Difference between revisions of "Talk:Deerghanjiviteeya Adhyaya"

From Charak Samhita
Jump to navigation Jump to search
(topics of discussion)
 
Line 1: Line 1:
 
What are the contemporary views on the verses?  
 
What are the contemporary views on the verses?  
 
The important verses in this chapter are as below:
 
The important verses in this chapter are as below:
 +
 
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्  
 
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्  
 +
 
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||  
 
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||  
  
Line 15: Line 17:
  
 
Three principles for knowledge of Health and Disease
 
Three principles for knowledge of Health and Disease
 +
 
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|
 
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|
  
Line 26: Line 29:
  
 
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ||२९||
 
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ||२९||
continued
 

Revision as of 10:35, 18 January 2019

What are the contemporary views on the verses? The important verses in this chapter are as below:

दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्

इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्|

तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ||६||

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्||१५||

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च|

प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६||

Three principles for knowledge of Health and Disease

हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|

त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||

महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा|

सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च||२८||

समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः|

लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ||२९||