Changes

Jump to navigation Jump to search
57 bytes added ,  18:23, 2 April 2018
Line 667: Line 667:  
तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते |
 
तृट्दाहमूर्च्छाभ्रमक्लममदात्ययास्रविषपित्ते |
 
शस्तं स्वभावशीतं, शृतशीतं सन्निपातेऽम्भः ||५७||  
 
शस्तं स्वभावशीतं, शृतशीतं सन्निपातेऽम्भः ||५७||  
 +
 
हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे |  
 
हिक्काश्वासनवज्वरपीनसघृतपीतपार्श्वगलरोगे |  
 
कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम् ||५८||  
 
कफवातकृते स्त्याने सद्यःशुद्धे च हितमुष्णम् ||५८||  
 +
 
पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु |  
 
पाण्डूदरपीनसमेहगुल्ममन्दानलातिसारेषु |  
 
प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम् ||५९||  
 
प्लीह्नि च तोयं न हितं काममसह्ये पिबेदल्पम् ||५९||  
 +
 
पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन् |  
 
पूर्वामयातुरः सन् दीनस्तृष्णार्दितो जलं काङ्क्षन् |  
 
न लभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा ||६०||  
 
न लभेत स चेन्मरणमाश्वेवाप्नुयाद्दीर्घरोगं वा ||६०||  
 +
 
तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम् |  
 
तस्माद्धान्याम्बु पिबेत्तृष्यन् रोगी सशर्कराक्षौद्रम् |  
 
यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम् ||६१||  
 
यद्वा तस्यान्यत्स्यात् सात्म्यं रोगस्य तच्चेष्टम् ||६१||  
 +
 
तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम् |  
 
तस्यां विनिवृत्तायां तज्जन्य उपद्रवः सुखं जेतुम् |  
 
तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः ||६२||
 
तस्मात्तृष्णां पूर्वं जयेद्बहुभ्योऽपि रोगेभ्यः ||६२||
 +
 
tr̥ṭdāhamūrcchābhramaklamamadātyayāsraviṣapittē  |  
 
tr̥ṭdāhamūrcchābhramaklamamadātyayāsraviṣapittē  |  
 
śastaṁ svabhāvaśītaṁ, śr̥taśītaṁ sannipātē'mbhaḥ||57||  
 
śastaṁ svabhāvaśītaṁ, śr̥taśītaṁ sannipātē'mbhaḥ||57||  
 +
 
hikkāśvāsanavajvarapīnasaghr̥tapītapārśvagalarōgē|  
 
hikkāśvāsanavajvarapīnasaghr̥tapītapārśvagalarōgē|  
 
kaphavātakr̥tē styānē sadyaḥśuddhē ca hitamuṣṇam||58||  
 
kaphavātakr̥tē styānē sadyaḥśuddhē ca hitamuṣṇam||58||  
 +
 
pāṇḍūdarapīnasamēhagulmamandānalātisārēṣu|  
 
pāṇḍūdarapīnasamēhagulmamandānalātisārēṣu|  
 
plīhni ca tōyaṁ na hitaṁ kāmamasahyē pibēdalpam||59||  
 
plīhni ca tōyaṁ na hitaṁ kāmamasahyē pibēdalpam||59||  
 +
 
pūrvāmayāturaḥ san dīnastrishnarditō jalaṁ kāṅkṣan|  
 
pūrvāmayāturaḥ san dīnastrishnarditō jalaṁ kāṅkṣan|  
 
na labhēta sa cēnmaraṇamāśvēvāpnuyāddīrgharōgaṁ vā||60||  
 
na labhēta sa cēnmaraṇamāśvēvāpnuyāddīrgharōgaṁ vā||60||  
 +
 
tasmāddhānyāmbu pibēttr̥ṣyan rōgī saśarkarākṣaudram|  
 
tasmāddhānyāmbu pibēttr̥ṣyan rōgī saśarkarākṣaudram|  
 
yadvā tasyānyatsyāt sātmyaṁ rōgasya taccēṣṭam||61||  
 
yadvā tasyānyatsyāt sātmyaṁ rōgasya taccēṣṭam||61||  
 +
 
tasyāṁ vinivr̥ttāyāṁ tajjanya upadravaḥ sukhaṁ jētum|  
 
tasyāṁ vinivr̥ttāyāṁ tajjanya upadravaḥ sukhaṁ jētum|  
 
tasmāttrishnaṁ pūrvaṁ jayēdbahubhyō'pi rōgēbhyaḥ||62||  
 
tasmāttrishnaṁ pūrvaṁ jayēdbahubhyō'pi rōgēbhyaḥ||62||  
Line 692: Line 703:  
tRuTdAhamUrcchAbhramaklamamadAtyayAsraviShapitte |  
 
tRuTdAhamUrcchAbhramaklamamadAtyayAsraviShapitte |  
 
shastaM svabhAvashItaM, shRutashItaM sannipAte~ambhaH ||57||  
 
shastaM svabhAvashItaM, shRutashItaM sannipAte~ambhaH ||57||  
 +
 
hikkAshvAsanavajvarapInasaghRutapItapArshvagalaroge |  
 
hikkAshvAsanavajvarapInasaghRutapItapArshvagalaroge |  
 
kaphaVātakRute styAne sadyaHshuddhe ca hitamuṣṇam ||58||  
 
kaphaVātakRute styAne sadyaHshuddhe ca hitamuṣṇam ||58||  
 +
 
pANDUdarapInasamehagulmamandAnalAtisAreShu |  
 
pANDUdarapInasamehagulmamandAnalAtisAreShu |  
 
plIhni ca toyaM na hitaM kAmamasahye pibedalpam ||59||  
 
plIhni ca toyaM na hitaM kAmamasahye pibedalpam ||59||  
 +
 
pUrvAmayAturaH san dInastRuṣṇardito jalaM kA~gkShan |  
 
pUrvAmayAturaH san dInastRuṣṇardito jalaM kA~gkShan |  
 
na labheta sa cenmaraNamAshvevApnuyAddIrgharogaM vA ||60||  
 
na labheta sa cenmaraNamAshvevApnuyAddIrgharogaM vA ||60||  
 +
 
tasmAddhAnyAmbu pibettRuShyan rogI sasharkarAkShaudram |  
 
tasmAddhAnyAmbu pibettRuShyan rogI sasharkarAkShaudram |  
 
yadvA tasyAnyatsyAt sAtmyaM rogasya tacceShTam ||61||  
 
yadvA tasyAnyatsyAt sAtmyaM rogasya tacceShTam ||61||  
 +
 
tasyAM vinivRuttAyAM tajjanya upadravaH sukhaM jetum |  
 
tasyAM vinivRuttAyAM tajjanya upadravaH sukhaM jetum |  
 
tasmAttRuṣṇaM pUrvaM jayedbahubhyo~api rogebhyaH ||62||
 
tasmAttRuṣṇaM pUrvaM jayedbahubhyo~api rogebhyaH ||62||
Fresh cold water is beneficial in thirst associated with fainting, giddiness, exhaustion, alcoholism, poisoning and disorder of rakta and pitta.  
+
 
In thirst caused by sannipata (vitiation of all dosha) tridoshaja, water cooled after boiling is beneficial.
+
Fresh cold water is beneficial in thirst associated with fainting, giddiness, exhaustion, alcoholism, poisoning and disorder of ''rakta'' and ''pitta''.  
Warm water is useful in condition like hiccough, dyspnea, acute fever, coryza, after consumption of ghee, disorders of flanks and throat, diseases caused by kapha and vata, or when the dosha are still not moving properly in the body and just after the purificatory treatment.
+
 
In anemia, abdominal disease, gulma, meha, depleted digestive power, diarrhea and splenic disorders water intake is not beneficial; but if the thirst is unbearable, the patient may drink  water in less quantity.
+
In thirst caused by ''sannipata'' (vitiation of all ''dosha'') ''tridoshaja'', water cooled after boiling is beneficial.
 +
 
 +
Warm water is useful in condition like hiccough, dyspnea, acute fever, coryza, after consumption of ghee, disorders of flanks and throat, diseases caused by ''kapha'' and ''vata'', or when the ''dosha'' are still not moving properly in the body and just after the purificatory treatment.
 +
 
 +
In anemia, abdominal disease, ''gulma, meha,'' depleted digestive power, diarrhea and splenic disorders water intake is not beneficial; but if the thirst is unbearable, the patient may drink  water in less quantity.
 +
 
 
If the patient is suffering from the above mentioned diseases and has become miserably afflicted with thirst and craving for water and if he does not get water, he may soon die or be afflicted with chronic illness then such thirsty patient may drink coriander water mixed with honey and sugar, or other medicated water which is wholesome in this condition.
 
If the patient is suffering from the above mentioned diseases and has become miserably afflicted with thirst and craving for water and if he does not get water, he may soon die or be afflicted with chronic illness then such thirsty patient may drink coriander water mixed with honey and sugar, or other medicated water which is wholesome in this condition.
If the thirst is remedied, it is facile to subdue the complication arising from it; therefore thirst should be treated first in all diseases. (57-62)
+
 
 +
If the thirst is remedied, it is facile to subdue the complication arising from it; therefore thirst should be treated first in all diseases. [57-62]
    
==== Summary ====
 
==== Summary ====

Navigation menu