Talk:Nyaya

There are no discussions on this page.

Various definitions of nyaya 1] Shabdakalpadruma - 1. Niyamena iyate iti (नियमेन इयते इति न्यायः।)-Nyaya is that which has rules. 2. Niyante prapyante vivakshitartha yen iti (नीयन्ते प्राप्यन्ते विवक्षितार्थाः येनेति न्यायः ।)- Nyaya is that by which the defined meanings are provided and attained. 3- न्यायः पन्चांगमधिकरणम् । यथा - विषयो विषयच्चैव पूर्वपक्षस्त्योत्तरः । पक्षद्वयं फलं चैव शास्त्रे धिकरणं विदुः ॥ Justice is the authority of the calendar. For example, the subject and subject are the former and latter aspects. The two aspects and the fruit are known in the scriptures as the authority* 4. युक्तिमूलकदृशन्तविषेषः न्यायः । The special judgment of the logical view* 5. षड्दर्षनान्तर्गतविषेषः न्यायः । Special judgment within the six philosophies Synonyms: नयः, नीता, नीतिसाधने, उपाये, सतायज्नाने, निर्णय, जयाजय मुक्ति 2] Halayudhakosha - Nyaya is defined as: नियमेन ईयते इति न्यायः ॥- Judgment is that it is eaten by the rule* Synonyms- जयोपायः मुक्ति, भोग, नीतिः 3] Vachaspatyam It is defined as: 1. प्रमाणानुग्राहकस्तको न्यायः । - Proof gracious head is nyaya 2. निश्चितमीयते निर्णयते अनेन इति न्यायः । - the nyaya is that it is determined and decided by something 4] Amarakosha - It is defined as: 1. युक्तिमापायिक लभ्य भजमानाभिनीतवत् 2. नियमेन ईयते इति न्यायः । Synonyms: युक्तम्, औपयिकम्, लभ्यं भजमानम्, अभिनीतम्, कल्पनम्, विधी, ताच्छील्ये 5] Shabdastomamahanidhi - Synonyms: गोतमोक्के शास्त्रभेदे, नीती, नयोपाये, भोगे, युक्त, युक्तिमूलदृष्टान्तभेदे

Return to "Nyaya" page.