Changes

15 bytes added ,  14:34, 11 August 2018
Line 1,234: Line 1,234:     
औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्||९९||  
 
औदकानूपजं मांसं शाकं पिष्टकृतं तिलान्||९९||  
 +
 
व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्|  
 
व्यायामाध्वदिवास्वप्नं यानयानं च वर्जयेत्|  
 
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च||१००||  
 
तथोष्णलवणाम्लानि विदाहीनि गुरूणि च||१००||  
 +
 
नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्|
 
नाद्यादन्नानि जठरी तोयपानं च वर्जयेत्|
 +
 
audakānūpajaṁ māṁsaṁ śākaṁ piṣṭakr̥taṁ tilān||99||  
 
audakānūpajaṁ māṁsaṁ śākaṁ piṣṭakr̥taṁ tilān||99||  
 +
 
vyāyāmādhvadivāsvapnaṁ yānayānaṁ ca varjayēt|  
 
vyāyāmādhvadivāsvapnaṁ yānayānaṁ ca varjayēt|  
 
tathōṣṇalavaṇāmlāni vidāhīni gurūṇi ca||100||  
 
tathōṣṇalavaṇāmlāni vidāhīni gurūṇi ca||100||  
 +
 
nādyādannāni jaṭharī tōyapānaṁ ca varjayēt|
 
nādyādannāni jaṭharī tōyapānaṁ ca varjayēt|
 +
 
audakAnUpajaM mAMsaM shAkaM piShTakRutaM tilAn||99||  
 
audakAnUpajaM mAMsaM shAkaM piShTakRutaM tilAn||99||  
 +
 
vyAyAmAdhvadivAsvapnaM yAnayAnaM ca varjayet|  
 
vyAyAmAdhvadivAsvapnaM yAnayAnaM ca varjayet|  
 
tathoShNalavaNAmlAni vidAhIni gurUNi ca||100||  
 
tathoShNalavaNAmlAni vidAhIni gurUNi ca||100||  
 +
 
nAdyAdannAni jaTharI toyapAnaM ca varjayet|
 
nAdyAdannAni jaTharI toyapAnaM ca varjayet|
   −
Patient of udara (enlargement of abdomen) should avoid meat of acquatic and wetland animals, leafy vegitables, pishtakrita (cake and pastries made of flour; dough of rice flour), tila (Sesamum indicum), exercise, prolonged walking, day sleep, travelling, ushna ahara (hot foods), salty and sour foods, vidahi foods (foods that cause burning sensation on consumption), foods that are heavy for digestion and water [99-100].
+
Patient of ''udara'' (enlargement of abdomen) should avoid meat of aquatic and wetland animals, leafy vegetables, ''pishtakrita'' (cake and pastries made of flour; dough of rice flour), tila (Sesamum indicum), exercise, prolonged walking, day sleep, travelling, ushna ahara (hot foods), salty and sour foods, vidahi foods (foods that cause burning sensation on consumption), foods that are heavy for digestion and water [99-100].
 
Therapeutic use of takra (buttermilk) in udara roga:
 
Therapeutic use of takra (buttermilk) in udara roga:
 
नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्||१०१||  
 
नातिसान्द्रं हितं पाने स्वादु तक्रमपेलवम्||१०१||