Changes

Jump to navigation Jump to search
18 bytes added ,  10:50, 16 December 2018
Line 87: Line 87:     
कषायतिक्तोषणरूक्षभोज्यैः
 
कषायतिक्तोषणरूक्षभोज्यैः
 +
 
पक्वाशयेकुप्यतिचेदपानःस्रोतांस्यधोगानिबलीसरुद्ध्वा||५||  
 
पक्वाशयेकुप्यतिचेदपानःस्रोतांस्यधोगानिबलीसरुद्ध्वा||५||  
    
करोतिविण्मारुतमूत्रसङ्गंक्रमादुदावर्तमतःसुघोरम्|  
 
करोतिविण्मारुतमूत्रसङ्गंक्रमादुदावर्तमतःसुघोरम्|  
 +
 
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णंसपृष्ठपार्श्वेष्वतिदारुणास्यात्||६||  
 
रुग्बस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णंसपृष्ठपार्श्वेष्वतिदारुणास्यात्||६||  
    
आध्मानहृल्लासविकर्तिकाश्चतोदोऽविपाकश्चसबस्तिशोथः|  
 
आध्मानहृल्लासविकर्तिकाश्चतोदोऽविपाकश्चसबस्तिशोथः|  
 +
 
वर्चोऽप्रवृत्तिर्जठरेचगण्डान्यूर्ध्वश्चवायुर्विहतोगुदेस्यात्||७||  
 
वर्चोऽप्रवृत्तिर्जठरेचगण्डान्यूर्ध्वश्चवायुर्विहतोगुदेस्यात्||७||  
    
कृच्छ्रेणशुष्कस्यचिरात्प्रवृत्तिःस्याद्वातनुःस्यात्खररूक्षशीता|  
 
कृच्छ्रेणशुष्कस्यचिरात्प्रवृत्तिःस्याद्वातनुःस्यात्खररूक्षशीता|  
 +
 
ततश्चरोगाज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः||८||  
 
ततश्चरोगाज्वरमूत्रकृच्छ्रप्रवाहिकाहृद्ग्रहणीप्रदोषाः||८||  
    
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः|  
 
वम्यान्ध्यबाधिर्यशिरोऽभितापवातोदराष्ठीलमनोविकाराः|  
 +
 
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः||९||  
 
तृष्णास्रपित्तारुचिगुल्मकासश्वासप्रतिश्यार्दितपार्श्वरोगाः||९||  
    
अन्येचरोगाबहवोऽनिलोत्थाभवन्त्युदाsवर्तकृताःसुघोराः|  
 
अन्येचरोगाबहवोऽनिलोत्थाभवन्त्युदाsवर्तकृताःसुघोराः|  
 +
 
चिकित्सितंचास्ययथावदूर्ध्वंप्रवक्ष्यतेतच्छृणुचाग्निवेश! ||१०||
 
चिकित्सितंचास्ययथावदूर्ध्वंप्रवक्ष्यतेतच्छृणुचाग्निवेश! ||१०||
    
kaṣāyatiktōṣaṇarūkṣabhōjyaiḥ sandhāraṇābhōjanamaithunaiśca
 
kaṣāyatiktōṣaṇarūkṣabhōjyaiḥ sandhāraṇābhōjanamaithunaiśca
 +
 
pakvāśayē kupyati cēdapānaḥ srōtāṁsyadhōgāni balī sa ruddhvā||5||  
 
pakvāśayē kupyati cēdapānaḥ srōtāṁsyadhōgāni balī sa ruddhvā||5||  
    
karōti viṇmārutamūtrasaṅgaṁ kramādudāvartamataḥ sughōram|  
 
karōti viṇmārutamūtrasaṅgaṁ kramādudāvartamataḥ sughōram|  
 +
 
rugbastihr̥tkukṣyudarēṣvabhīkṣṇaṁ sapr̥ṣṭhapārśvēṣvatidāruṇā syāt||6||  
 
rugbastihr̥tkukṣyudarēṣvabhīkṣṇaṁ sapr̥ṣṭhapārśvēṣvatidāruṇā syāt||6||  
    
ādhmānahr̥llāsavikartikāśca tōdō'vipākaśca sabastiśōthaḥ|  
 
ādhmānahr̥llāsavikartikāśca tōdō'vipākaśca sabastiśōthaḥ|  
 +
 
varcō'pravr̥ttirjaṭharē ca gaṇḍānyūrdhvaśca  vāyurvihatō gudē syāt||7||  
 
varcō'pravr̥ttirjaṭharē ca gaṇḍānyūrdhvaśca  vāyurvihatō gudē syāt||7||  
    
kr̥cchrēṇa śuṣkasya cirāt pravr̥ttiḥ syādvā tanuḥ syāt khararūkṣaśītā|  
 
kr̥cchrēṇa śuṣkasya cirāt pravr̥ttiḥ syādvā tanuḥ syāt khararūkṣaśītā|  
 +
 
tataśca rōgā jwaramūtrakr̥cchrapravāhikāhr̥dgrahaṇīpradōṣāḥ||8||  
 
tataśca rōgā jwaramūtrakr̥cchrapravāhikāhr̥dgrahaṇīpradōṣāḥ||8||  
    
vamyāndhyabādhiryaśirō'bhitāpavātōdarāṣṭhīlamanōvikārāḥ|  
 
vamyāndhyabādhiryaśirō'bhitāpavātōdarāṣṭhīlamanōvikārāḥ|  
 +
 
tr̥ṣṇāsrapittārucigulmakāsaśvāsapratiśyārditapārśvarōgāḥ||9||  
 
tr̥ṣṇāsrapittārucigulmakāsaśvāsapratiśyārditapārśvarōgāḥ||9||  
    
anyē ca rōgā bahavō'nilōtthā bhavantyudāvartakr̥tāḥ sughōrāḥ|  
 
anyē ca rōgā bahavō'nilōtthā bhavantyudāvartakr̥tāḥ sughōrāḥ|  
 +
 
cikitsitaṁ cāsya yathāvadūrdhvaṁ pravakṣyatē tacchr̥ṇu cāgnivēśa!||10||  
 
cikitsitaṁ cāsya yathāvadūrdhvaṁ pravakṣyatē tacchr̥ṇu cāgnivēśa!||10||  
    
kaShAyatiktoShaNarUkShabhojyaiH sandhAraNAbhojanamaithunaishca  
 
kaShAyatiktoShaNarUkShabhojyaiH sandhAraNAbhojanamaithunaishca  
 +
 
pakvAshaye kupyati cedapAnaH srotAMsyadhogAni balI sa ruddhvA ||5||  
 
pakvAshaye kupyati cedapAnaH srotAMsyadhogAni balI sa ruddhvA ||5||  
    
karoti viNmArutamUtrasa~ggaM kramAdudAvartamataH sughoram |  
 
karoti viNmArutamUtrasa~ggaM kramAdudAvartamataH sughoram |  
 +
 
rugbastihRutkukShyudareShvabhIkShNaM sapRuShThapArshveShvatidAruNA syAt ||6||  
 
rugbastihRutkukShyudareShvabhIkShNaM sapRuShThapArshveShvatidAruNA syAt ||6||  
    
AdhmAnahRullAsavikartikAshca todo~avipAkashca sabastishothaH |  
 
AdhmAnahRullAsavikartikAshca todo~avipAkashca sabastishothaH |  
 +
 
varco~apravRuttirjaThare ca gaNDAnyUrdhvashca vAyurvihato gude syAt ||7||
 
varco~apravRuttirjaThare ca gaNDAnyUrdhvashca vAyurvihato gude syAt ||7||
 
   
 
   
 
kRucchreNa shuShkasya cirAt pravRuttiH syAdvA tanuH syAt khararUkShashItA |  
 
kRucchreNa shuShkasya cirAt pravRuttiH syAdvA tanuH syAt khararUkShashItA |  
 +
 
tatashca rogA jwaramUtrakRucchrapravAhikAhRudgrahaNIpradoShAH ||8||  
 
tatashca rogA jwaramUtrakRucchrapravAhikAhRudgrahaNIpradoShAH ||8||  
    
vamyAndhyabAdhiryashiro~abhitApavAtodarAShThIlamanovikArAH |  
 
vamyAndhyabAdhiryashiro~abhitApavAtodarAShThIlamanovikArAH |  
 +
 
tRuShNAsrapittArucigulmakAsashvAsapratishyArditapArshvarogAH ||9||  
 
tRuShNAsrapittArucigulmakAsashvAsapratishyArditapArshvarogAH ||9||  
    
anye ca rogA bahavo~anilotthA bhavantyudAvartakRutAH sughorAH |  
 
anye ca rogA bahavo~anilotthA bhavantyudAvartakRutAH sughorAH |  
 +
 
cikitsitaM cAsya yathAvadUrdhvaM pravakShyate tacchRuNu cAgnivesha! ||10||
 
cikitsitaM cAsya yathAvadUrdhvaM pravakShyate tacchRuNu cAgnivesha! ||10||
  

Navigation menu