Changes

Jump to navigation Jump to search
66 bytes added ,  14:00, 1 December 2017
Line 139: Line 139:     
भवन्ति चात्र-  
 
भवन्ति चात्र-  
क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च| प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०|| औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्| अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११|| अतिमात्रस्य चाकाले चाहितस्य च भोजनात्| अन्नवाहीनि  दुष्यन्ति वैगुण्यात् पावकस्य च||१२|| गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्| रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३|| विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च| रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४|| अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च| मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५|| अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्| मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६|| व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्| अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७|| उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्| मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८|| अकालयोनिगमनान्निग्रहादतिमैथुनात्| शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९||मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्| मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०|| सन्धारणादत्यशनादजीर्णाध्यशनात्तथा| वर्चोवाहीनि  दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१|| व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् | स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||
+
क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च| प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०||  
 +
 
 +
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्| अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११||  
 +
 
 +
अतिमात्रस्य चाकाले चाहितस्य च भोजनात्| अन्नवाहीनि  दुष्यन्ति वैगुण्यात् पावकस्य च||१२||  
 +
 
 +
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्| रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३||  
 +
 
 +
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च| रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४||  
 +
 
 +
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च| मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५||  
 +
 
 +
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्| मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६||  
 +
 
 +
व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्| अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७||  
 +
 
 +
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्| मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८||  
 +
 
 +
अकालयोनिगमनान्निग्रहादतिमैथुनात्| शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९||
 +
 
 +
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्| मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०||  
 +
 
 +
सन्धारणादत्यशनादजीर्णाध्यशनात्तथा| वर्चोवाहीनि  दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१||  
 +
 
 +
व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् | स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||
 +
 
 
bhavanti cātra-  
 
bhavanti cātra-  
kṣayāt sandhāraṇādraukṣyādvyāyāmāt kṣudhitasya ca| prāṇavāhīni duṣyanti srōtāṁsyanyaiśca dāruṇaiḥ||10|| auṣṇyādāmādbhayāt pānādatiśuṣkānnasēvanāt| ambuvāhīni duṣyanti tr̥ṣṇāyāścātipīḍanāt||11|| atimātrasya cākālē cāhitasya ca bhōjanāt| annavāhīni duṣyanti vaiguṇyāt pāvakasya ca||12|| guruśītamatisnigdhamatimātraṁ samaśnatām| rasavāhīni duṣyanti cintyānāṁ cāticintanāt||13|| vidāhīnyannapānāni snigdhōṣṇāni dravāṇi ca| raktavāhīni duṣyanti bhajatāṁ cātapānalau||14|| abhiṣyandīni bhōjyāni sthūlāni ca gurūṇi ca| māṁsavāhīni duṣyanti bhuktvā ca svapatāṁ divā||15|| avyāyāmāddivāsvapnānmēdyānāṁ cātibhakṣaṇāt| mēdōvāhīni duṣyanti vāruṇyāścātisēvanāt||16|| vyāyāmādatisaṅkṣōbhādasthnāmativighaṭṭanāt| asthivāhīni duṣyanti  vātalānāṁ ca sēvanāt||17|| utpēṣādatyabhiṣyandādabhighātāt prapīḍanāt| majjavāhīni duṣyanti viruddhānāṁ ca sēvanāt||18|| akālayōnigamanānnigrahādatimaithunāt| śukravāhīni  duṣyanti śastrakṣārāgnibhistathā||19|| mūtritōdakabhakṣyastrīsēvanānmūtranigrahāt|  mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca||20|| sandhāraṇādatyaśanādajīrṇādhyaśanāttathā| varcōvāhīni duṣyanti  durbalāgnēḥ kr̥śasya ca||21|| vyāyāmādatisantāpācchītōṣṇākramasēvanāt svēdavāhīni duṣyanti krōdhaśōkabhayaistathā||22||
+
 
 +
kṣayāt sandhāraṇādraukṣyādvyāyāmāt kṣudhitasya ca| prāṇavāhīni duṣyanti srōtāṁsyanyaiśca dāruṇaiḥ||10||  
 +
 
 +
auṣṇyādāmādbhayāt pānādatiśuṣkānnasēvanāt| ambuvāhīni duṣyanti tr̥ṣṇāyāścātipīḍanāt||11||  
 +
 
 +
atimātrasya cākālē cāhitasya ca bhōjanāt| annavāhīni duṣyanti vaiguṇyāt pāvakasya ca||12||  
 +
 
 +
guruśītamatisnigdhamatimātraṁ samaśnatām| rasavāhīni duṣyanti cintyānāṁ cāticintanāt||13||  
 +
 
 +
vidāhīnyannapānāni snigdhōṣṇāni dravāṇi ca| raktavāhīni duṣyanti bhajatāṁ cātapānalau||14||  
 +
 
 +
abhiṣyandīni bhōjyāni sthūlāni ca gurūṇi ca| māṁsavāhīni duṣyanti bhuktvā ca svapatāṁ divā||15||  
 +
 
 +
avyāyāmāddivāsvapnānmēdyānāṁ cātibhakṣaṇāt| mēdōvāhīni duṣyanti vāruṇyāścātisēvanāt||16||  
 +
 
 +
vyāyāmādatisaṅkṣōbhādasthnāmativighaṭṭanāt| asthivāhīni duṣyanti  vātalānāṁ ca sēvanāt||17||  
 +
 
 +
utpēṣādatyabhiṣyandādabhighātāt prapīḍanāt| majjavāhīni duṣyanti viruddhānāṁ ca sēvanāt||18||  
 +
 
 +
akālayōnigamanānnigrahādatimaithunāt| śukravāhīni  duṣyanti śastrakṣārāgnibhistathā||19||  
 +
 
 +
mūtritōdakabhakṣyastrīsēvanānmūtranigrahāt|  mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca||20||  
 +
 
 +
sandhāraṇādatyaśanādajīrṇādhyaśanāttathā| varcōvāhīni duṣyanti  durbalāgnēḥ kr̥śasya ca||21||  
 +
 
 +
vyāyāmādatisantāpācchītōṣṇākramasēvanāt svēdavāhīni duṣyanti krōdhaśōkabhayaistathā||22||
 +
 
 
bhavanti cAtra-  
 
bhavanti cAtra-  
 +
 
kShayAt sandhAraNAdraukShyAdvyAyAmAt kShudhitasya ca|  
 
kShayAt sandhAraNAdraukShyAdvyAyAmAt kShudhitasya ca|  
 
prANavAhIni duShyanti srotAMsyanyaishca dAruNaiH||10||  
 
prANavAhIni duShyanti srotAMsyanyaishca dAruNaiH||10||  
 +
 
auShNyAdAmAdbhayAt pAnAdatishuShkAnnasevanAt|  
 
auShNyAdAmAdbhayAt pAnAdatishuShkAnnasevanAt|  
 
ambuvAhIni duShyanti tRuShNAyAshcAtipIDanAt||11||  
 
ambuvAhIni duShyanti tRuShNAyAshcAtipIDanAt||11||  
 +
 
atimAtrasya cAkAle cAhitasya ca bhojanAt|  
 
atimAtrasya cAkAle cAhitasya ca bhojanAt|  
 
annavAhIni duShyanti vaiguNyAt pAvakasya ca||12||  
 
annavAhIni duShyanti vaiguNyAt pAvakasya ca||12||  
 +
 
gurushItamatisnigdhamatimAtraM samashnatAm|  
 
gurushItamatisnigdhamatimAtraM samashnatAm|  
 
rasavAhIni duShyanti cintyAnAM cAticintanAt||13||  
 
rasavAhIni duShyanti cintyAnAM cAticintanAt||13||  
 +
 
vidAhInyannapAnAni snigdhoShNAni dravANi ca|  
 
vidAhInyannapAnAni snigdhoShNAni dravANi ca|  
 
raktavAhIni duShyanti bhajatAM cAtapAnalau||14||  
 
raktavAhIni duShyanti bhajatAM cAtapAnalau||14||  
 +
 
abhiShyandIni bhojyAni sthUlAni ca gurUNi ca|  
 
abhiShyandIni bhojyAni sthUlAni ca gurUNi ca|  
 
mAMsavAhIni duShyanti bhuktvA ca svapatAM divA||15||  
 
mAMsavAhIni duShyanti bhuktvA ca svapatAM divA||15||  
 +
 
avyAyAmAddivAsvapnAnmedyAnAM cAtibhakShaNAt|  
 
avyAyAmAddivAsvapnAnmedyAnAM cAtibhakShaNAt|  
 
medovAhIni duShyanti vAruNyAshcAtisevanAt||16||  
 
medovAhIni duShyanti vAruNyAshcAtisevanAt||16||  
 +
 
vyAyAmAdatisa~gkShobhAdasthnAmativighaTTanAt|  
 
vyAyAmAdatisa~gkShobhAdasthnAmativighaTTanAt|  
 
asthivAhIni duShyanti vAtalAnAM ca sevanAt||17||  
 
asthivAhIni duShyanti vAtalAnAM ca sevanAt||17||  
 +
 
utpeShAdatyabhiShyandAdabhighAtAt prapIDanAt|  
 
utpeShAdatyabhiShyandAdabhighAtAt prapIDanAt|  
 
majjavAhIni duShyanti viruddhAnAM ca sevanAt||18||  
 
majjavAhIni duShyanti viruddhAnAM ca sevanAt||18||  
 +
 
akAlayonigamanAnnigrahAdatimaithunAt|  
 
akAlayonigamanAnnigrahAdatimaithunAt|  
 
shukravAhIni duShyanti shastrakShArAgnibhistathA||19||  
 
shukravAhIni duShyanti shastrakShArAgnibhistathA||19||  
 +
 
mUtritodakabhakShyastrIsevanAnmUtranigrahAt|  
 
mUtritodakabhakShyastrIsevanAnmUtranigrahAt|  
 
mUtravAhIni duShyanti kShINasyAbhikShatasya [1] ca||20||  
 
mUtravAhIni duShyanti kShINasyAbhikShatasya [1] ca||20||  
 +
 
sandhAraNAdatyashanAdajIrNAdhyashanAttathA|  
 
sandhAraNAdatyashanAdajIrNAdhyashanAttathA|  
 
varcovAhIni duShyanti durbalAgneH kRushasya ca||21||  
 
varcovAhIni duShyanti durbalAgneH kRushasya ca||21||  
 +
 
vyAyAmAdatisantApAcchItoShNAkramasevanAt [2] |  
 
vyAyAmAdatisantApAcchItoShNAkramasevanAt [2] |  
 
svedavAhIni duShyanti krodhashokabhayaistathA||22||  
 
svedavAhIni duShyanti krodhashokabhayaistathA||22||  
 +
 
So, the verses:
 
So, the verses:
 +
 
Pranavaha srotamsi are affected due to wasting, suppression of urges, roughness, physical exercise during hunger and affection of other srotas. The udakavah srotamsi are affected due to heat, ama, fear, excessive alcohol drinking, consumption of dry food and suppression of thirst. Annavaha srotamsi are affected due to overeating, untimely eating, unwholesome food and derangement of digestive fire. Those who eat food that is heavy, cold, over-unctuous and in excessive quantity and perform excessive mental work suffer from disorders of rasavaha srotas. Those who consume food and drinks which may cause a sensation of burning and those who consume unctuous, hot and liquid food and get exposed to Sun or fire, are afflicted by disorders of raktavaha srotas. Those who consume lot of channel-blocking, bulky and heavy food and also sleep during the day suffer from disorders of mamsavaha srotas. The medovaha srotas is afflicted due to lack of physical exercise, sleeping during the day, and excessive intake of fatty food and alcoholic drinks. The asthivaha srotamsi are affected due to excessive physical exercise, excessive jerks to the body, excessive rubbing of bones and constant use of vata-aggravating material. The majjavaha srotamsi are afflicted due to crushing, excessive discharge, trauma, compression and repeated consumption of incompatible foods. Shukravaha srotamsi are affected  due to sexual acts at inappropriate hours and through non-vaginal tract, suppression of discharge of semen, excessive coitus and faulty surgical procedures, or if kshara and agni karma procedures are administered for cauterization. The mutravaha srotamsi are affected due to consumption of water, food and coitus during the urge for micturition, suppression of the urge of micturition specially in persons who are suffering from wasting and trauma. Purishvaha srotas are afflicted due to holding up the urge for bowel movement, over eating, eating during indigestion and when the previous meal is still not digested especially in persons with poor digestion and who are emaciated. Swedavaha srotas are affected due to excessive physical exercise, excessive heat, inappropriate use of hot and cold substances, or emotions such as anxiety, anger, grief and fear. (10-22)
 
Pranavaha srotamsi are affected due to wasting, suppression of urges, roughness, physical exercise during hunger and affection of other srotas. The udakavah srotamsi are affected due to heat, ama, fear, excessive alcohol drinking, consumption of dry food and suppression of thirst. Annavaha srotamsi are affected due to overeating, untimely eating, unwholesome food and derangement of digestive fire. Those who eat food that is heavy, cold, over-unctuous and in excessive quantity and perform excessive mental work suffer from disorders of rasavaha srotas. Those who consume food and drinks which may cause a sensation of burning and those who consume unctuous, hot and liquid food and get exposed to Sun or fire, are afflicted by disorders of raktavaha srotas. Those who consume lot of channel-blocking, bulky and heavy food and also sleep during the day suffer from disorders of mamsavaha srotas. The medovaha srotas is afflicted due to lack of physical exercise, sleeping during the day, and excessive intake of fatty food and alcoholic drinks. The asthivaha srotamsi are affected due to excessive physical exercise, excessive jerks to the body, excessive rubbing of bones and constant use of vata-aggravating material. The majjavaha srotamsi are afflicted due to crushing, excessive discharge, trauma, compression and repeated consumption of incompatible foods. Shukravaha srotamsi are affected  due to sexual acts at inappropriate hours and through non-vaginal tract, suppression of discharge of semen, excessive coitus and faulty surgical procedures, or if kshara and agni karma procedures are administered for cauterization. The mutravaha srotamsi are affected due to consumption of water, food and coitus during the urge for micturition, suppression of the urge of micturition specially in persons who are suffering from wasting and trauma. Purishvaha srotas are afflicted due to holding up the urge for bowel movement, over eating, eating during indigestion and when the previous meal is still not digested especially in persons with poor digestion and who are emaciated. Swedavaha srotas are affected due to excessive physical exercise, excessive heat, inappropriate use of hot and cold substances, or emotions such as anxiety, anger, grief and fear. (10-22)
 
General etiology of vitiation:
 
General etiology of vitiation:

Navigation menu