Changes

23 bytes added ,  05:06, 22 August 2018
Line 2,351: Line 2,351:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः|  
 
हेतुं प्राग्रूपमष्टानां लिङ्गं व्याससमासतः|  
 
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च||१९५||  
 
उपद्रवान् गरीयस्त्वं साध्यासाध्यत्वमेव च||१९५||  
 +
 
जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः|  
 
जाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः|  
 
समासव्यासनिर्देशैरुदराणां चिकित्सिते||१९६||
 
समासव्यासनिर्देशैरुदराणां चिकित्सिते||१९६||
 +
 
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
hētuṁ prāgrūpamaṣṭānāṁ liṅgaṁ vyāsasamāsataḥ|  
 
hētuṁ prāgrūpamaṣṭānāṁ liṅgaṁ vyāsasamāsataḥ|  
 
upadravān garīyastvaṁ sādhyāsādhyatvamēva ca||195||  
 
upadravān garīyastvaṁ sādhyāsādhyatvamēva ca||195||  
 +
 
jātājātāmbuliṅgāni cikitsāṁ cōktavānr̥ṣiḥ|  
 
jātājātāmbuliṅgāni cikitsāṁ cōktavānr̥ṣiḥ|  
 
samāsavyāsanirdēśairudarāṇāṁ cikitsitē||196||
 
samāsavyāsanirdēśairudarāṇāṁ cikitsitē||196||
 +
 
tatra shlokau-  
 
tatra shlokau-  
 +
 
hetuM prAgrUpamaShTAnAM li~ggaM vyAsasamAsataH|  
 
hetuM prAgrUpamaShTAnAM li~ggaM vyAsasamAsataH|  
 
upadravAn garIyastvaM sAdhyAsAdhyatvameva ca||195||  
 
upadravAn garIyastvaM sAdhyAsAdhyatvameva ca||195||  
 +
 
jAtAjAtAmbuli~ggAni cikitsAM coktavAnRuShiH|  
 
jAtAjAtAmbuli~ggAni cikitsAM coktavAnRuShiH|  
 
samAsavyAsanirdeshairudarANAM cikitsite||196||
 
samAsavyAsanirdeshairudarANAM cikitsite||196||
   −
Thus the etiology, premonitory symptoms, general and individual symptoms of eight types of udara, complications of udara, seriousness of the illness, prognosis, symptoms of stages of udara  as non accumulation and accumulation of fluid, and the specific as well as general treatment of udara roga are described by the sage Punarvasu in this chapter of Chikitsa [195-196].
+
Thus the etiology, premonitory symptoms, general and individual symptoms of eight types of ''udara'', complications of ''udara'', seriousness of the illness, prognosis, symptoms of stages of ''udara'' as non accumulation and accumulation of fluid, and the specific as well as general treatment of ''udara roga'' are described by the sage Punarvasu in this chapter of Chikitsa [195-196].
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===