Changes

75 bytes added ,  17:43, 22 July 2018
Line 32: Line 32:     
अथात उदरचिकित्सितं व्याख्यास्यामः||१||  
 
अथात उदरचिकित्सितं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athāta Udara cikitsitaṁ vyākhyāsyāmaḥ||1||  
 
athāta Udara cikitsitaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAta udaracikitsitaM vyAkhyAsyAmaH||1||  
 
athAta udaracikitsitaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
We shall now elucidate the treatment of generalized enlargement of abdomen
+
 
Thus said the honorable divine Atreya (1-2).
+
We shall now elucidate the treatment of generalized enlargement of abdomen. Thus said Lord Atreya [1-2]
    
सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे|  
 
सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे|  
 
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्||३||  
 
तप्यमानं तपस्तीव्रं साक्षाद्धर्ममिव स्थितम्||३||  
 +
 
आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्|  
 
आयुर्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्तकम्|  
 
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः||४||  
 
पुनर्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः||४||  
 +
 
siddhavidyādharākīrṇē kailāsē nandanōpamē|  
 
siddhavidyādharākīrṇē kailāsē nandanōpamē|  
 
tapyamānaṁ tapastīvraṁ sākṣāddharmamiva sthitam||3||  
 
tapyamānaṁ tapastīvraṁ sākṣāddharmamiva sthitam||3||  
 +
 
āyurvēdavidāṁ śrēṣṭhaṁ bhiṣagvidyāpravartakam|  
 
āyurvēdavidāṁ śrēṣṭhaṁ bhiṣagvidyāpravartakam|  
 
punarvasuṁ jitātmānamagnivēśō'bravīdvacaḥ||4||  
 
punarvasuṁ jitātmānamagnivēśō'bravīdvacaḥ||4||  
 +
 
siddhavidyAdharAkIrNe kailAse nandanopame|  
 
siddhavidyAdharAkIrNe kailAse nandanopame|  
 
tapyamAnaM tapastIvraM sAkShAddharmamiva sthitam||3||  
 
tapyamAnaM tapastIvraM sAkShAddharmamiva sthitam||3||  
 +
 
AyurvedavidAM shreShThaM bhiShagvidyApravartakam|  
 
AyurvedavidAM shreShThaM bhiShagvidyApravartakam|  
 
punarvasuM jitAtmAnamagnivesho~abravIdvacaH||4||  
 
punarvasuM jitAtmAnamagnivesho~abravIdvacaH||4||  
Sage Punarvasu was residing in the mount Kailāsa which is similar to Nandana vana and was accompanied with Siddha (thoroughly skilled persons possessing eight supernatural faculties) and Vidhyadara (possessor of knowledge of science/super human personality by name Vidyadhara). In mount Kailāsa Sage Punarvasu  was seated like very embodiment of dharma (righteousness) and was engaged in practicing austerity. Sage Punarvasu is the foremost among the knowers of Ayurveda and involved in promulgating the science of medicine. Agnivesha spoke addressing to such self controlled great sage Punarvasu (3-4).
+
 
Description of patient of udara roga:
+
Sage Punarvasu was residing in Mount Kailasa (which is similar to ''Nandana Vana'') and was accompanied with ''Siddha'' (a group of highly skilled individuals possessing eight supernatural faculties) and ''Vidhyadara'' (the possessor of knowledge of science/super human personality is termed ''Vidyadhara''). In Mount Kailasa, Sage Punarvasu  was seated like very embodiment of ''dharma'' (righteousness) and was engaged in practicing austerity. Sage Punarvasu is the foremost among those who are proficient in the knowledge of Ayurveda and involved in promulgating the science of medicine. Agnivesha spoke addressing to such self controlled great sage Punarvasu [3-4]
 +
 
 +
==== Description of patient of ''udara roga'' ====
 +
 
 
भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः|  
 
भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्दिता नराः|  
 
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः||५||  
 
शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः||५||  
 +
 
प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः|  
 
प्रनष्टाग्निबलाहाराः सर्वचेष्टास्वनीश्वराः|  
 
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्||६||  
 
दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्||६||  
 +
 
तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजम्|  
 
तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजम्|  
 
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्||७||  
 
यथावच्छ्रोतुमिच्छामि गुरुणा सम्यगीरितम्||७||