Changes

Jump to navigation Jump to search
101 bytes added ,  13:48, 18 March 2018
Line 604: Line 604:  
These conditions should be examined in terms of dominance of ''dosha'' and treated by measures that relieve ''mutrakrichchra'' (dysuria). ''Basti'' (rectal enemas) and ''uttara basti'' (Bladder enemas) should be administered in all these conditions. [49-49½]
 
These conditions should be examined in terms of dominance of ''dosha'' and treated by measures that relieve ''mutrakrichchra'' (dysuria). ''Basti'' (rectal enemas) and ''uttara basti'' (Bladder enemas) should be administered in all these conditions. [49-49½]
   −
==== Description of uttara basti (urethral/per vaginal drug administration) ====
+
==== Description of ''uttara basti'' (urethral/per vaginal drug administration) ====
    
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०||  
 
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०||  
 +
 
जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्|  
 
जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्|  
 
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१||  
 
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१||  
 +
 
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्|  
 
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्|  
 
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२||  
 
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२||  
 +
 
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा|  
 
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा|  
 
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३||  
 
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३||  
 +
 
ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया|  
 
ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया|  
 
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४||  
 
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४||  
 +
 
ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्|  
 
ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्|  
 
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५||  
 
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५||  
 +
 
हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति|  
 
हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति|  
 
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६||  
 
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६||  
 +
 
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्|  
 
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्|  
 
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||
 
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||
 +
 
puṣpanētraṁ tu haimaṁ syācchlakṣṇamauttarabastikam||50||  
 
puṣpanētraṁ tu haimaṁ syācchlakṣṇamauttarabastikam||50||  
 +
 
jātyaśvahanavr̥ntēna samaṁ gōpucchasaṁsthitam|  
 
jātyaśvahanavr̥ntēna samaṁ gōpucchasaṁsthitam|  
 
raupyaṁ vā sarṣapacchidraṁ dvikarṇaṁ dvādaśāṅgulam||51||  
 
raupyaṁ vā sarṣapacchidraṁ dvikarṇaṁ dvādaśāṅgulam||51||  
 +
 
tēnājabastiyuktēna snēhasyārdhapalaṁ nayēt|  
 
tēnājabastiyuktēna snēhasyārdhapalaṁ nayēt|  
 
yathāvayōviśēṣēṇa snēhamātrāṁ vikalpya vā||52||  
 
yathāvayōviśēṣēṇa snēhamātrāṁ vikalpya vā||52||  
 +
 
snātasya bhuktabhaktasya rasēna payasā'pi vā|  
 
snātasya bhuktabhaktasya rasēna payasā'pi vā|  
 
sr̥ṣṭaviṇmūtravēgasya pīṭhē jānusamē mr̥dau||53||  
 
sr̥ṣṭaviṇmūtravēgasya pīṭhē jānusamē mr̥dau||53||  
 +
 
r̥jōḥ sukhōpaviṣṭasya hr̥ṣṭē mēḍhrē ghr̥tāktayā|  
 
r̥jōḥ sukhōpaviṣṭasya hr̥ṣṭē mēḍhrē ghr̥tāktayā|  
 
śalākayā'nviṣya gatiṁ yadyapratihatā vrajēt||54||  
 
śalākayā'nviṣya gatiṁ yadyapratihatā vrajēt||54||  
 +
 
tataḥ śēphaḥpramāṇēna puṣpanētraṁ pravēśayēt|  
 
tataḥ śēphaḥpramāṇēna puṣpanētraṁ pravēśayēt|  
 
gudavanmūtramārgēṇa praṇayēdanu sēvanīm||55||  
 
gudavanmūtramārgēṇa praṇayēdanu sēvanīm||55||  
 +
 
hiṁsyādatigataṁ bastimūnē snēhō na gacchati|  
 
hiṁsyādatigataṁ bastimūnē snēhō na gacchati|  
 
sukhaṁ prapīḍya niṣkampaṁ niṣkarṣēnnētramēva ca||56||  
 
sukhaṁ prapīḍya niṣkampaṁ niṣkarṣēnnētramēva ca||56||  
 +
 
pratyāgatē dvitīyaṁ ca tr̥tīyaṁ ca pradāpayēt|  
 
pratyāgatē dvitīyaṁ ca tr̥tīyaṁ ca pradāpayēt|  
 
anāgacchannupēkṣyastu rajanīvyuṣitasya ca||57||
 
anāgacchannupēkṣyastu rajanīvyuṣitasya ca||57||
    
puShpanetraM tu haimaM syAcchlakShNamauttarabastikam||50||  
 
puShpanetraM tu haimaM syAcchlakShNamauttarabastikam||50||  
 +
 
jAtyashvahanavRuntena samaM gopucchasaMsthitam|  
 
jAtyashvahanavRuntena samaM gopucchasaMsthitam|  
 
raupyaM vA sarShapacchidraM dvikarNaM dvAdashA~ggulam||51||  
 
raupyaM vA sarShapacchidraM dvikarNaM dvAdashA~ggulam||51||  
 +
 
tenAjabastiyuktena snehasyArdhapalaM nayet|  
 
tenAjabastiyuktena snehasyArdhapalaM nayet|  
 
yathAvayovisheSheNa snehamAtrAM vikalpya vA||52||  
 
yathAvayovisheSheNa snehamAtrAM vikalpya vA||52||  
 +
 
snAtasya bhuktabhaktasya rasena payasA~api vA|  
 
snAtasya bhuktabhaktasya rasena payasA~api vA|  
 
sRuShTaviNmUtravegasya pIThe jAnusame mRudau||53||  
 
sRuShTaviNmUtravegasya pIThe jAnusame mRudau||53||  
 +
 
RujoH sukhopaviShTasya hRuShTe meDhre ghRutAktayA|  
 
RujoH sukhopaviShTasya hRuShTe meDhre ghRutAktayA|  
 
shalAkayA~anviShya gatiM yadyapratihatA vrajet||54||  
 
shalAkayA~anviShya gatiM yadyapratihatA vrajet||54||  
 +
 
tataH shephaHpramANena puShpanetraM praveshayet|  
 
tataH shephaHpramANena puShpanetraM praveshayet|  
 
gudavanmUtramArgeNa praNayedanu sevanIm||55||  
 
gudavanmUtramArgeNa praNayedanu sevanIm||55||  
 +
 
hiMsyAdatigataM bastimUne sneho na gacchati|  
 
hiMsyAdatigataM bastimUne sneho na gacchati|  
 
sukhaM prapIDya niShkampaM niShkarShennetrameva ca||56||  
 
sukhaM prapIDya niShkampaM niShkarShennetrameva ca||56||  
 +
 
pratyAgate dvitIyaM ca tRutIyaM ca pradApayet|  
 
pratyAgate dvitIyaM ca tRutIyaM ca pradApayet|  
 
rajanIvyuShitasya ca||57||
 
rajanIvyuShitasya ca||57||
   −
Pushpanetra (uttara basti nozzle) used for uttara basti should be made of gold or silver, smooth, be similar to stalk of jati (Jasminum officinale), or asvahana (Karavira- Nerium odorum/ indicum) and like cow’s tail (tapering). It should be 12 Angulas long, have two ridges (dvikarna) and sarshapachidra (permitting the passage of mustard seed). It fitted on to goats bladder, half pala (25ml) of sneha should be taken or the quantity of sneha should be judiciously calculated in consideration of the patient’s age.  
+
''Pushpanetra'' (''uttara basti'' nozzle) used for ''uttara basti'' should be made of gold or silver, smooth, be similar to stalk of ''jati'' (Jasminum officinale), or ''asvahana'' (''Karavira''- Nerium odorum/ indicum) and like cow’s tail (tapering). It should be 12 ''angulas'' long, have two ridges (''dvikarna'') and ''sarshapachidra'' (permitting the passage of mustard seed). It fitted on to goats bladder, half ''pala'' (25ml) of ''sneha'' should be taken or the quantity of ''sneha'' should be judiciously calculated in consideration of the patient’s age.  
   −
The patient having bathed, taken food with mamsarasa or milk, after clearing the urges of urine and faeces, seated erect comfortably on a soft seat of knee height, the erect penis probed with a shalaka (metallic probe) duly lubricated with ghee and if found to be unobstructed, then in accordance with the size of penis the enema nozzle should be introduced as per the procedure of gudabasti i.e., along the direction of perineal raphe. If it is excessively introduced it causes pain and if insufficiently introduced the snehana does not occur. After compressing the basti yantra (douche bag) without shaking and comfortably (without causing discomfort to the patient) the basti netra should be removed. In case, the basti medicine comes out, a second and even a third enema may be given. If it does not come out then it can be ignored for a night. (50-57)
+
The patient having bathed, taken food with ''mamsarasa'' or milk, after clearing the urges of urine and feces, seated erect comfortably on a soft seat of knee height, the erect penis probed with a ''shalaka'' (metallic probe) duly lubricated with ghee and if found to be unobstructed, then in accordance with the size of penis the enema nozzle should be introduced as per the procedure of ''gudabasti'' i.e., along the direction of perineal raphe. If it is excessively introduced it causes pain and if insufficiently introduced the ''snehana'' does not occur. After compressing the ''basti yantra'' (douche bag) without shaking and comfortably (without causing discomfort to the patient) the ''basti netra'' should be removed. In case, the ''basti'' medicine comes out, a second and even a third enema may be given. If it does not come out then it can be ignored for a night. [50-57]
    
==== Pippalyadi varti (medicated wick/suppository)====
 
==== Pippalyadi varti (medicated wick/suppository)====

Navigation menu