Changes

Jump to navigation Jump to search
101 bytes added ,  09:54, 18 March 2018
Line 64: Line 64:  
==== Description of three vital organs ====
 
==== Description of three vital organs ====
   −
तत्र हृदये दश धमन्यः प्राणापानौ  मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां  नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा  , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||  
+
तत्र हृदये दश धमन्यः प्राणापानौ  मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां  नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा  , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||
 +
 
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु  घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
 
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु  घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
 +
 
tatra hr̥dayē  daśa dhamanyaḥ prāṇāpānau manō buddhiścētanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srōtāṁsi sūryamiva gabhastayaḥ saṁśritāni, bastistu sthūlagudamuṣkasēvanīśukramūtravāhinīnāṁ  nāḍī(lī)nāṁ m adhyē mūtradhārō'mbuvahānāṁ sarvasrōtasāmudadhirivāpagānāṁ pratiṣṭhā  , bahubhiśca tanmūlairmarmasañjñakaiḥ srōtōbhirgaganamiva dinakarakarairvyāptamidaṁ śarīram||4||  
 
tatra hr̥dayē  daśa dhamanyaḥ prāṇāpānau manō buddhiścētanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srōtāṁsi sūryamiva gabhastayaḥ saṁśritāni, bastistu sthūlagudamuṣkasēvanīśukramūtravāhinīnāṁ  nāḍī(lī)nāṁ m adhyē mūtradhārō'mbuvahānāṁ sarvasrōtasāmudadhirivāpagānāṁ pratiṣṭhā  , bahubhiśca tanmūlairmarmasañjñakaiḥ srōtōbhirgaganamiva dinakarakarairvyāptamidaṁ śarīram||4||  
 +
 
tēṣāṁ trayāṇāmanyatamasyāpi bhēdādāśvēva śarīrabhēdaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu  ghōrataravyādhiprādurbhāvaḥ; tasmādētāni viśēṣēṇa rakṣyāṇi bāhyābhighādvātādibhyaśca||5||
 
tēṣāṁ trayāṇāmanyatamasyāpi bhēdādāśvēva śarīrabhēdaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu  ghōrataravyādhiprādurbhāvaḥ; tasmādētāni viśēṣēṇa rakṣyāṇi bāhyābhighādvātādibhyaśca||5||
 +
 
tatra hRudaye dasha dhamanyaH prANApAnau  mano buddhishcetanA mahAbhUtAni ca nAbhyAmarA iva pratiShThitAni, shirasi indriyANi indriyaprANavahAni casrotAMsi sUryamiva gabhastayaH saMshritAni, bastistu sthUlagudamuShkasevanIshukramUtravAhinInAM  nADI(lI)nAM madhye mUtradhAro~ambuvahAnAMsarvasrotasAmudadhirivApagAnAM pratiShThA  , bahubhishca tanmUlairmarmasa~jj~jakaiH srotobhirgaganamiva dinakarakarairvyAptamidaM sharIram||4||  
 
tatra hRudaye dasha dhamanyaH prANApAnau  mano buddhishcetanA mahAbhUtAni ca nAbhyAmarA iva pratiShThitAni, shirasi indriyANi indriyaprANavahAni casrotAMsi sUryamiva gabhastayaH saMshritAni, bastistu sthUlagudamuShkasevanIshukramUtravAhinInAM  nADI(lI)nAM madhye mUtradhAro~ambuvahAnAMsarvasrotasAmudadhirivApagAnAM pratiShThA  , bahubhishca tanmUlairmarmasa~jj~jakaiH srotobhirgaganamiva dinakarakarairvyAptamidaM sharIram||4||  
 +
 
teShAM trayANAmanyatamasyApi bhedAdAshveva sharIrabhedaH syAt, AshrayanAshAdAshritasyApi vinAshaH; tadupaghAtAttu  ghorataravyAdhiprAdurbhAvaH;tasmAdetAni visheSheNa rakShyANi bAhyAbhighAdvAtAdibhyashca||5||  
 
teShAM trayANAmanyatamasyApi bhedAdAshveva sharIrabhedaH syAt, AshrayanAshAdAshritasyApi vinAshaH; tadupaghAtAttu  ghorataravyAdhiprAdurbhAvaH;tasmAdetAni visheSheNa rakShyANi bAhyAbhighAdvAtAdibhyashca||5||  
In the hridaya (heart), are situated the ten dhamani (ten great vessels arising from the heart), prana, apana, manas (mind), buddhi (intellect), chetana (life), mahabhutas (5 fundamental elements) just like spokes to the axle in the centre of a wheel.  
+
 
In the shiras (head) are situated the indriyas (the seat of special senses), the srotas (channels) pertaining to the conduction of indriya and prana like the radiating spicules of the rays of sunlight.  
+
In the ''hridaya'' (heart), are situated the ten ''dhamani'' (ten great vessels arising from the heart), ''prana, apana, manas'' (mind), ''buddhi'' (intellect), ''chetana'' (life), ''mahabhutas'' (5 fundamental elements) just like spokes to the axle in the center of a wheel.  
The basti (bladder) situated in the midst of sthula guda (rectum), mushka (scrotum), sevani (perineal raphe), nadis carrying mutra (urine) and shukra (semen) is the mutradhara (reservoir of urine) in to which drain all the ambuvaha srotas, similar to the udadhi (sea/ ocean) into which drain all the rivers. Hence, the body may be described to be pervaded by innumerable srotas nourishing marmas similar to the sky which is pervaded by the rays of sunlight.  
+
 
 +
In the ''shiras'' (head) are situated the ''indriyas'' (the seat of special senses), the ''srotas'' (channels) pertaining to the conduction of ''indriya'' and ''prana'' like the radiating spicules of the rays of sunlight.  
 +
 
 +
The ''basti'' (bladder) situated in the midst of ''sthula guda'' (rectum), ''mushka'' (scrotum), ''sevani'' (perineal raphe), ''nadis'' carrying ''mutra'' (urine) and ''shukra'' (semen) is the ''mutradhara'' (reservoir of urine) in to which drain all the ''ambuvaha srotas'', similar to the ''udadhi'' (sea/ ocean) into which drain all the rivers. Hence, the body may be described to be pervaded by innumerable ''srotas'' nourishing ''marmas'' similar to the sky which is pervaded by the rays of sunlight.  
 +
 
 
Among all the marmas, bheda (injury) to these 3 marmas (ridaya, shiras  and basti) leads to sudden loss to the body. The destruction of substance (ashraya) leads to the destruction of the substrate. Its injury leads to severe disease manifestation. Hence, these should be especially protected against external injury and vatadi doshas.(5)
 
Among all the marmas, bheda (injury) to these 3 marmas (ridaya, shiras  and basti) leads to sudden loss to the body. The destruction of substance (ashraya) leads to the destruction of the substrate. Its injury leads to severe disease manifestation. Hence, these should be especially protected against external injury and vatadi doshas.(5)
  

Navigation menu