Changes

Jump to navigation Jump to search
45 bytes added ,  14:28, 18 March 2018
Line 810: Line 810:  
==== Etiopathology and management of diseases of Head ====
 
==== Etiopathology and management of diseases of Head ====
   −
===== Shankhaka (temporal headache) =====
+
===== ''Shankhaka'' (temporal headache) =====
    
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०||  
 
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०||  
 +
 
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः|  
 
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः|  
 
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१||  
 
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१||  
 +
 
स शिरो विषवद्वेगी निरुध्याशु गलं तथा|  
 
स शिरो विषवद्वेगी निरुध्याशु गलं तथा|  
 
त्रिरात्राज्जीवितं  हन्ति शङ्खको नाम  नामतः||७२||  
 
त्रिरात्राज्जीवितं  हन्ति शङ्खको नाम  नामतः||७२||  
 +
 
परं  त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्|  
 
परं  त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्|  
 
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||
 
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||
 +
 
ataḥ śirōvikārāṇāṁ kaścidbhēdaḥ pravakṣyatē||70||  
 
ataḥ śirōvikārāṇāṁ kaścidbhēdaḥ pravakṣyatē||70||  
 +
 
raktapittānilā duṣṭāḥ śaṅkhadēśē vimūrcchitāḥ|  
 
raktapittānilā duṣṭāḥ śaṅkhadēśē vimūrcchitāḥ|  
 
tīvrarugdāharāgaṁ hi śōphaṁ kurvanti dāruṇam||71||  
 
tīvrarugdāharāgaṁ hi śōphaṁ kurvanti dāruṇam||71||  
 +
 
sa śirō viṣavadvēgī nirudhyāśu galaṁ tathā|  
 
sa śirō viṣavadvēgī nirudhyāśu galaṁ tathā|  
 
trirātrājjīvitaṁ hanti śaṅkhakō nāma nāmataḥ||72||  
 
trirātrājjīvitaṁ hanti śaṅkhakō nāma nāmataḥ||72||  
 +
 
paraṁ tryahājjīvati cēt pratyākhyāyācarēt kriyām|  
 
paraṁ tryahājjīvati cēt pratyākhyāyācarēt kriyām|  
 
śirōvirēkasēkādi sarvaṁ vīsarpanucca yat||73||
 
śirōvirēkasēkādi sarvaṁ vīsarpanucca yat||73||
 +
 
ataH shirovikArANAM kashcidbhedaH pravakShyate||70||  
 
ataH shirovikArANAM kashcidbhedaH pravakShyate||70||  
 +
 
raktapittAnilA duShTAH sha~gkhadeshe vimUrcchitAH|  
 
raktapittAnilA duShTAH sha~gkhadeshe vimUrcchitAH|  
 
tIvrarugdAharAgaM hi shophaM kurvanti dAruNam||71||  
 
tIvrarugdAharAgaM hi shophaM kurvanti dAruNam||71||  
 +
 
sa shiro viShavadvegI nirudhyAshu galaM tathA|  
 
sa shiro viShavadvegI nirudhyAshu galaM tathA|  
 
trirAtrAjjIvitaM hanti sha~gkhako nAma nAmataH||72||  
 
trirAtrAjjIvitaM hanti sha~gkhako nAma nAmataH||72||  
 +
 
paraM tryahAjjIvati cet pratyAkhyAyAcaret kriyAm|  
 
paraM tryahAjjIvati cet pratyAkhyAyAcaret kriyAm|  
 
shirovirekasekAdi sarvaM vIsarpanucca yat||73||
 
shirovirekasekAdi sarvaM vIsarpanucca yat||73||
Here after shall be elaborated certain diseases of the head. The aggravated rakta, pitta and vata getting lodged in the shankhadesha (temporal area) produce a severe painful swelling with redness. It is acute in manifeststion like poison and obstructs the channels of the head and neck, killing the patient in 3 nights. If the patient survives beyond these 3 days, then considering the condition as pratyakhyeya (incurable but manageable) one should administer treatment modalities such as shirovireka (errhines), seka (affusions) etc., which are curative of visarpa (erysipelas like lesions).(70-73)
+
 
 +
Here after shall be elaborated certain diseases of the head. The aggravated ''rakta, pitta'' and ''vata'' getting lodged in the ''shankhadesha'' (temporal area) produce a severe painful swelling with redness. It is acute in manifestation like poison and obstructs the channels of the head and neck, killing the patient in 3 nights. If the patient survives beyond these 3 days, then considering the condition as ''pratyakhyeya'' (incurable but manageable) one should administer treatment modalities such as ''shirovirecha'' (errhines), ''seka'' (affusions) etc., which are curative of ''visarpa'' (erysipelas like lesions).[70-73]
    
===== Ardhavabhedaka (migraine affecting one side of head) =====
 
===== Ardhavabhedaka (migraine affecting one side of head) =====

Navigation menu