Changes

Jump to navigation Jump to search
15 bytes added ,  16:55, 15 June 2018
Line 196: Line 196:  
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्|  
 
यः सन्निपातप्रभवोऽतिघोरः सर्वैः समस्तैः स च हेतुभिः स्यात्|  
 
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||
 
सर्वाणि रूपाणि बिभर्ति तादृग्विरुद्घभैषज्यविधिर्विवर्ज्यः||१५||
 +
 
yaḥ sannipātaprabhavō'tighōraḥ sarvaiḥ samastaiḥ sa ca hētubhiḥ syāt|  
 
yaḥ sannipātaprabhavō'tighōraḥ sarvaiḥ samastaiḥ sa ca hētubhiḥ syāt|  
 
sarvāṇi rūpāṇi bibharti tādr̥gvirudghabhaiṣajyavidhirvivarjyaḥ||15||
 
sarvāṇi rūpāṇi bibharti tādr̥gvirudghabhaiṣajyavidhirvivarjyaḥ||15||
 +
 
yaH sannipAtaprabhavo~atighoraH sarvaiH samastaiH sa ca hetubhiH syAt|  
 
yaH sannipAtaprabhavo~atighoraH sarvaiH samastaiH sa ca hetubhiH syAt|  
 
sarvANi rUpANi bibharti tAdRugvirudghabhaiShajyavidhirvivarjyaH||15||
 
sarvANi rUpANi bibharti tAdRugvirudghabhaiShajyavidhirvivarjyaH||15||
   −
The severe type of unmada arising from sannipata (aggravation of all three doshas) is caused by all the above etiological factors. It presents with all the above characters in mixed form and because of antagonistic therapeutic principles, it is difficult to treat and therefore should be rejected. (15)
+
The severe type of ''unmada'' arising from ''sannipata'' (aggravation of all three '''doshas''') is caused by all the above etiological factors. It presents with all the above characters in mixed form and because of antagonistic therapeutic principles, it is difficult to treat and therefore should be rejected. [15]
+
 
 
==== Agantu unmada (exogenous type) ====
 
==== Agantu unmada (exogenous type) ====
  

Navigation menu