Changes

110 bytes added ,  09:24, 11 October 2018
Line 1,361: Line 1,361:     
भुक्तेऽधिकंजीर्यतिशूलमल्पंजीर्णेस्थितंचेत्सुरदारुकुष्ठम्|  
 
भुक्तेऽधिकंजीर्यतिशूलमल्पंजीर्णेस्थितंचेत्सुरदारुकुष्ठम्|  
सतिल्वकंद्वेलवणेविडङ्गमुष्णाम्बुनासातिविषंपिबेत्सः||१०१||  
+
सतिल्वकंद्वेलवणेविडङ्गमुष्णाम्बुनासातिविषंपिबेत्सः||१०१||
 +
 
जीर्णेऽधिकेस्नेहविरेचनंस्यात्फलैर्विरेच्योयदिजीर्यतिस्यात्|  
 
जीर्णेऽधिकेस्नेहविरेचनंस्यात्फलैर्विरेच्योयदिजीर्यतिस्यात्|  
 
त्रिष्वेवकालेष्वधिकेतुशूलेतीक्ष्णंहितंमूलविरेचनंस्यात्||१०२||  
 
त्रिष्वेवकालेष्वधिकेतुशूलेतीक्ष्णंहितंमूलविरेचनंस्यात्||१०२||  
 +
 
प्रायोऽनिलोरुद्धगतिःप्रकुप्यत्यामाशयेशोधनमेवतस्मात्|  
 
प्रायोऽनिलोरुद्धगतिःप्रकुप्यत्यामाशयेशोधनमेवतस्मात्|  
 
कार्यंतथालङ्घनपाचनंच..... |१०३|
 
कार्यंतथालङ्घनपाचनंच..... |१०३|
Line 1,369: Line 1,371:  
bhuktē'dhikaṁ jīryati śūlamalpaṁ jīrṇē sthitaṁ cēt suradārukuṣṭham|  
 
bhuktē'dhikaṁ jīryati śūlamalpaṁ jīrṇē sthitaṁ cēt suradārukuṣṭham|  
 
satilvakaṁ dvē lavaṇē viḍaṅgamuṣṇāmbunā sātiviṣaṁ pibēt saḥ||101||  
 
satilvakaṁ dvē lavaṇē viḍaṅgamuṣṇāmbunā sātiviṣaṁ pibēt saḥ||101||  
 +
 
jīrṇē'dhikē snēhavirēcanaṁ syāt phalairvirēcyō yadi jīryati syāt|  
 
jīrṇē'dhikē snēhavirēcanaṁ syāt phalairvirēcyō yadi jīryati syāt|  
triṣvēva kālēṣvadhikē tu śūlē tīkṣṇaṁ hitaṁ mūlavirēcanaṁ syāt||102||  
+
triṣvēva kālēṣvadhikē tu śūlē tīkṣṇaṁ hitaṁ mūlavirēcanaṁ syāt||102||
 +
 
prāyō'nilō ruddhagatiḥ prakupyatyāmāśayē śōdhanamēva tasmāt|  
 
prāyō'nilō ruddhagatiḥ prakupyatyāmāśayē śōdhanamēva tasmāt|  
 
kāryaṁ tathā laṅghanapācanaṁ ca ...|103|  
 
kāryaṁ tathā laṅghanapācanaṁ ca ...|103|  
Line 1,376: Line 1,380:  
bhukte~adhikaM jIryati shUlamalpaM jIrNe sthitaM cet suradArukuShTham |  
 
bhukte~adhikaM jIryati shUlamalpaM jIrNe sthitaM cet suradArukuShTham |  
 
satilvakaM dve lavaNe viDa~ggamuShNAmbunA sAtiviShaM pibet saH ||101||  
 
satilvakaM dve lavaNe viDa~ggamuShNAmbunA sAtiviShaM pibet saH ||101||  
 +
 
jIrNe~adhike snehavirecanaM syAt phalairvirecyo yadi jIryati syAt |  
 
jIrNe~adhike snehavirecanaM syAt phalairvirecyo yadi jIryati syAt |  
 
triShveva kAleShvadhike tu shUle tIkShNaM hitaM mUlavirecanaM syAt ||102||  
 
triShveva kAleShvadhike tu shUle tIkShNaM hitaM mUlavirecanaM syAt ||102||  
 +
 
prAyo~anilo ruddhagatiH prakupyatyAmAshaye shodhanameva tasmAt |  
 
prAyo~anilo ruddhagatiH prakupyatyAmAshaye shodhanameva tasmAt |  
 
kAryaM tathA la~gghanapAcanaM ca..... |103|
 
kAryaM tathA la~gghanapAcanaM ca..... |103|
   −
If pain (in the cardiac region) aggravates on consumption of food, demises during digestion and relieved on empty stomach, the patient should be given (powder of) devadaru, kustha, tilvaka, two salts (saindhava, sauvarcala), vidanga and ativisa along with hot water. [101]
+
If pain (in the cardiac region) aggravates on consumption of food, demises during digestion and relieved on empty stomach, the patient should be given (powder of) ''devadaru, kustha, tilvaka,'' two salts (''saindhava, sauvarchala''), ''vidanga'' and ''ativisha'' along with hot water. [101]
If pain aggravates on empty stomach (on digestion of food) unctuous purgative therapy should be administered. If pain aggravates during digestion then patient should be purgated with fruits. If the pain is intense and appears in all the periods (before, during and after digestion) then, the patient should be given strong (tiksna) purgation/drastic purgation therapy containing roots [102]
+
 
Often vāta gets aggravated due to the obstruction in its movement in the amashaya (stomach including small intestine). Hence purgative measures should be adopted along with langhana (fasting therapy) and pachana (carminative therapy). [103]
+
If pain aggravates on empty stomach (on digestion of food) unctuous purgative therapy should be administered. If pain aggravates during digestion then patient should be purgated with fruits. If the pain is intense and appears in all the periods (before, during and after digestion) then, the patient should be given strong (''tiksna'') purgation/drastic purgation therapy containing roots [102]
Treatment of krimija hridroga:
+
 
... सर्वंकृमिघ्नंकृमिहृद्गदेच||१०३||  
+
Often ''vata'' gets aggravated due to the obstruction in its movement in the ''amashaya'' (stomach including small intestine). Hence purgative measures should be adopted along with ''langhana'' (fasting therapy) and ''pachana'' (carminative therapy). [103]
 +
 
 +
==== Treatment of ''krimija hridroga'' ====
 +
 
 +
... सर्वंकृमिघ्नंकृमिहृद्गदेच||१०३||
 +
 
इतिहृद्रोगचिकित्सा|
 
इतिहृद्रोगचिकित्सा|
 +
 
... sarvaM kRumighnaM kRumihRudgade ca ||103||  
 
... sarvaM kRumighnaM kRumihRudgade ca ||103||  
 +
 
iti hRudrogacikitsA |
 
iti hRudrogacikitsA |
 +
 
  ... sarvaṁ kr̥mighnaṁ kr̥mihr̥dgadē ca||103||  
 
  ... sarvaṁ kr̥mighnaṁ kr̥mihr̥dgadē ca||103||  
 +
 
iti hr̥drōgacikitsā|  
 
iti hr̥drōgacikitsā|  
   −
General Treatment for krmi hridroga (heart disease caused by micro organisms): all anthelmintic measures (all measures of destruction of these micro-organisms) should be applied.
+
General Treatment for ''krimi hridroga'' (heart disease caused by micro organisms): all anthelmintic measures (all measures of destruction of these micro-organisms) should be applied.
Thus ends the description of treatment of hridrōga (heart disease) [103]
+
 
 +
Thus ends the description of treatment of ''hridroga'' (heart disease) [103]
    +
==== Diseases of Head and neck ====
 +
===== (Nasal disorders) =====
   −
Diseases of Head and neck
  −
(Nasal disorders):
   
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|  
 
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः|  
 
प्रजागरातिस्वपनाम्बुशीतैरवश्ययामैथुनबाष्पधूमैः||१०४||  
 
प्रजागरातिस्वपनाम्बुशीतैरवश्ययामैथुनबाष्पधूमैः||१०४||  
 +
 
संस्त्यानदोषेशिरसिप्रवृद्धोवायुःप्रतिश्यायमुदीरयेत्तु|  
 
संस्त्यानदोषेशिरसिप्रवृद्धोवायुःप्रतिश्यायमुदीरयेत्तु|  
 
घ्राणार्तितोदौक्षवथुर्जलाभःस्रावोऽनिलात्सस्वरमूर्धरोगः||१०५||  
 
घ्राणार्तितोदौक्षवथुर्जलाभःस्रावोऽनिलात्सस्वरमूर्धरोगः||१०५||  
 +
 
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानिपित्तात्|  
 
नासाग्रपाकज्वरवक्त्रशोषतृष्णोष्णपीतस्रवणानिपित्तात्|  
 
कासारुचिस्रावघनप्रसेकाःकफाद्गुरुःस्रोतसिचापिकण्डूः||१०६||  
 
कासारुचिस्रावघनप्रसेकाःकफाद्गुरुःस्रोतसिचापिकण्डूः||१०६||  
 +
 
सर्वाणिरूपाणितुसन्निपातात्स्युःपीनसेतीव्ररुजेऽतिदुःखे|१०७|
 
सर्वाणिरूपाणितुसन्निपातात्स्युःपीनसेतीव्ररुजेऽतिदुःखे|१०७|
 
सर्वोऽतिवृद्धोऽहितभोजनात्तुदुष्टप्रतिश्यायउपेक्षितःस्यात्||१०७||  
 
सर्वोऽतिवृद्धोऽहितभोजनात्तुदुष्टप्रतिश्यायउपेक्षितःस्यात्||१०७||  
Line 1,409: Line 1,428:  
sandhāraṇājīrṇarajōtibhāṣyakrōdhartuvaiṣamyaśirōbhitāpaiḥ|  
 
sandhāraṇājīrṇarajōtibhāṣyakrōdhartuvaiṣamyaśirōbhitāpaiḥ|  
 
prajāgarātisvapanāmbuśītairavaśyayā maithunabāṣpadhūmaiḥ||104||  
 
prajāgarātisvapanāmbuśītairavaśyayā maithunabāṣpadhūmaiḥ||104||  
 +
 
saṁstyānadōṣē śirasi pravr̥ddhō vāyuḥ pratiśyāyamudīrayēttu|  
 
saṁstyānadōṣē śirasi pravr̥ddhō vāyuḥ pratiśyāyamudīrayēttu|  
 
ghrāṇārtitōdau kṣavathurjalābhaḥ srāvō'nilāt sasvaramūrdharōgaḥ||105||  
 
ghrāṇārtitōdau kṣavathurjalābhaḥ srāvō'nilāt sasvaramūrdharōgaḥ||105||  
 +
 
nāsāgrapākajwaravaktraśōṣatr̥ṣṇōṣṇapītasravaṇāni pittāt|  
 
nāsāgrapākajwaravaktraśōṣatr̥ṣṇōṣṇapītasravaṇāni pittāt|  
 
kāsārucisrāvaghanaprasēkāḥ kaphādguruḥ srōtasi cāpi kaṇḍūḥ||106||  
 
kāsārucisrāvaghanaprasēkāḥ kaphādguruḥ srōtasi cāpi kaṇḍūḥ||106||  
 +
 
sarvāṇi rūpāṇi tu sannipātāt syuḥ pīnasē tīvrarujē'tiduḥkhē  |107|  
 
sarvāṇi rūpāṇi tu sannipātāt syuḥ pīnasē tīvrarujē'tiduḥkhē  |107|  
    
sandhAraNAjIrNarajotibhAShyakrodhartuvaiShamyashirobhitApaiH |  
 
sandhAraNAjIrNarajotibhAShyakrodhartuvaiShamyashirobhitApaiH |  
 
prajAgarAtisvapanAmbushItairavashyayA maithunabAShpadhUmaiH ||104||  
 
prajAgarAtisvapanAmbushItairavashyayA maithunabAShpadhUmaiH ||104||  
 +
 
saMstyAnadoShe shirasi pravRuddho vAyuH pratishyAyamudIrayettu |  
 
saMstyAnadoShe shirasi pravRuddho vAyuH pratishyAyamudIrayettu |  
 
ghrANArtitodau kShavathurjalAbhaH srAvo~anilAt sasvaramUrdharogaH ||105||  
 
ghrANArtitodau kShavathurjalAbhaH srAvo~anilAt sasvaramUrdharogaH ||105||  
 +
 
nAsAgrapAkajwaravaktrashoShatRuShNoShNapItasravaNAni pittAt |  
 
nAsAgrapAkajwaravaktrashoShatRuShNoShNapItasravaNAni pittAt |  
 
kAsArucisrAvaghanaprasekAH kaphAdguruH srotasi cApi kaNDUH ||106||  
 
kAsArucisrAvaghanaprasekAH kaphAdguruH srotasi cApi kaNDUH ||106||  
 +
 
sarvANi rUpANi tu sannipAtAt syuH pInase tIvraruje~atiduHkhe |107|
 
sarvANi rUpANi tu sannipAtAt syuH pInase tIvraruje~atiduHkhe |107|
   −
Etiology and pathogenesis of Pratisyaya (coryza/Rhinitis):
+
Etiology and pathogenesis of ''Pratishyaya'' (coryza/Rhinitis):
 +
 
 
Suppression of natural urges, indigestion, exposure to dust, excessive speech, anger, seasonal irregularity, excessive exposure of head to the heat, awakening at night, excessive day sleep, and exposure to cold water and frost, excessive coitus, excessive weeping, exposure to smoky atmosphere. These factors lead to the manifestation of doṣha in the head by aggravating vāta, gives rise to pratishyaya. [104]
 
Suppression of natural urges, indigestion, exposure to dust, excessive speech, anger, seasonal irregularity, excessive exposure of head to the heat, awakening at night, excessive day sleep, and exposure to cold water and frost, excessive coitus, excessive weeping, exposure to smoky atmosphere. These factors lead to the manifestation of doṣha in the head by aggravating vāta, gives rise to pratishyaya. [104]
 +
 
Classification and signs and symptoms of pratishyaya:
 
Classification and signs and symptoms of pratishyaya:
 
Signs of vataja-type pratisyaya:
 
Signs of vataja-type pratisyaya: