Changes

Jump to navigation Jump to search
39 bytes added ,  14:14, 1 December 2017
Line 303: Line 303:     
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्| सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९||  
 
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्| सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९||  
 +
 
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च| स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०||  
 
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च| स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०||  
 +
 
केवलं विदितं यस्य शरीरं सर्वभावतः| शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||
 
केवलं विदितं यस्य शरीरं सर्वभावतः| शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||
 +
 
tatra ślōkāḥ-
 
tatra ślōkāḥ-
trayōdaśānāṁ mūlāni srōtasāṁ duṣṭilakṣaṇam| sāmānyaṁ nāmaparyāyāḥ kōpanāni parasparam||29|| dōṣahētuḥ pr̥thaktvēna bhēṣajōddēśa ēva ca| srōtōvimānē nirdiṣṭastathā cādau viniścayaḥ||30|| kēvalaṁ viditaṁ yasya śarīraṁ sarvabhāvataḥ| śārīrāḥ sarvarōgāśca sa karmasu na muhyati||31||
+
 
 +
trayōdaśānāṁ mūlāni srōtasāṁ duṣṭilakṣaṇam| sāmānyaṁ nāmaparyāyāḥ kōpanāni parasparam||29||  
 +
 
 +
dōṣahētuḥ pr̥thaktvēna bhēṣajōddēśa ēva ca| srōtōvimānē nirdiṣṭastathā cādau viniścayaḥ||30||  
 +
 
 +
kēvalaṁ viditaṁ yasya śarīraṁ sarvabhāvataḥ| śārīrāḥ sarvarōgāśca sa karmasu na muhyati||31||
 +
 
 
tatra shlokAH-  
 
tatra shlokAH-  
 
trayodashAnAM mUlAni srotasAM duShTilakShaNam|  
 
trayodashAnAM mUlAni srotasAM duShTilakShaNam|  
 
sAmAnyaM nAmaparyAyAH kopanAni parasparam||29||  
 
sAmAnyaM nAmaparyAyAH kopanAni parasparam||29||  
 +
 
doShahetuH pRuthaktvena bheShajoddesha eva ca|  
 
doShahetuH pRuthaktvena bheShajoddesha eva ca|  
 
srotovimAne nirdiShTastathA cAdau vinishcayaH||30||  
 
srotovimAne nirdiShTastathA cAdau vinishcayaH||30||  
 +
 
kevalaM viditaM yasya sharIraM sarvabhAvataH|  
 
kevalaM viditaM yasya sharIraM sarvabhAvataH|  
 
shArIrAH sarvarogAshca sa karmasu na muhyati||31||  
 
shArIrAH sarvarogAshca sa karmasu na muhyati||31||  
To sum up the verses thus far, roots of the thirteen srotamsi, general symptoms of their vitiation, synonyms, morbidity of srotas and dhatus, etiological factors of the various afflictions and their treatment, and basic descriptions of the srotas are the subject of study in this chapter on srotas. One who knows the body from all aspects and also all the bodily diseases does not get confused   when treating it. (29-31)
+
 
 +
To sum up the verses thus far, roots of the thirteen ''srotamsi'', general symptoms of their vitiation, synonyms, morbidity of ''srotas'' and ''dhatus'', etiological factors of the various afflictions and their treatment, and basic descriptions of the ''srotas'' are the subject of study in this chapter on ''srotas''. One who knows the body from all aspects and also all the bodily diseases does not get confused when treating it. [29-31]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē srōtōvimānaṁ nāma pañcamō'dhyāyaḥ||5||
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē srōtōvimānaṁ nāma pañcamō'dhyāyaḥ||5||
Thus ends the fifth chapter  - on the specific features of the srotas  - of the [[Vimana Sthana]] in the treatise composed by Agnivesa and redacted by Charaka. [5]
+
 
 +
Thus ends the fifth chapter  - on the specific features of the ''srotas'' - of the [[Vimana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. [5]
    
=== Tattva Vimarsha ===
 
=== Tattva Vimarsha ===

Navigation menu