Changes

Jump to navigation Jump to search
15 bytes added ,  18:24, 2 April 2018
Line 734: Line 734:     
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम् |  
 
हेतू यथाऽग्निपवनौ कुरुतः सोपद्रवां च पञ्चानाम् |  
 
तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम् ||६३||
 
तृष्णानां पृथगाकृतिरसाध्यता साधनं चोक्तम् ||६३||
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
hētū yathā'gnipavanau kurutaḥ sōpadravāṁ ca pañcānām|  
 
hētū yathā'gnipavanau kurutaḥ sōpadravāṁ ca pañcānām|  
 
trishnanāṁ pr̥thagākr̥tirasādhyatā sādhanaṁ cōktam||63||  
 
trishnanāṁ pr̥thagākr̥tirasādhyatā sādhanaṁ cōktam||63||  
    
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
hetU yathA~agnipavanau kurutaH sopadravAM ca pa~jcAnAm |  
 
hetU yathA~agnipavanau kurutaH sopadravAM ca pa~jcAnAm |  
 
tRuṣṇanAM pRuthagAkRutirasAdhyatA sAdhanaM coktam ||63||
 
tRuṣṇanAM pRuthagAkRutirasAdhyatA sAdhanaM coktam ||63||
 +
 
Here is the recapitulatory verse-
 
Here is the recapitulatory verse-
How the thermal factors and vata are the two causative factors for five kinds of trishna, their separate characteristics, the incurable condition and the method of remedy have all been described.(63)
+
 
 +
How the thermal factors and ''vata'' are the two causative factors for five kinds of ''trishna'', their separate characteristics, the incurable condition and the method of remedy have all been described.[63]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने तृष्णारोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē trishnarōgacikitsitaṁnāma dvāviṁśō'dhyāyaḥ||22||  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē cikitsāsthānē trishnarōgacikitsitaṁnāma dvāviṁśō'dhyāyaḥ||22||  
 +
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsāsthAne tRuṣṇarogacikitsitaM nAma dvAviMsho~adhyAyaH ||22||
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite cikitsāsthAne tRuṣṇarogacikitsitaM nAma dvAviMsho~adhyAyaH ||22||
Thus, in the section of therapeutics in the treatise complied by Agnivesh and revised by Caraka, the twenty second chapter entitled “trishna chikitsitam” not being available, annotated by Charaka and redacted by Dridhabala, is completed.[22]
+
 
 +
Thus, in the section of therapeutics in the treatise complied by Agnivesha and revised by Charaka, the twenty second chapter entitled [[Trishna Chikitsa]] not being available, annotated by Charaka and redacted by Dridhabala, is completed.[22]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu