mild unctuous evacuatives in small quantities should be administered.
 +
 
 +
If the insanity is caused by kapha and pitta, emesis and purgation should be given after unction and sudation. Post- evacuation dietetic regimen should be prescribed (gradually from lighter to heaviour diet as per prescribed procedure). Thereafter non-unctuous (niruha) and unctuous (anuvasana) enema and nasal errhines (shiro-virechana) should be administrated. Depending upon the predominance of doshas, one or the other of the above measures should be repeatedly applied.
 +
 
By the administration of these therapeutic measures, heart, sense organs, head and bowels  (koshtha) get cleansed as a result of which the mind gets refreshed and the patient regains memory as well as consciousness.
 
By the administration of these therapeutic measures, heart, sense organs, head and bowels  (koshtha) get cleansed as a result of which the mind gets refreshed and the patient regains memory as well as consciousness.
 
Even after the completion of above cleansing procedure, if the abnormal behaviour persists, the application of irritant snuffing, collyrium and beating should be done, which are useful for stimulating his mind, intellect and body.
 
Even after the completion of above cleansing procedure, if the abnormal behaviour persists, the application of irritant snuffing, collyrium and beating should be done, which are useful for stimulating his mind, intellect and body.