Changes

Jump to navigation Jump to search
21 bytes added ,  16:25, 1 December 2018
Line 726: Line 726:     
क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम् |  
 
क्षयकासेन तु तुल्या क्षयतृष्णा सा गरीयसी नॄणाम् |  
 +
 
क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत् ||५०||  
 
क्षीणक्षतशोषहितैस्तस्मात्तां भेषजैः शमयेत् ||५०||  
    
पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम् |  
 
पानतृषार्तः पानं त्वर्धोदकमम्ललवणगन्धाढ्यम् |  
 +
 
शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः ||५१||  
 
शिशिरस्नातः पानं मद्याम्बु गुडाम्बु वा तृषितः ||५१||  
    
भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम् |  
 
भक्तोपरोधतृषितः स्नेहतृषार्तोऽथवा तनुयवागूम् |  
 +
 
प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम् ||५२||  
 
प्रपिबेद्गुरुणा तृषितो भुक्तेन तदुद्धरेद्भुक्तम् ||५२||  
    
मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा |  
 
मद्याम्बु वाऽम्बु कोष्णं बलवांस्तृषितः समुल्लिखेत् पीत्वा |  
 +
 
मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम् ||५३||  
 
मागधिकाविशदमुखः सशर्करं वा पिबेन्मन्थम् ||५३||  
    
बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च |  
 
बलवांस्तु तालुशोषे पिबेद्धृतं तृष्यमद्याच्च |  
 +
 
सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान् ||५४||  
 
सर्पिर्भृष्टं क्षीरं मांसरसांश्चाबलः स्निग्धान् ||५४||  
    
अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः |  
 
अतिरूक्षदुर्बलानां तर्षं शमयेन्नृणामिहाशु पयः |  
 +
 
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ||५५||  
 
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ||५५||  
    
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत् |  
 
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत् |  
 +
 
तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात् ||५६||
 
तर्षं मूर्च्छाभिहतस्य रक्तपित्तापहैर्हन्यात् ||५६||
    
kṣayakāsēna tu tulyā kṣayatrishna sā garīyasī nr̥̄ṇām|  
 
kṣayakāsēna tu tulyā kṣayatrishna sā garīyasī nr̥̄ṇām|  
 +
 
kṣīṇakṣataśōṣahitaistasmāttāṁ bhēṣajaiḥ śamayēt||50||  
 
kṣīṇakṣataśōṣahitaistasmāttāṁ bhēṣajaiḥ śamayēt||50||  
    
pānatr̥ṣārtaḥ pānaṁ tvardhōdakamamlalavaṇagandhāḍhyam|  
 
pānatr̥ṣārtaḥ pānaṁ tvardhōdakamamlalavaṇagandhāḍhyam|  
 +
 
śiśirasnātaḥ pānaṁ madyāmbu guḍāmbu vā tr̥ṣitaḥ||51||  
 
śiśirasnātaḥ pānaṁ madyāmbu guḍāmbu vā tr̥ṣitaḥ||51||  
    
bhaktōparōdhatr̥ṣitaḥ snēhatr̥ṣārtō'thavā tanuyavāgūm|  
 
bhaktōparōdhatr̥ṣitaḥ snēhatr̥ṣārtō'thavā tanuyavāgūm|  
 +
 
prapibēdguruṇā tr̥ṣitō bhuktēna taduddharēdbhuktam||52||  
 
prapibēdguruṇā tr̥ṣitō bhuktēna taduddharēdbhuktam||52||  
    
madyāmbu vā'mbu kōṣṇaṁ balavāṁstr̥ṣitaḥ samullikhēt pītvā|  
 
madyāmbu vā'mbu kōṣṇaṁ balavāṁstr̥ṣitaḥ samullikhēt pītvā|  
 +
 
māgadhikāviśadamukhaḥ saśarkaraṁ vā pibēnmantham||53||  
 
māgadhikāviśadamukhaḥ saśarkaraṁ vā pibēnmantham||53||  
    
balavāṁstu tāluśōṣē pibēddhr̥taṁ tr̥ṣyamadyācca|  
 
balavāṁstu tāluśōṣē pibēddhr̥taṁ tr̥ṣyamadyācca|  
 +
 
sarpirbhr̥ṣṭaṁ kṣīraṁ māṁsarasāṁścābalaḥ snigdhān||54||  
 
sarpirbhr̥ṣṭaṁ kṣīraṁ māṁsarasāṁścābalaḥ snigdhān||54||  
    
atirūkṣadurbalānāṁ tarṣaṁ śamayēnnr̥ṇāmihāśu payaḥ|  
 
atirūkṣadurbalānāṁ tarṣaṁ śamayēnnr̥ṇāmihāśu payaḥ|  
 +
 
chāgō vā ghr̥tabhr̥ṣṭaḥ śītō madhurō rasō hr̥dyaḥ||55||  
 
chāgō vā ghr̥tabhr̥ṣṭaḥ śītō madhurō rasō hr̥dyaḥ||55||  
    
snigdhē'nnē bhuktē yā trishna syāttāṁ guḍāmbunā śamayēt|  
 
snigdhē'nnē bhuktē yā trishna syāttāṁ guḍāmbunā śamayēt|  
 +
 
tarṣaṁ mūrcchābhihatasya raktapittāpahairhanyāt||56||  
 
tarṣaṁ mūrcchābhihatasya raktapittāpahairhanyāt||56||  
    
kShayakAsena tu tulyA kShayatRuṣṇa sA garIyasI nRUNAm |  
 
kShayakAsena tu tulyA kShayatRuṣṇa sA garIyasI nRUNAm |  
 +
 
kShINakShataśōṣahitaistasmAttAM bheShajaiH shamayet ||50||  
 
kShINakShataśōṣahitaistasmAttAM bheShajaiH shamayet ||50||  
    
pAnatRuShArtaH pAnaM tvardhodakamamlalavaNagandhADhyam |  
 
pAnatRuShArtaH pAnaM tvardhodakamamlalavaNagandhADhyam |  
 +
 
shishirasnAtaH pAnaM madyAmbu guDAmbu vA tRuShitaH ||51||  
 
shishirasnAtaH pAnaM madyAmbu guDAmbu vA tRuShitaH ||51||  
   −
bhaktoparodhatRuShitaH snehatRuShArto~athavA tanuyavAgUm |  
+
bhaktoparodhatRuShitaH snehatRuShArto~athavA tanuyavAgUm |
 +
 
prapibedguruNA tRuShito bhuktena taduddharedbhuktam ||52||  
 
prapibedguruNA tRuShito bhuktena taduddharedbhuktam ||52||  
    
madyAmbu vA~ambu koShNaM balavAMstRuShitaH samullikhet pItvA |  
 
madyAmbu vA~ambu koShNaM balavAMstRuShitaH samullikhet pItvA |  
 +
 
mAgadhikAvishadamukhaH sasharkaraM vA pibenmantham ||53||  
 
mAgadhikAvishadamukhaH sasharkaraM vA pibenmantham ||53||  
    
balavAMstu tAlushoShe pibeddhRutaM tRuShyamadyAcca |  
 
balavAMstu tAlushoShe pibeddhRutaM tRuShyamadyAcca |  
 +
 
sarpirbhRuShTaM kShIraM māṁsarasAMshcAbalaH snigdhAn ||54||  
 
sarpirbhRuShTaM kShIraM māṁsarasAMshcAbalaH snigdhAn ||54||  
    
atirūkṣadurbalAnAM tarShaM shamayennRuNAmihAshu payaH |  
 
atirūkṣadurbalAnAM tarShaM shamayennRuNAmihAshu payaH |  
 +
 
chAgo vA ghRutabhRuShTaH shIto madhuro raso hRudyaH ||55||  
 
chAgo vA ghRutabhRuShTaH shIto madhuro raso hRudyaH ||55||  
    
snigdhe~anne bhukte yA tRuṣṇa syAttAM guDAmbunA shamayet |  
 
snigdhe~anne bhukte yA tRuṣṇa syAttAM guDAmbunA shamayet |  
 +
 
tarShaM mUrcchAbhihatasya raktapittApahairhanyAt ||56||
 
tarShaM mUrcchAbhihatasya raktapittApahairhanyAt ||56||
  

Navigation menu