Changes

214 bytes added ,  05:48, 11 October 2018
Line 790: Line 790:  
sarvaṁ tridōṣaprabhavē tu vāyōḥ sthānānupūrvyā prasamīkṣya kāryam|  
 
sarvaṁ tridōṣaprabhavē tu vāyōḥ sthānānupūrvyā prasamīkṣya kāryam|  
 
tribhyō'dhikē prāgvamanaṁ kaphē syāt pittē virēkaḥ pavanē tu bastiḥ||58||  
 
tribhyō'dhikē prāgvamanaṁ kaphē syāt pittē virēkaḥ pavanē tu bastiḥ||58||  
 +
 
iti mūtrakr̥cchracikitsā|  
 
iti mūtrakr̥cchracikitsā|  
 +
 
sarvaM tridoṣhaprabhave tu vAyoH sthAnAnupUrvyA prasamIkShya kAryam |  
 
sarvaM tridoṣhaprabhave tu vAyoH sthAnAnupUrvyA prasamIkShya kAryam |  
 
tribhyo~adhike prAgvamanaM kaphe syAt pitte virekaH pavane tu bastiH ||58||  
 
tribhyo~adhike prAgvamanaM kaphe syAt pitte virekaH pavane tu bastiH ||58||  
 +
 
iti mUtrakRucchracikitsA |
 
iti mUtrakRucchracikitsA |
   −
If the dysuria is caused due to the aggravation of all the tridoṣha simultaneously and equally, then the physician, should administer the therapies/ remedies to correct the aggravated vāta and there after the remaining doṣha after proper examination.
+
If the dysuria is caused due to the aggravation of all the ''tridosha'' simultaneously and equally, then the physician, should administer the therapies/ remedies to correct the aggravated vāta and there after the remaining ''dosha'' after proper examination.
Incase if the kapha is aggravated in excess then medicated emesis, if pitta the therapeutic purgation and if the vāta is aggravated in excess the medicated enema therapy should be administered. [58]
+
 
 +
Incase if the ''kapha'' is aggravated in excess then medicated emesis, if ''pitta'' the therapeutic purgation and if the ''vata'' is aggravated in excess the medicated enema therapy should be administered. [58]
   −
Treatment of dysuria caused by calculus and gravel:
+
==== Treatment of dysuria caused by calculus and gravel ====
    
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|  
 
क्रियाहितासाऽश्मरिशर्कराभ्यांकृच्छ्रेयथैवेहकफानिलाभ्याम्|  
 
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||  
 
कार्याऽश्मरीभेदनपातनायविशेषयुक्तंशृणुकर्मसिद्धम्||५९||  
 +
 
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|  
 
पाषाणभेदंवृषकंश्वदंष्ट्रापाठाभयाव्योषशटीनिकुम्भाः|  
 
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||  
 
हिंस्राखराश्वाशितिवारकाणामेर्वारुकाणांत्रपुषस्यबीजम्||६०||  
 +
 
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|  
 
उत्कुञ्चिकाहिङ्गुसवेतसाम्लंस्याद्द्वेबृहत्यौहपुषावचाच|  
 
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||  
 
चूर्णंपिबेदश्मरिभेदपक्वंसर्पिश्चगोमूत्रचतुर्गुणंतैः||६१||  
 +
 
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|  
 
मूलंश्वदंष्ट्रेक्षुरकोरुबूकात्क्षीरेणपिष्टंबृहतीद्वयाच्च|  
 
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||  
 
आलोड्यदध्नामधुरेणपेयंदिनानिसप्ताश्मरिभेदनाय||६२||  
 +
 
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|  
 
पुनर्नवायोरजनीश्वदंष्ट्राफल्गुप्रवालाश्चसदर्भपुष्पाः|  
 
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||  
 
क्षीराम्बुमद्येक्षुरसैःसुपिष्टंपेयंभवेदश्मरिशर्करासु||६३||  
 +
 
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|  
 
त्रुटिंसुराह्वंलवणानिपञ्चयवाग्रजंकुन्दुरुकाश्मभेदौ|  
 
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||  
 
कम्पिल्लकंगोक्षुरकस्यबीजमेर्वारुबीजंत्रपुषस्यबीजम्||६४||  
 +
 
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|  
 
चूर्णीकृतंचित्रकहिङ्गुमासीयवानितुल्यंत्रिफलाद्विभागम्|  
 
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||  
 
अम्लैरशुक्तैरसमद्ययुषैःपेयंहिगुल्माश्मरिभेदनार्थम्||६५||  
 +
 
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|  
 
बिल्वप्रमाणोघृततैलभृष्टोयूषःकृतःशिग्रुकमूलकल्कात्|  
 
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||  
 
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तःपेयःप्रकामंलवणेनयुक्तः||६६||  
 +
 
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|  
 
जलेनशोभाञ्जनमूलकल्कःशीतोहितश्चाश्मरिशर्करासु|  
 
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||  
 
सितोपलावासमयावशूकाकृच्छ्रेषुसर्वेष्वपिभेषजंस्यात्||६७||  
 +
 
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|  
 
पीत्वाऽथमद्यंनिगदंरथेनहयेनवाशीघ्रजवेनयायात्|  
 
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||  
 
तैःशर्कराप्रच्यवतेऽश्मरीतुशम्येन्नचेच्छल्यविदुद्धरेत्ताम्||६८||  
 +
 
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|  
 
रेतोभिघातप्रभवेतुकृच्छ्रेसमीक्ष्यदोषंप्रतिकर्मकुर्यात्|  
 
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||  
 
कार्पासमूलंवृषकाश्मभेदौबलास्थिरादीनिगवेधुकाच||६९||  
 +
 
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|  
 
वृश्चीरऐन्द्रीचपुनर्नवाचशतावरीमध्वसनाख्यपर्ण्यौ|  
 
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||  
 
तत्क्वाथसिद्धःपवनेरसःस्यात्पित्तेऽधिकेक्षीरमथापिसर्पिः||७०||  
 +
 
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|  
 
कफेचयूषादिकमन्नपानंसंसर्गजेसर्वहितःक्रमःस्यात्|  
 
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||  
 
एवंनचेच्छाम्यतितस्ययुञ्ज्यात्सुरांपुराणांमधुकासवंवा||७१||  
 +
 
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|  
 
विहङ्गमांसानिचबृंहणायबस्तींश्चशुक्राशयशोधनार्थम्|  
 
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
 
शुद्धस्यतृप्तस्यचवृष्ययोगैःप्रियानुकूलाःप्रमदाविधेयाः||७२||
Line 831: Line 848:  
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|  
 
kriyā hitā sā'śmariśarkarābhyāṁ kr̥cchrē yathaivēha kaphānilābhyām|  
 
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||  
 
kāryā'śmarībhēdanapātanāya viśēṣayuktaṁ śr̥ṇu karma siddham||59||  
 +
 
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|  
 
pāṣāṇabhēdaṁ vr̥ṣakaṁ śvadaṁṣṭrāpāṭhābhayāvyōṣaśaṭīnikumbhāḥ|  
 
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||  
 
hiṁsrākharāśvāśitivārakāṇāmērvārukāṇāṁ [1] trapuṣasya bījam||60||  
 +
 
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|  
 
utkuñcikā hiṅgu savētasāmlaṁ syāddvē br̥hatyau hapuṣā vacā ca|  
 
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||  
 
cūrṇaṁ pibēdaśmaribhēdapakvaṁ sarpiśca gōmūtracaturguṇaṁ taiḥ||61||  
 +
 
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|  
 
mūlaṁ śvadaṁṣṭrēkṣurakōrubūkāt kṣīrēṇa piṣṭaṁ br̥hatīdvayācca|  
 
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||  
 
ālōḍya dadhnā madhurēṇa pēyaṁ dināni saptāśmaribhēdanāya||62||  
 +
 
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|  
 
punarnavāyōrajanīśvadaṁṣṭrāphalgupravālāśca sadarbhapuṣpāḥ|  
 
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||  
 
kṣīrāmbumadyēkṣurasaiḥ supiṣṭaṁ pēyaṁ bhavēdaśmariśarkarāsu||63||  
 +
 
truṭiṁ surāhvaṁ  lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|  
 
truṭiṁ surāhvaṁ  lavaṇāni pañca yavāgrajaṁ kundurukāśmabhēdau|  
 
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||  
 
kampillakaṁ gōkṣurakasya bījamērvārubījaṁ trapuṣasya bījam||64||  
 +
 
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|  
 
cūrṇīkr̥taṁ citrakahiṅgumāsīyavānitulyaṁ triphalādvibhāgam|  
 
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||  
 
amlairaśuktai rasamadyayuṣaiḥ pēyaṁ hi gulmāśmaribhēdanārtham||65||  
 +
 
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|  
 
bilvapramāṇō ghr̥tatailabhr̥ṣṭō yūṣaḥ kr̥taḥ śigrukamūlakalkāt|  
 
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||  
 
śītō'śmabhit syāddadhimaṇḍayuktaḥ pēyaḥ prakāmaṁ lavaṇēna yuktaḥ||66||  
 +
 
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|  
 
jalēna śōbhāñjanamūlakalkaḥ śītō hitaścāśmariśarkarāsu|  
 
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||  
 
sitōpalā vā samayāvaśūkā kr̥cchrēṣu sarvēṣvapi bhēṣajaṁ syāt||67||  
 +
 
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|  
 
pītvā'tha madyaṁ nigadaṁ rathēna hayēna vā śīghrajavēna yāyāt|  
 
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||  
 
taiḥ śarkarā pracyavatē'śmarī tu śamyēnna cēcchalyaviduddharēttām||68||  
 +
 
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|  
 
rētōbhighātaprabhavē tu kr̥cchrē samīkṣya dōṣaṁ pratikarma kuryāt|  
 
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||  
 
kārpāsamūlaṁ vr̥ṣakāśmabhēdau balā sthirādīni gavēdhukā ca||69||  
 +
 
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|  
 
vr̥ścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau|  
 
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||  
 
tatkvāthasiddhaḥ pavanē rasaḥ syāt pittē'dhikē kṣīramathāpi sarpiḥ||70||  
 +
 
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|  
 
kaphē ca yūṣādikamannapānaṁ saṁsargajē sarvahitaḥ kramaḥ syāt|  
 
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||  
 
ēvaṁ na cēcchāmyati tasya yuñjyāt surāṁ purāṇāṁ madhukāsavaṁ vā||71||  
 +
 
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|  
 
vihaṅgamāṁsāni ca br̥ṁhaṇāya bastīṁśca śukrāśayaśōdhanārtham|  
 
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||  
 
śuddhasya tr̥ptasya ca vr̥ṣyayōgaiḥ priyānukūlāḥ pramadā vidhēyāḥ||72||  
Line 860: Line 890:  
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |  
 
kriyA hitA sA~ashmarisharkarAbhyAM kRucchre yathaiveha kaphAnilAbhyAm |  
 
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||  
 
kAryA~ashmarIbhedanapAtanAya visheShayuktaM shRuNu karma siddham ||59||  
 +
 
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |  
 
pAShANabhedaM vRuShakaM shvadaMShTrApAThAbhayAvyoShashaTInikumbhAH |  
 
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||  
 
hiMsrAkharAshvAshitivArakANAmervArukANAM [1] trapuShasya bIjam ||60||  
 +
 
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |  
 
utku~jcikA hi~ggu savetasAmlaM syAddve bRuhatyau hapuShA vacA ca |  
 
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||  
 
cUrNaM pibedashmaribhedapakvaM sarpishca gomUtracaturguNaM taiH ||61||  
 +
 
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |  
 
mUlaM shvadaMShTrekShurakorubUkAt kShIreNa piShTaM bRuhatIdvayAcca |  
 
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||  
 
AloDya dadhnA madhureNa peyaM dinAni saptAshmaribhedanAya ||62||  
 +
 
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |  
 
punarnavAyorajanIshvadaMShTrAphalgupravAlAshca sadarbhapuShpAH |  
 
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||  
 
kShIrAmbumadyekShurasaiH supiShTaM peyaM bhavedashmarisharkarAsu ||63||  
 +
 
truTiM surAhvaM  lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |  
 
truTiM surAhvaM  lavaNAni pa~jca yavAgrajaM kundurukAshmabhedau |  
 
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||  
 
kampillakaM gokShurakasya bIjamervArubIjaM trapuShasya bIjam ||64||  
 +
 
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |  
 
cUrNIkRutaM citrakahi~ggumAsIyavAnitulyaM triphalAdvibhAgam |  
 
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||  
 
amlairashuktai rasamadyayuShaiH peyaM hi gulmAshmaribhedanArtham ||65||  
 +
 
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |  
 
bilvapramANo ghRutatailabhRuShTo yUShaH kRutaH shigrukamUlakalkAt |  
 
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||  
 
shIto~ashmabhit syAddadhimaNDayuktaH peyaH prakAmaM lavaNena yuktaH ||66||  
 +
 
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |  
 
jalena shobhA~jjanamUlakalkaH shIto hitashcAshmarisharkarAsu |  
 
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||  
 
sitopalA vA samayAvashUkA kRucchreShu sarveShvapi bheShajaM syAt ||67||  
 +
 
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |  
 
pItvA~atha madyaM nigadaM rathena hayena vA shIghrajavena yAyAt |  
 
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||  
 
taiH sharkarA pracyavate~ashmarI tu shamyenna cecchalyaviduddharettAm ||68||  
 +
 
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |  
 
retobhighAtaprabhave tu kRucchre samIkShya doShaM pratikarma kuryAt |  
 
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||  
 
kArpAsamUlaM vRuShakAshmabhedau balA sthirAdIni gavedhukA ca ||69||  
 +
 
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |  
 
vRushcIra aindrI ca punarnavA ca shatAvarI madhvasanAkhyaparNyau |  
 
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||  
 
tatkvAthasiddhaH pavane rasaH syAt pitte~adhike kShIramathApi sarpiH ||70||  
 +
 
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |  
 
kaphe ca yUShAdikamannapAnaM saMsargaje sarvahitaH kramaH syAt |  
 
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||  
 
evaM na cecchAmyati tasya yu~jjyAt surAM purANAM madhukAsavaM vA ||71||  
 +
 
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |  
 
viha~ggamAMsAni ca bRuMhaNAya bastIMshca shukrAshayashodhanArtham |  
 
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||
 
shuddhasya tRuptasya ca vRuShyayogaiH priyAnukUlAH pramadA vidheyAH ||72||
   −
General treatment:
+
===== General treatment =====
If the dysuria is caused due to the ashmari (calculus) or the sharkara (gravel) then the therapies suggested for kaphaja and vataja type should be applied for physiological benefit.
+
 
 +
If the dysuria is caused due to the ''ashmari'' (calculus) or the ''sharkara'' (gravel) then the therapies suggested for ''kaphaja'' and ''vataja'' type should be applied for physiological benefit.
 +
 
 
For breaking and flushing out of calculus the effective therapies are explained hereafter and listen to the tested remedy. [59]
 
For breaking and flushing out of calculus the effective therapies are explained hereafter and listen to the tested remedy. [59]
   −
1. Pashanbhedadi –kvathachurna :
+
====== 1.''Pashanbhedadi –kvathachurna'' ======
 
 
Powder of pashanabheda- Cyclea peltata (Lam) Hook.f.& Thomas, vasa- Adhatoda vasaka Nees, goksura- Tribulus terrestris Linn., patha- Securinega leucopyrus (Willd.) Muell-Arg., haritaki- Terminalia chebula Retz, trikatu (shunthi, marica, pippali),sati- Asparagus racemosus Willd., nikumbha(danti) Baliospermum montanum Muell. Arg, seeds of himsra- Capparis Sepiaria Linn., kharasva (ajamoda)- Apium dulceMill, sitivaraka- Celosia argentea, ervaruka-- utilissimus (Roxb.), and trapusa- Cucumis sativus Linn, utkuncika(Krishna jiraka)- Carum carvi Linn., hingu- asafoetida Linn, amlavetasa-Garcinia pedunculata Roxb., brhati- Solanum indicum Linn, kantakari- Garcinia morella Desr., hapusa- Juniperus communis Linn.and vaca- Acorus calamus Linn consuming this powder dissolves the calculus in the urinary tract.[60]
+
Powder of ''pashanabheda''- Cyclea peltata (Lam) Hook.f.& Thomas, ''vasa''- ''Adhatoda vasaka'' Nees, ''gokshura''- Tribulus terrestris Linn., ''patha''- Securinega leucopyrus (Willd.) Muell-Arg., ''haritaki''- Terminalia chebula Retz, ''trikatu'' (''shunthi, marica, pippali''),''sati''- Asparagus racemosus Willd., ''nikumbha''(''danti'') Baliospermum montanum Muell. Arg, seeds of ''himsra''- Capparis Sepiaria Linn., ''kharasva'' (''ajamoda'')- Apium dulceMill, ''sitivaraka''- Celosia argentea, ''ervaruka''-- utilissimus (Roxb.), and ''trapusa''- Cucumis sativus Linn, ''utkunchika''(''Krishna jiraka'')- Carum carvi Linn., ''hingu''- asafoetida Linn, ''amlavetasa''-Garcinia pedunculata Roxb., ''brhati''- Solanum indicum Linn, ''kantakari''- Garcinia morella Desr., ''hapusa''- Juniperus communis Linn.and ''vacha''- Acorus calamus Linn consuming this powder dissolves the calculus in the urinary tract.[60]
    
2. Pashanabhedadi ghrita:
 
2. Pashanabhedadi ghrita: