Changes

7 bytes added ,  06:41, 23 July 2018
Line 436: Line 436:     
तस्य प्लीहा कठिनोऽष्ठीलेवादौ  वर्धमानः कच्छपसंस्थान उपलभ्यते; स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं चपरिक्षिपन्नुदरमभिनिर्वर्तयति||३७||  
 
तस्य प्लीहा कठिनोऽष्ठीलेवादौ  वर्धमानः कच्छपसंस्थान उपलभ्यते; स चोपेक्षितः क्रमेण कुक्षिं जठरमग्न्यधिष्ठानं चपरिक्षिपन्नुदरमभिनिर्वर्तयति||३७||  
तस्य रूपाणि- दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसाद-कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वानीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोधइति; एतत् प्लीहोदरमिति विद्यात्||३८||
+
 
 +
तस्य रूपाणि-  
 +
 
 +
दौर्बल्यारोचकाविपाकवर्चोमूत्रग्रहतमःप्रवेशपिपासाङ्गमर्दच्छर्दिमूर्च्छाङ्गसाद-कासश्वासमृदुज्वरानाहाग्निनाशकार्श्यास्यवैरस्यपर्वभेदकोष्ठवातशूलानि, अपि चोदरमरुणवर्णं विवर्णं वानीलहरितहारिद्रराजिमद्भवति; एवमेव यकृदपि दक्षिणपार्श्वस्थं कुर्यात्, तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठर एवावरोधइति; एतत् प्लीहोदरमिति विद्यात्||३८||
    
tasya plīhā kaṭhinō'ṣṭhīlēvādau  vardhamānaḥ kacchapasaṁsthāna upalabhyatē; sa cōpēkṣitaḥ kramēṇakukṣiṁ jaṭharamagnyadhiṣṭhānaṁ ca parikṣipannUdara mabhinirvartayati||37||  
 
tasya plīhā kaṭhinō'ṣṭhīlēvādau  vardhamānaḥ kacchapasaṁsthāna upalabhyatē; sa cōpēkṣitaḥ kramēṇakukṣiṁ jaṭharamagnyadhiṣṭhānaṁ ca parikṣipannUdara mabhinirvartayati||37||  
   −
tasya rūpāṇi-daurbalyārōcakāvipākavarcōmūtragrahatamaḥpravēśapipāsāṅgamardacchardimūrcchāṅgasādakāsaśvāsamr̥dujvarānāhāgnināśakārśyāsyavairasyaparvabhēdakōṣṭhavātaśūlāni, apicōdaramaruṇavarṇaṁ vivarṇaṁ vā nīlaharitahāridrarājimadbhavati; ēvamēva yakr̥dapidakṣiṇapārśvasthaṁ kuryāt, tulyahētuliṅgauṣadhatvāttasya plīhajaṭhara ēvāvarōdha it;ētat plīhōdaramitividyāt||38||
+
tasya rūpāṇi-
 +
 
 +
daurbalyārōcakāvipākavarcōmūtragrahatamaḥpravēśapipāsāṅgamardacchardimūrcchāṅgasādakāsaśvāsamr̥dujvarānāhāgnināśakārśyāsyavairasyaparvabhēdakōṣṭhavātaśūlāni, apicōdaramaruṇavarṇaṁ vivarṇaṁ vā nīlaharitahāridrarājimadbhavati; ēvamēva yakr̥dapidakṣiṇapārśvasthaṁ kuryāt, tulyahētuliṅgauṣadhatvāttasya plīhajaṭhara ēvāvarōdha it;ētat plīhōdaramitividyāt||38||
    
tasya plIhA kaThino~aShThIlevAdau [1] vardhamAnaH kacchapasaMsthAna upalabhyate; sa copekShitaHkrameNa kukShiM jaTharamagnyadhiShThAnaM ca parikShipannudaramabhinirvartayati||37||  
 
tasya plIhA kaThino~aShThIlevAdau [1] vardhamAnaH kacchapasaMsthAna upalabhyate; sa copekShitaHkrameNa kukShiM jaTharamagnyadhiShThAnaM ca parikShipannudaramabhinirvartayati||37||  
   −
tasya rUpANi-daurbalyArocakAvipAkavarcomUtragrahatamaHpraveshapipAsA~ggamardacchardimUrcchA~ggasAda-kAsashvAsamRudujvarAnAhAgninAshakArshyAsyavairasyaparvabhedakoShThavAtashUlAni, apicodaramaruNavarNaM vivarNaM vA nIlaharitahAridrarAjimadbhavati; evameva yakRudapidakShiNapArshvasthaM kuryAt, tulyahetuli~ggauShadhatvAttasya plIhajaThara evAvarodha iti; etatplIhodaramiti vidyAt||38||
+
tasya rUpANi-
 +
 
 +
daurbalyArocakAvipAkavarcomUtragrahatamaHpraveshapipAsA~ggamardacchardimUrcchA~ggasAda-kAsashvAsamRudujvarAnAhAgninAshakArshyAsyavairasyaparvabhedakoShThavAtashUlAni, apicodaramaruNavarNaM vivarNaM vA nIlaharitahAridrarAjimadbhavati; evameva yakRudapidakShiNapArshvasthaM kuryAt, tulyahetuli~ggauShadhatvAttasya plIhajaThara evAvarodha iti; etatplIhodaramiti vidyAt||38||
    
Patient suffers from progressive enlargement of the spleen. Initially the enlarged spleen is palpable as a hard mass identical to the oval metal ball used by blacksmiths. The surface of the spleen appears smooth similar to the dorsum of the tortoise. If left untreated the enlarging spleen encroach the whole abdomen including the abode of ''agni'' [37].
 
Patient suffers from progressive enlargement of the spleen. Initially the enlarged spleen is palpable as a hard mass identical to the oval metal ball used by blacksmiths. The surface of the spleen appears smooth similar to the dorsum of the tortoise. If left untreated the enlarging spleen encroach the whole abdomen including the abode of ''agni'' [37].