Changes

Jump to navigation Jump to search
41 bytes added ,  17:41, 2 April 2018
Line 327: Line 327:  
The water, that has slight astringent, secondary taste, which is light to digest, cool, possess good smell and taste and devoid of channel blocking quality, should be considered equal to rain water in effect though it may be terrestrial.[25-26]
 
The water, that has slight astringent, secondary taste, which is light to digest, cool, possess good smell and taste and devoid of channel blocking quality, should be considered equal to rain water in effect though it may be terrestrial.[25-26]
   −
==== Various diet recipes in management of trishna ====
+
==== Various diet recipes in management of ''trishna'' ====
    
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन |  
 
शृतशीतं ससितोपलमथवा शरपूर्वपञ्चमूलेन |  
 
लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम् ||२७||  
 
लाजासक्तुसिताह्वामधुयुतमैन्द्रेण वा मन्थम् ||२७||  
 +
 
वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात् |  
 
वाट्यं वाऽऽमयवानां शीतं मधुशर्करायुतं दद्यात् |  
 
पेयां वा शालीनां दद्याद्वा कोरदूषाणाम् ||२८||  
 
पेयां वा शालीनां दद्याद्वा कोरदूषाणाम् ||२८||  
 +
 
पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम् |  
 
पयसा शृतेन भोजनमथवा मधुशर्करायुतं योज्यम् |  
 
पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः ||२९||  
 
पारावतादिकरसैर्घृतभृष्टैर्वाऽप्यलवणाम्लैः ||२९||  
 +
 
तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः |  
 
तृणपञ्चमूलमुञ्जातकैः प्रियालैश्च जाङ्गलाः सुकृताः |  
 
शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत् ||३०||
 
शस्ता रसाः पयो वा तैः सिद्धं शर्करामधुमत् ||३०||
 +
 
शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य |  
 
शतधौतघृतेनाक्तः पयः पिबेच्छीततोयमवगाह्य |  
 
मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः ||३१||  
 
मुद्गमसूरचणकजा रसास्तु भृष्टा घृते देयाः ||३१||  
 +
 
मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम् |  
 
मधुरैः सजीवनीयैः शीतैश्च सतिक्तकैः शृतं क्षीरम् |  
 
पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम् ||३२||  
 
पानाभ्यञ्जनसेकेष्विष्टं मधुशर्करायुक्तम् ||३२||  
 +
 
तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात् |  
 
तज्जं वा घृतमिष्टं पानाभ्यङ्गेषु नस्यमपि च स्यात् |  
 
नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः ||३३||
 
नारीपयः सशर्करमुष्ट्र्या अपि नस्यमिक्षुरसः ||३३||
Line 346: Line 352:  
śr̥taśītaṁ sasitōpalamathavā śarapūrvapañcamūlēna|  
 
śr̥taśītaṁ sasitōpalamathavā śarapūrvapañcamūlēna|  
 
lājāsaktusitāhvāmadhuyutamaindrēṇa [4] vā mantham||27||  
 
lājāsaktusitāhvāmadhuyutamaindrēṇa [4] vā mantham||27||  
 +
 
vāṭyaṁ vā''mayavānāṁ śītaṁ madhuśarkarāyutaṁ dadyāt|  
 
vāṭyaṁ vā''mayavānāṁ śītaṁ madhuśarkarāyutaṁ dadyāt|  
 
pēyāṁ vā śālīnāṁ dadyādvā kōradūṣāṇām||28||  
 
pēyāṁ vā śālīnāṁ dadyādvā kōradūṣāṇām||28||  
 +
 
payasā śr̥tēna bhōjanamathavā madhuśarkarāyutaṁ yōjyam|  
 
payasā śr̥tēna bhōjanamathavā madhuśarkarāyutaṁ yōjyam|  
 
pārāvatādikarasairghr̥tabhr̥ṣṭairvā'pyalavaṇāmlaiḥ||29||  
 
pārāvatādikarasairghr̥tabhr̥ṣṭairvā'pyalavaṇāmlaiḥ||29||  
 +
 
tr̥ṇapañcamūlamuñjātakaiḥ priyālaiśca jāṅgalāḥ sukr̥tāḥ|  
 
tr̥ṇapañcamūlamuñjātakaiḥ priyālaiśca jāṅgalāḥ sukr̥tāḥ|  
 
śastā rasāḥ payō vā taiḥ siddhaṁ śarkarāmadhumat||30||  
 
śastā rasāḥ payō vā taiḥ siddhaṁ śarkarāmadhumat||30||  
 +
 
śatadhautaghr̥tēnāktaḥ payaḥ pibēcchītatōyamavagāhya|  
 
śatadhautaghr̥tēnāktaḥ payaḥ pibēcchītatōyamavagāhya|  
 
mudgamasūracaṇakajā rasāstu bhr̥ṣṭā ghr̥tē [5] dēyāḥ||31||  
 
mudgamasūracaṇakajā rasāstu bhr̥ṣṭā ghr̥tē [5] dēyāḥ||31||  
 +
 
madhuraiḥ sajīvanīyaiḥ śītaiśca satiktakaiḥ śr̥taṁ kṣīram|  
 
madhuraiḥ sajīvanīyaiḥ śītaiśca satiktakaiḥ śr̥taṁ kṣīram|  
 
pānābhyañjanasēkēṣviṣṭaṁ madhuśarkarāyuktam||32||  
 
pānābhyañjanasēkēṣviṣṭaṁ madhuśarkarāyuktam||32||  
 +
 
tajjaṁ vā ghr̥tamiṣṭaṁ pānābhyaṅgēṣu nasyamapi ca syāt|  
 
tajjaṁ vā ghr̥tamiṣṭaṁ pānābhyaṅgēṣu nasyamapi ca syāt|  
 
nārīpayaḥ saśarkaramuṣṭryā api nasyamikṣurasaḥ||33||  
 
nārīpayaḥ saśarkaramuṣṭryā api nasyamikṣurasaḥ||33||  
Line 361: Line 373:  
shRutashItaM sasitopalamathavA sharapUrvapa~jcamUlena |  
 
shRutashItaM sasitopalamathavA sharapUrvapa~jcamUlena |  
 
lAjAsaktusitAhvAmadhuyutamaindreNa vA mantham ||27||  
 
lAjAsaktusitAhvAmadhuyutamaindreNa vA mantham ||27||  
 +
 
vATyaM vA~a~amayavAnAM shItaM madhusharkarAyutaM dadyAt |  
 
vATyaM vA~a~amayavAnAM shItaM madhusharkarAyutaM dadyAt |  
 
pēyāM vA shAlInAM dadyAdvA koradUShANAm ||28||  
 
pēyāM vA shAlInAM dadyAdvA koradUShANAm ||28||  
 +
 
payasA shRutena bhojanamathavA madhusharkarAyutaM yojyam |  
 
payasA shRutena bhojanamathavA madhusharkarAyutaM yojyam |  
 
pArAVātadikarasairghRutabhRuShTairvA~apyalavaNAmlaiH ||29||  
 
pArAVātadikarasairghRutabhRuShTairvA~apyalavaNAmlaiH ||29||  
 +
 
tRuNapa~jcamUlamu~jjAtakaiH priyAlaishca jA~ggalAH sukRutAH |  
 
tRuNapa~jcamUlamu~jjAtakaiH priyAlaishca jA~ggalAH sukRutAH |  
 
shastA rasAH payo vA taiH siddhaM sharkarAmadhumat ||30||  
 
shastA rasAH payo vA taiH siddhaM sharkarAmadhumat ||30||  
 +
 
shatadhautaghRutenAktaH payaH pibecchItatoyamavagAhya |  
 
shatadhautaghRutenAktaH payaH pibecchItatoyamavagAhya |  
 
mudgamasUracaNakajA rasAstu bhRuShTA ghRute deyAH ||31||  
 
mudgamasUracaNakajA rasAstu bhRuShTA ghRute deyAH ||31||  
 +
 
madhuraiH sajIvanIyaiH shItaishca satiktakaiH shRutaM kShIram |  
 
madhuraiH sajIvanIyaiH shItaishca satiktakaiH shRutaM kShIram |  
 
pAnAbhya~jjanasekeShviShTaM madhusharkarAyuktam ||32||  
 
pAnAbhya~jjanasekeShviShTaM madhusharkarAyuktam ||32||  
 +
 
tajjaM vA ghRutamiShTaM pAnAbhya~ggeShu nasyamapi ca syAt |  
 
tajjaM vA ghRutamiShTaM pAnAbhya~ggeShu nasyamapi ca syAt |  
 
nArIpayaH sasharkaramuShTryA api nasyamikShurasaH ||33||
 
nArIpayaH sasharkaramuShTryA api nasyamikShurasaH ||33||
   −
The physician   may give the decoction of roots of the shara panchamula after cooling and mixing with sugar or the demulcent drink prepared of roasted paddy powder, sugar, honey and rain water; or he may give the top part of half cooked barley gruels cooled and mixed with sugar or he may give the thin gruel of shali rice or of common millets.
+
The physician may give the decoction of roots of the shara panchamula after cooling and mixing with sugar or the demulcent drink prepared of roasted paddy powder, sugar, honey and rain water; or he may give the top part of half cooked barley gruels cooled and mixed with sugar or he may give the thin gruel of shali rice or of common millets.
 +
 
 
Food mixed with boiled milk or with honey and sugar, or with meat juice of the pigeon and other similar birds of its group may be given after seasoning it with ghee. Sour or salty substances should not be added as mentioned in classical procedure.
 
Food mixed with boiled milk or with honey and sugar, or with meat juice of the pigeon and other similar birds of its group may be given after seasoning it with ghee. Sour or salty substances should not be added as mentioned in classical procedure.
The meat of jangala animals well prepared with the roots of the trina panchamula, munjataka and priyala must be recommended; or the milk prepared with the above drugs mixed with sugar and honey should be given.
+
 
The patients anointing himself with the shatadhauta ghee (ghee processed for hundred times) and taking cold bath, should drink milk or soups of green gram, lentils and chicken peas, seasoned with ghee.
+
The meat of ''jangala'' animals well prepared with the roots of the ''trina panchamula, munjataka'' and ''priyala'' must be recommended; or the milk prepared with the above drugs mixed with sugar and honey should be given.
 +
 
 +
The patients anointing himself with the ''shatadhauta'' ghee (ghee processed for hundred times) and taking cold bath, should drink milk or soups of green gram, lentils and chicken peas, seasoned with ghee.
 +
 
 
The milk boiled with drugs of sweet groups of medicine, or life promoter group of medicine, cool and bitter group of medicine mixed with honey and sugar may be utilized as potion for inunction and affusion.
 
The milk boiled with drugs of sweet groups of medicine, or life promoter group of medicine, cool and bitter group of medicine mixed with honey and sugar may be utilized as potion for inunction and affusion.
Or, the ghee prepared out of this medicated milk is propitious as potion and inunction as well as nasal medication. Breast milk or camel’s milk with sugar or sugarcane juice is good as nasal medication. (27-33)
+
 
 +
Or, the ghee prepared out of this medicated milk is propitious as potion and inunction as well as nasal medication. Breast milk or camel’s milk with sugar or sugarcane juice is good as nasal medication. [27-33]
    
==== Various therapeutics modalities ====
 
==== Various therapeutics modalities ====

Navigation menu