Changes

Jump to navigation Jump to search
Line 2,134: Line 2,134:     
नादोऽतिरुक्कर्णमलस्यशोषःस्रावस्तनुश्चाश्रवणंचवातात्|  
 
नादोऽतिरुक्कर्णमलस्यशोषःस्रावस्तनुश्चाश्रवणंचवातात्|  
 +
 
शोफःसरागोदरणंविदाहःसपीतपूतिश्रवणंचपित्तात्||१२७||  
 
शोफःसरागोदरणंविदाहःसपीतपूतिश्रवणंचपित्तात्||१२७||  
    
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिःश्लेष्मभवेऽल्परुक्च|  
 
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिःश्लेष्मभवेऽल्परुक्च|  
 +
 
सर्वाणिरूपाणितुसन्निपातात्स्रावश्चतत्राधिकदोषवर्णः||१२८||  
 
सर्वाणिरूपाणितुसन्निपातात्स्रावश्चतत्राधिकदोषवर्णः||१२८||  
   Line 2,142: Line 2,144:     
nādō'tirukkarṇamalasya śōṣaḥ srāvastanuścāśravaṇaṁ ca vātāt|  
 
nādō'tirukkarṇamalasya śōṣaḥ srāvastanuścāśravaṇaṁ ca vātāt|  
 +
 
śōphaḥ sarāgō daraṇaṁ vidāhaḥ sapītapūtiśravaṇaṁ ca pittāt||127||  
 
śōphaḥ sarāgō daraṇaṁ vidāhaḥ sapītapūtiśravaṇaṁ ca pittāt||127||  
    
vaiśrutyakaṇḍūsthiraśōphaśuklasnigdhaśrutiḥ ślēṣmabhavē'lparuk ca|  
 
vaiśrutyakaṇḍūsthiraśōphaśuklasnigdhaśrutiḥ ślēṣmabhavē'lparuk ca|  
 +
 
sarvāṇi rūpāṇi tu sannipātāt srāvaśca tatrādhikadōṣavarṇaḥ||128||  
 
sarvāṇi rūpāṇi tu sannipātāt srāvaśca tatrādhikadōṣavarṇaḥ||128||  
   Line 2,150: Line 2,154:     
nAdo~atirukkarNamalasya shoShaH srAvastanushcAshravaNaM ca vAtAt |  
 
nAdo~atirukkarNamalasya shoShaH srAvastanushcAshravaNaM ca vAtAt |  
 +
 
shophaH sarAgo daraNaM vidAhaH sapItapUtishravaNaM ca pittAt ||127||  
 
shophaH sarAgo daraNaM vidAhaH sapItapUtishravaNaM ca pittAt ||127||  
    
vaishrutyakaNDUsthirashophashuklasnigdhashrutiH shleShmabhave~alparuk ca |  
 
vaishrutyakaNDUsthirashophashuklasnigdhashrutiH shleShmabhave~alparuk ca |  
 +
 
sarvANi rUpANi tu sannipAtAt srAvashca tatrAdhikadoShavarNaH ||128||  
 
sarvANi rUpANi tu sannipAtAt srAvashca tatrAdhikadoShavarNaH ||128||  
   Line 2,173: Line 2,179:  
Signs of ''tridoshaja/sannipatika'' ear diseases:
 
Signs of ''tridoshaja/sannipatika'' ear diseases:
   −
With all the above symptoms there is extreme purulent discharge containing different colours according to the predominant ''dosha''. [128]
+
With all the above symptoms there is extreme purulent discharge containing different colors according to the predominant ''dosha''. [128]
    
Thus, ends description of diagnosis of ear diseases.
 
Thus, ends description of diagnosis of ear diseases.
+
 
 
===== Eye diseases =====
 
===== Eye diseases =====
  

Navigation menu