Talk:Apasmara Nidana

Revision as of 07:34, 2 March 2019 by Agnivesha (talk | contribs) (Created page with "The scattered references of Apasmara in charaka samhita other than this chapter are as below: च. सू. १९ / ४ चत्वारोऽपस्मारा इत...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

The scattered references of Apasmara in charaka samhita other than this chapter are as below:

च. सू. १९ / ४ चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः, चत्वारोऽक्षिरोगाश्चत्वारः कर्णरोगाश्चत्वारः प्रतिश्यायाश्चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः, This says there are only four types of Apasmara.

च. सू. २४ / ४१ सर्वाकृतिः सन्निपातादपस्मार इवागतः| स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१|| The text in vidhi shonitiya adhyaya, tells us about the clinical features of sannipataja murcchha are same as Apasmara, but without the sign of bibhatsa cheshta.

च. इ. ५ / २३ असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्| बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२|| मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्| स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३|| In Purvarupiyam Indriya chapter of Indriya sthana, the above features are mentioned as fatal signs of a person dying due to Apasmara.

च. चि. ९ / ६३

हिङ्गुना हिङ्गुपर्ण्या च सकायस्थवयःस्थया| सिद्धं सर्पिर्हितं तद्वद्वयःस्थाहिङ्गुचोरकैः||५७|| केवलं सिद्धमेभिर्वा पुराणं पाययेद्घृतम्| पाययित्वोत्तमां मात्रां श्वभ्रे रुन्ध्याद्गृहेऽपि वा||५८|| विशेषतः पुराणं च घृतं तं पाययेद्भिषक्| त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहनाशनम्||५९|| गुणकर्माधिकं पानादास्वादात् कटुतिक्तकम्| उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्||६०|| लाक्षारसनिभं शीतं तद्धि सर्वग्रहापहम्| मेध्यं विरेचनेष्वग्र्यं प्रपुराणमतः परम्||६१|| नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम्| दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्वग्रहापहम्||६२|| अपस्मारग्रहोन्मादवतां शस्तं विशेषतः|६३| This reference from Unmada chikitsa depicts utility of Hingvadi ghee in case of Apasmara.

च. चि. ९ / ६७ and च. चि. ९ / ७२

एतानौषधयोगान् वा विधेयत्वमगच्छति||६३|| अञ्जनोत्सादनालेपनावनादिषु योजयेत्| शिरीषो मधुकं हिङ्गु लशुनं तगरं वचा||६४|| कुष्ठं च बस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्| तद्वद्व्योषं हरिद्रे द्वे मञ्जिष्ठाहिङ्गुसर्षपाः||६५|| शिरीषबीजं चोन्मादग्रहापस्मारनाशनम्| पिष्ट्वा तुल्यमपामार्गं [१] हिङ्ग्वालं हिङ्गुपत्रिकाम्||६६|| वार्तिः स्यान्मरिचार्धांशा पित्ताभ्यां गोशृगालयोः| तयाऽञ्जयेदपस्मारभूतोन्मादज्वरार्दितान्||६७|| भूतार्तानमरार्तांश्च नरांश्चैव दृगामये| मरिचं चातपे मांसं सपित्तं स्थितमञ्जनम्||६८|| वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः| सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च||६९|| मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम्| समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम्||७०|| बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम्| नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा||७१|| अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः| भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते||७२|| सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत्| प्रसेके पीनसे गन्धैर्धूमवर्तिं कृतां पिबेत्||७३|| वैरेचनिकधूमोक्तैः श्वेताद्यैर्वा सहिङ्गुभिः| शल्लकोलूकमार्जारजम्बूकवृकबस्तजैः||७४|| मूत्रपित्तशकृल्लोमनखैश्चर्मभिरेव च| सेकाञ्जनं प्रधमनं नस्यं धूमं च कारयेत्||७५|| वातश्लेष्मात्मके प्रायः ...|७६|

These verses in Unmada chikitsa denote benefits of formulations in Apasmara too.

च. चि. ९ / ७७

... पैत्तिके तु प्रशस्यते| तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः||७६|| शीतानि चान्नपानानि मधुराणि मृदूनि [१] च| शङ्खकेशान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् सिराम्| उन्मादे विषमे चैव ज्वरेऽपस्मार एव च||७७||

The treatment procedure of siravedha in both temoro-madibular joint is indicated in Apasmara, Unmada amd Vishama Jwara. This is specific in condition of Pitta vitiation in these diseases.

च. चि. ९ / ९५ देवगोब्रह्मणानां च गुरूणां पूजनेन च| आगन्तुः प्रशमं याति सिद्धैर्मन्त्रौषधैस्तथा||९४|| यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते| उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः||९५||

The daivavyapashraya chikitsa indicated in Apasmara is also useful in Unmada. सामान्याद्धेतुदूष्योरिति उन्मादेनापस्मारेण च समो हेतुर्मनोभिघातादिः, दूष्यं च हृदयं समानमित्यर्थः (chakrapani) as Chakrapani comments that the causative factors, vitiating factors and Hridaya(heart) as dushya is same in both diseases.


च. चि. १० / १ अथातोऽपस्मारचिकित्सितं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| आद्युत्पत्तावुन्मादेन सहोत्पन्नत्वादुन्मादमनु अपस्मारचिकित्सितमुच्यते||१-२|| (chakrapani) This reference shows the sequence of Apasmara chapter after Unmada is preserved in chikitsa section also due to similarity of origin in both.

च. चि. १० / ३ स्मृतेरपगमं प्राहुरपस्मारं भिषग्विदः| तमःप्रवेशं बीभत्सचेष्टं धीसत्त्वसम्प्लवात्||३|| आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): स्मृतेरपगम इत्यादिनाऽपस्मारसञ्ज्ञां व्युत्पादयन्नपस्मारस्वरूपमाह| स्मृतेरपगममेव विशिनष्टि- तमःप्रवेशमिति| बीभत्सचेष्टमिति तमःप्रवेशेन ज्ञानाभावत्वाद्बीभत्सचेष्टा [१] फेनवमनाङ्गविक्षेपणादिका यस्मिन्नुपगते तं बीभत्सचेष्टम्| बीभत्सचेष्टे स्मृत्यपगमादौ च हेतुमाह- धीसत्त्वसम्प्लवादिति| सम्प्लवः विभ्रमः, स्वरूपान्यथात्वमिति यावत्||३||

The definition of Apasmara shows that it is characterized by temporary loss of memory, black outs, abnormal movements in a sequential presentation originated due to perversion of dhi(intellect) and sattva(mental strength).

च. चि. १० / ५ विभ्रान्तबहुदोषाणामहिताशुचिभोजनात् [१] | रजस्तमोभ्यां विहते सत्त्वे दोषावृते हृदि||४|| चिन्ताकामभयक्रोधशोकोद्वेगादिभिस्तथा| मनस्यभिहते नॄणामपस्मारः प्रवर्तते||५|| आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): यादृशानामपस्मारो भवति तानाह- विभ्रान्तेत्यादि| विभ्रान्ता उन्मार्गगामिनो बहवश्च दोषा येषां तेषां विभ्रान्तबहुदोषाणाम्| विहते सत्त्वे इति सत्त्वाख्यगुणे विहते; नतु सत्त्वशब्देन मन उच्यते, तस्य ‘मनस्यभिहते’ इत्यनेन ग्रहणं करिष्यति||४-५||

The verse shows the causative factor of Apasmara essentially include mental trauma. The word sattva in pathogenesis denotes it is sattva guna of mind and not mind itself.

च. चि. १० / १२ सर्वैरेतैः समस्तैस्तु लिङ्गैर्ज्ञेयस्त्रिदोषजः| अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः||१२||

The prognosis of Apasmara is given here.

च. चि. १० / १५ तैरावृतानां हृत्स्रोतोमनसां सम्प्रबोधनम्| तीक्ष्णैरादौ भिषक् कुर्यात् कर्मभिर्वमनादिभिः||१४|| वातिकं बस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः| श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्||१५|| आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): तैरित्यादिना चिकित्सामाह| प्रबोधनमिति दोषविरहितत्वेन सम्यक्स्वव्यापारकरम्| प्राय इत्यादौ प्रायःशब्दो विशेषार्थः; तेनान्याऽपि भवति सूचिता||१४-१५||

Management of Apasmara with purification treatments.

च. चि. १० / १६, च. चि. १० / १७ सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च| अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु||१६|| गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम्| सिद्धं पिबेदपस्मारकामलाज्वरनाशनम्||१७|| इति पञ्चगव्यं घृतम्| आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): आश्वासितस्येति आप्यायितबलस्य| गोशकृदित्यादौ दध्यादिभिरपि गोशब्दो योज्यः; तेन पञ्चगव्यमिदमल्पं भवति| साम्यं चात्र गोशकृद्रसादीनां परिभाषासिद्धमपि स्पष्टार्थमुच्यते||१६-१७||

The treatment of pacification of Apasmara after purification starts after the person attains normal strength. Panchagavya ghee is indicated in Apasmara.

च. चि. १० / २५ ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च| पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत्||२५|| (Brahmi ghee) च. चि. १० / २६ घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे| मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम्||२६||(Sandhavadhi ghee)

च. चि. १० / २८, च. चि. १० / ३० (Management of Pittaja Apasmara)

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः| क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम्||२८|| कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे| कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत्||२९|| वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति| तद्वत् काशविदारीक्षुकुशक्वाथशृतं घृतम्||३०|| मधुकद्विपले कल्के द्रोणे चामलकीरसात्| तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम्||३१||

च. चि. १० / ३६ (Oil for Massage and dhupana in Apasmara)

पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः| जटिलापूतनाकेशीनाकुलीहिङ्गुचोरकैः||३४|| लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम्| मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे||३५|| सिद्धमभ्यञ्जनं तैलमपस्मारविनाशनम्| एतैश्चैवौषधैः कार्यं धूपनं सप्रलेपनम्||३६||

च. चि. १० / ४४ (Nasya therapy in Apasmara)

कपिलानां गवां मूत्रं [१] नावनं परमं हितम्| श्वशृगालबिडालानां सिंहादीनां च शस्यते||४१|| भार्गी वचा नागदन्ती श्वेता श्वेता [२] विषाणिका| ज्योतिष्मती नागदन्ती पादोक्ता मूत्रपेषिताः||४२|| योगास्त्रयोऽतः षड् बिन्दून् पञ्च वा नावयेद्भिषक्| त्रिफलाव्योषपीतद्रुयवक्षारफणिज्झकैः||४३|| श्यामापामार्गकारञ्जफलैर्मूत्रेऽथ बस्तजे| साधितं नावनं तैलमपस्मारविनाशनम्||४४||


च. चि. १० / ५० (Anjana)

पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम्| तदेव सर्पिषा युक्तं धूपनं परमं मतम्||५०||

च. चि. १० / ६५ (Rasayana chikitsa in Apasmara)

प्रयुञ्ज्यात्तैललशुनं पयसा वा शतावरीम्| ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्||६४|| दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी कृतास्पदः [१] | तस्माद्रसायनैरेनं प्रायशः समुपाचरेत्||६५||


च. चि. १० / ६७, च. चि. १० / ६८ ( Summary) तत्र श्लोकौ- हेतुं कुर्वन्त्यपस्मारं दोषाः प्रकुपिता यथा| सामान्यतः पृथक्त्वाच्च लिङ्गं तेषां च भेषजम्||६७|| महागदसमुत्थानं लिङ्गं चोवाच सौषधम्| मुनिर्व्याससमासाभ्यामपस्मारचिकित्सिते [१] ||६८||

च. चि. १६ / ८०-८६ (Yogaraja in Pandu and other diseases including Apasmara)

त्रिफलायास्त्रयो भागास्त्रयस्त्रिकटुकस्य च||८०|| भागश्चित्रकमूलस्य विडङ्गानां तथैव च| पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च||८१|| माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा| अष्टौ भागाः सितायाश्च तत्सर्वं सूक्ष्मचूर्णितम्||८२|| माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे| उदुम्बरसमां मात्रां ततः खादेद्यथाग्नि ना||८३|| दिने दिने प्रयुञ्जीत जीर्णे भोज्यं यथेप्सितम्| वर्जयित्वा कुलत्थानि काकमाचीं कपोतकम्||८४|| योगराज इति ख्यातो योगोऽयममृतोपमः| रसायनमिदं श्रेष्ठं सर्वरोगहरं शिवम्||८५|| पाण्डुरोगं विषं कासं यक्ष्माणं विषमज्वरम्| कुष्ठान्यजीर्णकं मेहं शोषं श्वासमरोचकम्||८६|| विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च| इति योगराजः|

च. चि. २३ / २४७ (Amrita ghrita indicated in Visha and Apasmara)

शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले||२४२|| द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः| बन्धुजीवाढकीमूर्वावासासुरसवत्सकान्||२४३|| पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान्| विशालां बृहतीं लाक्षां कोविदारं शतावरीम्||२४४||कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम्| श्वेतभण्डाश्वखुरकौ कुष्ठदारुप्रियङ्गुकान्||२४५|| विदारीं मधुकात् सारं करञ्जस्य फलत्वचौ| रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम्||२४६||तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम्| अपस्मारक्षयोन्मादभूतग्रहगरोदरम्||२४७|| पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः| हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः||२४८|| हन्यात् सञ्जीवयेच्चापि विबोद्बन्धमृतान्नरान्| नाम्नेदममृतं सर्वविषाणां स्याद्धृतोत्तमम्||२४९|| इत्यमृतघृतम्|

च. चि. २८ / १५६ ( Bala taila in Vata vyadhi and Apasmara) श्वासं कासं ज्वरं हिक्कां [२] छर्दिं गुल्मान् क्षतं क्षयम्||१५५|| प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्| बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्||१५६|| (अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम्)| इति बलातैलम्|

च. चि. २८ / १६३ ( Amritadya taila in Vata vyadhi and Apasmara) कल्कैस्तत् क्षीणवीर्याग्निबलसम्मूढचेतसः| उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत्||१६३|| वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम्| (कृष्णात्रेयेण [२] गुरुणा भाषितं वैद्यपूजितम्)||१६४|| इत्यमृताद्यं तैलम्|

च. चि. २९ / ६९ (Jivaniya Sarpi in Vatarakta and Apasmara) सम्यक् सिद्धं च विज्ञाय सुगुप्तं सन्निधापयेत्| कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम्||६७|| पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम्| पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम्||६८|| क्षतशोषमपस्मारमश्मरीं शर्करां तथा| सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत्||६९|| बलवर्णकरं धन्यं वलीपलितनाशनम्| जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम्||७०||

च. चि. २९ / १०९( Amritadya taila in Vatarakta and Apasmara)

वातरक्ते क्षतक्षीणे भारार्ते क्षीणरेतसि| वेपनाक्षेपभग्नानां सर्वाङ्गैकाङ्गरोगिणाम्||१०८|| योनिदोषमपस्मारमुन्मादं खञ्जपङ्गुताम्| हन्यात् प्रसवनं [१] चैतत्तैलाग्र्यममृताह्वयम्||१०९|| इत्यमृताद्यं तैलम्|

and in Commentary by Chakrapani the references are as given below:

च. नि. १ ( १३ ) च. नि. ८ ( १-२ ) च. नि. ८ ( ४ ) Commentary on samprapti of vega awastha:

आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): उद्भ्रान्तविषमबहुदोषाणामिति अत्रोद्भ्रान्तत्वेनोन्मार्गित्वं, विषमत्वेन कदाचिदपस्मारवेगकर्तृत्वं दर्श्यते| समलेत्यादि उन्मादव्याख्यानतुल्यम्| अत्युपक्षयाद्वेति अत्युपक्षीणदेहत्वादित्यर्थः; उन्मादनिदानेऽपि समलविकृतेत्यादिग्रन्थे ‘अत्युपक्षीणदेहानां’ (नि.अ.७) इत्युक्तम्| श्रेष्ठतमायतनमिति अनेनान्योऽपि शरीरदेशोऽन्तरात्मनः स्थानं, हृदयं तु श्रेष्ठतमं, तत्रैव चेतनाविशेषनिबन्धनादिति दर्शयति| उपसृत्येति व्याप्य| उपरि तिष्ठन्ते इति हृदयस्योपरि इन्द्रियायतनानि चोपसृत्य तिष्ठन्ते इति योजना| ‘पर्यवतिष्ठन्ते’ इति पाठो व्यक्त एव| तत्रावस्थिता इति हृदये इन्द्रियायतनेषु च लीनत्वेनावस्थिताः| ते च लीनाः सन्तः कामादिभिरीरिताः पुनर्हृदयमिन्द्रियायतनानि च विशेषेण पूरयन्ति यदा, तदा अपस्मरति अपस्मारवेगयुक्तो भवतीति वाक्यार्थः||४||

च. नि. ८ ( ५ ): Commentary on Cardinal features of Apasmara: आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): अपस्मारप्रत्यात्मलक्षणमाह- अपस्मारं पुनरित्यादि| सम्प्लवादिति विकृतिगमनात्| बीभत्सा फेनवमनाङ्गभङ्गादिरूपा चेष्टा यस्मिन् तद्बीभत्सचेष्टम्| आवस्थिकं तमःप्रवेशमिति कादाचित्कं तमःप्रवेशं; तमःप्रवेशोऽज्ञानसाधर्म्यात्, अपस्मारवेगवान् हि तमःप्रवेशे इव न किञ्चिद्बुध्यते||५||

च. नि. ८ ( ९ ): Possibility of Agantu Apasmara: भवत्येवेत्यत्र एवकारोऽत्यन्तायोगव्यवच्छेदे; यथा- नीलं सरोजं भवत्येव, न च न भवति| कदाचिदिति पदं त्वत्यन्तायोगव्यवच्छेदार्थतामेव द्योतयति| एतेन, सर्वापस्मारे भूतसम्बन्धो भवति, न च स्वतन्त्रोऽपस्मारो भौतिको भवतीति दर्शयति| उत्तरकालमिति चिकित्सिते, यद्यपि चापस्मारचिकित्सितेऽपि प्रपञ्चो न वक्तव्यः, तथाऽपि तत्रोन्मादविध्यतिदेशादुन्मादोक्तविस्तार [१] एवेति कृत्वा इहोक्तं- ‘तमुत्तरकालमुपदेक्ष्यामः’ इति; उक्तं हि- “यस्यानुबन्धं त्वागन्तुं दोषलिङ्गाधिकाकृतिम्| पश्येत्तस्य भिषक्कुर्यादागन्तून्मादभेषजम्” (चि.अ.१०) इति| यथोक्तलिङ्गैरिति पञ्चमीस्थाने तृतीया, तेन यथोक्तापस्मारलिङ्गेभ्यो लिङ्गाधिक्यं लिङ्गातिरिक्तत्वं; तच्चादोषलिङ्गानुरूपं दोषलिङ्गासदृशमित्यर्थः| किञ्चिदिति न सर्वं, किन्तु स्तोकं दोषलिङ्गविलक्षणं लिङ्गमागन्त्वनुबन्धे भवति| एतेन च स्वातन्त्र्येणागन्त्वपस्मारसम्भवो न भवतीति दर्शयति; यदि हि स्वतन्त्र एवागन्तुः स्यात्तदा न स्तोकमागन्तुलिङ्गं स्यात्, किन्तु सर्वमेव||९||

च. चि. १० ( २५-२७ ):Same of possibility of Agnatu Apasmara सम्प्रत्यपस्मारे सूत्रेणानुबन्धलिङ्गचिकित्सामाह- यस्येत्यादि| दोषलिङ्गाधिकाकृतिरिति अपस्मारोक्तदोषलिङ्गेभ्योऽधिकाऽऽगन्तून्मादसदृशी आकृतिर्यस्य स तथा; तेनागन्तुलिङ्गं दोषजेषु भवति, नच दोषलिङ्गं विनाऽऽगन्तुलिङ्गता सम्भवति; ततश्चागन्त्वपस्मारः पृथङ् न भवति, किन्तु दोषजस्यानुबन्धरूपः पश्चात्कालीनः स आगन्तुः; तेन “चत्वारोऽपस्माराः” (सू.अ.१९) इति यदुक्तं तस्यागन्तुरनुबन्धो भवत्येव कदाचिदिति| अनेनानुबन्धरूपतैव भूतापस्मारे दर्शिता; न तून्मादवत् स्वातन्त्र्येण कर्तव्यं भूतानाम्| अन्यत्राप्युक्तम्- “अपस्मारो महाव्याधिः स स्याद्दोषत एव तु” इति| अन्ये तु भीमदन्तादयः स्वतन्त्रागन्त्वपस्मारलक्षणचिकित्सानिर्देशार्थमत्र ग्रन्थं वर्णयन्ति; न सङ्ख्यानियमश्च दोषजापस्माराणामेवं भवति||५३||

च. चि. १० ( ६-७ ) Samprapti of Apasmara: धमनीभिरिति यद्यपि सामान्येनोक्तं, तथाऽपि हृदयपीडायोग्यतया हृदयाश्रिता एव धमन्यो विशेषेण गृह्यन्ते| अत्र च वातादीनां प्रकोपे पृथक् पृथक् हेतुर्नोक्तः, तस्योन्मादसाधारणत्वेन लब्धत्वात्| उक्तं हि- “यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते| उन्मादे तच्च कर्तव्यं सामान्याद्धेतुदूष्ययोः” (चि.अ.९) इति| यस्त्वपस्मारस्य विशिष्टो हेतुरुन्मादात् स “अहिताशुभोजनात्” इत्यादिनोक्त एव||६-७||-


च. चि. १० ( ६६ ):Dangerous sites where death can occur due to Apasmara vega: जलाग्नीत्यादिना जलादिसान्निध्ये यदि वेगो भवत्यपस्मारस्य तदा मरणमेव भवतीति दर्शयति||६६||

च. चि. ११ ( १-२ ): Sequence of Kshata kshina after Apasmara अपस्माररोगेण [१] विषमोच्चपतनादिभ्य उरःक्षतोऽपि भवति, ततः क्षतक्षीणो भवति, तत्सम्बन्धादपस्मारमनु क्षतक्षीणचिकित्सितमुच्यते|

Return to "Apasmara Nidana" page.