Changes

140 bytes added ,  04:22, 23 July 2018
Line 300: Line 300:  
कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः|  
 
कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः|  
 
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्||२६||  
 
विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्||२६||  
 +
 
kaṭvamlalavaṇātyuṣṇatīkṣṇāgnyātapasēvanaiḥ|  
 
kaṭvamlalavaṇātyuṣṇatīkṣṇāgnyātapasēvanaiḥ|  
 
vidāhyadhyaśanājīrṇaiścāśu pittaṁ samācitam||26||  
 
vidāhyadhyaśanājīrṇaiścāśu pittaṁ samācitam||26||  
 +
 
kaTvamlalavaNAtyuShNatIkShNAgnyAtapasevanaiH|  
 
kaTvamlalavaNAtyuShNatIkShNAgnyAtapasevanaiH|  
 
vidAhyadhyashanAjIrNaishcAshu pittaM samAcitam||26||  
 
vidAhyadhyashanAjIrNaishcAshu pittaM samAcitam||26||  
Etiological factors of pittodara are excessive consumption of foods having pungent taste ans sour taste, salty foods, foods having ushna (hot) and tikshna (sharply acting) properties, exposure the heat of fire place, exposure to sunshine, consumption of foods that cause burning sensation whilst getting digested, predigestion meals and indigestion [26].
+
 
Pathogenssis of pittodara:
+
Etiological factors of ''pittodara'' are excessive consumption of foods having pungent taste ans sour taste, salty foods, foods having ''ushna'' (hot) and ''tikshna'' (sharply acting) properties, exposure the heat of fire place, exposure to sunshine, consumption of foods that cause burning sensation whilst getting digested, pre-digestion meals and indigestion [26]
 +
 
 +
==== Pathogenssis of ''pittodara'' ====
 +
 
 
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्|  
 
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम्|  
 
निहन्त्यामाशये वह्निं जनयत्युदरं ततः||२७||  
 
निहन्त्यामाशये वह्निं जनयत्युदरं ततः||२७||  
 +
 
prāpyānilakaphau ruddhvā mārgamunmārgamāsthitam|  
 
prāpyānilakaphau ruddhvā mārgamunmārgamāsthitam|  
 
nihantyāmāśayē vahniṁ janayatyUdaraṁ tataḥ||27||  
 
nihantyāmāśayē vahniṁ janayatyUdaraṁ tataḥ||27||  
 +
 
prApyAnilakaphau ruddhvA mArgamunmArgamAsthitam|  
 
prApyAnilakaphau ruddhvA mArgamunmArgamAsthitam|  
 
nihantyAmAshaye vahniM janayatyudaraM tataH||27||  
 
nihantyAmAshaye vahniM janayatyudaraM tataH||27||  
   −
Due to the etiological factors pitta gets aggravated, which assumes abnormal upward course and obstructs the vāta and kapha. Further the morbid pitta by suppressing the agni situated in stomach causes pittodara [27].
+
Due to the etiological factors pitta gets aggravated, which assumes abnormal upward course and obstructs the ''vata'' and ''kapha''. Further the morbid ''pitta'' by suppressing the ''agni'' situated in stomach causes ''pittodara'' [27]
Symptoms of pittodara:
+
 
 +
==== Symptoms of ''pittodara'' ====
 +
 
तस्य रूपाणि- दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः, कटुकास्यत्वं, हरितहारिद्रत्वं [१] च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरंनीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्य, मृदुस्पर्शं क्षिप्रपाकं चभवति; एतत् पित्तोदरमिति विद्यात्||२८||
 
तस्य रूपाणि- दाहज्वरतृष्णामूर्च्छातीसारभ्रमाः, कटुकास्यत्वं, हरितहारिद्रत्वं [१] च नखनयनवदनत्वङ्मूत्रवर्चसाम्, अपि चोदरंनीलपीतहारिद्रहरितताम्रराजीसिरावनद्धं, दह्यते, दूयते, धूप्यते, ऊष्मायते, स्विद्यते, क्लिद्य, मृदुस्पर्शं क्षिप्रपाकं चभवति; एतत् पित्तोदरमिति विद्यात्||२८||
 +
 
tasya rūpāṇi- dāhajvaratr̥ṣṇāmūrcchātīsārabhramāḥ, kaṭukāsyatvaṁ, haritahāridratvaṁ [1] canakhanayanavadanatvaṅmūtravarcasām, api cōdaraṁ nīlapītahāridraharitatāmrarājīsirāvanaddhaṁ,dahyatē, dūyatē, dhūpyatē, ūṣmāyatē, svidyatē, klidyatē, mr̥dusparśaṁ kṣiprapākaṁ ca bhavati; ētatpittōdaramiti vidyāt||28||
 
tasya rūpāṇi- dāhajvaratr̥ṣṇāmūrcchātīsārabhramāḥ, kaṭukāsyatvaṁ, haritahāridratvaṁ [1] canakhanayanavadanatvaṅmūtravarcasām, api cōdaraṁ nīlapītahāridraharitatāmrarājīsirāvanaddhaṁ,dahyatē, dūyatē, dhūpyatē, ūṣmāyatē, svidyatē, klidyatē, mr̥dusparśaṁ kṣiprapākaṁ ca bhavati; ētatpittōdaramiti vidyāt||28||
 +
 
tasya rUpANi- dAhajvaratRuShNAmUrcchAtIsArabhramAH, kaTukAsyatvaM, haritahAridratvaM [1] canakhanayanavadanatva~gmUtravarcasAm, api codaraM nIlapItahAridraharitatAmrarAjIsirAvanaddhaM,dahyate, dUyate, dhUpyate, UShmAyate, svidyate, klidyate, mRudusparshaM kShiprapAkaM ca bhavati;etat pittodaramiti vidyAt||28||
 
tasya rUpANi- dAhajvaratRuShNAmUrcchAtIsArabhramAH, kaTukAsyatvaM, haritahAridratvaM [1] canakhanayanavadanatva~gmUtravarcasAm, api codaraM nIlapItahAridraharitatAmrarAjIsirAvanaddhaM,dahyate, dUyate, dhUpyate, UShmAyate, svidyate, klidyate, mRudusparshaM kShiprapAkaM ca bhavati;etat pittodaramiti vidyAt||28||
The symptoms of pittodara are burning sensation, fever, excessive thirst, transient loss of consciousness, diarrhea, giddiness, abnormal pungent taste in mouth, abnormal green or yellowish discoloration of nails, conjunctiva, mouth, dermis, urine and feces, abdominal wall covered with bluish, yellowish, greenish or coppery stretch marks and distended veins, burning sensation of the abdominal wall, abdomen becoming warm, subjective symptoms of smoke emitting from the abdomen, subjective feeling of abdominal warmth as if fire in near place, abdominal sweating, moistening of the abdomen, abdomen appears soft on palpation and the illness rapidly progressing to ascites [28].
     −
Etiology of kaphodara:
+
The symptoms of ''pittodara'' are burning sensation, fever, excessive thirst, transient loss of consciousness, diarrhea, giddiness, abnormal pungent taste in mouth, abnormal green or yellowish discoloration of nails, conjunctiva, mouth, dermis, urine and feces, abdominal wall covered with bluish, yellowish, greenish or coppery stretch marks and distended veins, burning sensation of the abdominal wall, abdomen becoming warm, subjective symptoms of smoke emitting from the abdomen, subjective feeling of abdominal warmth as if fire in near place, abdominal sweating, moistening of the abdomen, abdomen appears soft on palpation and the illness rapidly progressing to ascites [28].
 +
 
 +
==== Etiology of ''kaphodara'' ====
 +
 
 
अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः|  
 
अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः|  
 
दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः||२९||  
 
दधिदुग्धौदकानूपमांसैश्चाप्यतिसेवितैः||२९||  
 +
 
avyāyāmadivāsvapnasvādvatisnigdhapicchilaiḥ|  
 
avyāyāmadivāsvapnasvādvatisnigdhapicchilaiḥ|  
 
dadhidugdhaudakānūpamāṁsaiścāpyatisēvitaiḥ||29||  
 
dadhidugdhaudakānūpamāṁsaiścāpyatisēvitaiḥ||29||  
 +
 
avyAyAmadivAsvapnasvAdvatisnigdhapicchilaiH|  
 
avyAyAmadivAsvapnasvAdvatisnigdhapicchilaiH|  
 
dadhidugdhaudakAnUpamAMsaishcApyatisevitaiH||29||  
 
dadhidugdhaudakAnUpamAMsaishcApyatisevitaiH||29||  
Indulgence in the factors such as lack of physical exercise, day sleep, excessive consumption of sweet, greasy and slimy foods, curds, milk, liquids and meat of wet land animals causes kaphodara [29].
+
 
Pathogenssis of kaphodara:
+
Indulgence in the factors such as lack of physical exercise, day sleep, excessive consumption of sweet, greasy and slimy foods, curds, milk, liquids and meat of wet land animals causes ''kaphodara'' [29].
 +
 
 +
==== Pathogenesis of ''kaphodara'' ====
 +
 
 
क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः|  
 
क्रुद्धेन श्लेष्मणा स्रोतःस्वावृतेष्वावृतोऽनिलः|  
 
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः [१] ||३०||  
 
तमेव पीडयन् कुर्यादुदरं बहिरन्त्रगः [१] ||३०||  
 +
 
kruddhēna ślēṣmaṇā srōtaḥsvāvr̥tēṣvāvr̥tō'nilaḥ|  
 
kruddhēna ślēṣmaṇā srōtaḥsvāvr̥tēṣvāvr̥tō'nilaḥ|  
 
tamēva pīḍayan kuryādUdaraṁ bahirantragaḥ [1] ||30||  
 
tamēva pīḍayan kuryādUdaraṁ bahirantragaḥ [1] ||30||  
 +
 
kruddhena shleShmaNA srotaHsvAvRuteShvAvRuto~anilaH|  
 
kruddhena shleShmaNA srotaHsvAvRuteShvAvRuto~anilaH|  
 
tameva pIDayan kuryAdudaraM bahirantragaH [1] ||30||
 
tameva pIDayan kuryAdudaraM bahirantragaH [1] ||30||
The etiological factors lead to the morbidity of kapha which obstructs the body channels that include obliteration of the passage of vāta. Thus obstructed vāta expels the morbid kapha out of the intestines causing distension of the abdomen [30].
+
 
Symptoms of kaphodara:
+
The etiological factors lead to the morbidity of ''kapha'' which obstructs the body channels that include obliteration of the passage of ''vata''. Thus obstructed ''vata'' expels the morbid ''kapha'' out of the intestines causing distension of the abdomen [30].
 +
 
 +
==== Symptoms of ''kaphodara'' ====
 +
 
 
तस्य रूपाणि- गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः, पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं चनखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं शुक्लराजीसिरासन्ततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति;एतच्छ्लेष्मोदरमिति विद्यात्||३१||
 
तस्य रूपाणि- गौरवारोचकाविपाकाङ्गमर्दाः, सुप्तिः, पाणिपादमुष्कोरुशोफः, उत्क्लेशनिद्राकासश्वासाः, शुक्लत्वं चनखनयनवदनत्वङ्मूत्रवर्चसाम्; अपि चोदरं शुक्लराजीसिरासन्ततं, गुरु, स्तिमितं, स्थिरं, कठिनं च भवति;एतच्छ्लेष्मोदरमिति विद्यात्||३१||
 +
 
tasya rūpāṇi-gauravārōcakāvipākāṅgamardāḥ, suptiḥ, pāṇipādamuṣkōruśōphaḥ, utklēśanidrākāsaśvāsāḥ,śuklatvaṁ ca nakhanayanavadanatvaṅmūtravarcasām; api cōdaraṁ śuklarājīsirāsantataṁ, guru, stimitaṁ,sthiraṁ, kaṭhinaṁ ca bhavati; ētacchlēṣmōdaramiti vidyāt||31||
 
tasya rūpāṇi-gauravārōcakāvipākāṅgamardāḥ, suptiḥ, pāṇipādamuṣkōruśōphaḥ, utklēśanidrākāsaśvāsāḥ,śuklatvaṁ ca nakhanayanavadanatvaṅmūtravarcasām; api cōdaraṁ śuklarājīsirāsantataṁ, guru, stimitaṁ,sthiraṁ, kaṭhinaṁ ca bhavati; ētacchlēṣmōdaramiti vidyāt||31||
 +
 
tasya rUpANi- gauravArocakAvipAkA~ggamardAH, suptiH, pANipAdamuShkorushophaH,utkleshanidrAkAsashvAsAH, shuklatvaM ca nakhanayanavadanatva~gmUtravarcasAm; api codaraMshuklarAjIsirAsantataM, guru, stimitaM, sthiraM, kaThinaM ca bhavati; etacchleShmodaramiti vidyAt||31||
 
tasya rUpANi- gauravArocakAvipAkA~ggamardAH, suptiH, pANipAdamuShkorushophaH,utkleshanidrAkAsashvAsAH, shuklatvaM ca nakhanayanavadanatva~gmUtravarcasAm; api codaraMshuklarAjIsirAsantataM, guru, stimitaM, sthiraM, kaThinaM ca bhavati; etacchleShmodaramiti vidyAt||31||