Changes

Jump to navigation Jump to search
16 bytes added ,  07:29, 1 December 2017
Line 91: Line 91:  
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं  प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां  प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं  
 
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं  प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां  प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं  
 
सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
 
सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
 +
 
tatra prāṇavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ mahāsrōtaśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ kupitamalpālpamabhīkṣṇaṁ vā saśabdaśūlamucchvasantaṁ dr̥ṣṭvā prāṇavahānyasya srōtāṁsi praduṣṭānītividyāt| udakavahānāṁ srōtasāṁ tālumūlaṁ klōma ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati;tadyathā- jihvātālvōṣṭhakaṇṭhaklōmaśōṣaṁ pipāsāṁ cātipravr̥ddhāṁ dr̥ṣṭvōdakavahānyasya srōtāṁsi praduṣṭānīti vidyāt| annavahānāṁ srōtasāmāmāśayō mūlaṁ vāmaṁca pārśvaṁ, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati;tadyathā- anannābhilaṣaṇamarōcakavipākau chardiṁ c dr̥ṣṭvā'nnavahānyasya srōtāṁsi praduṣṭānīti vidyāt| rasavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ daśa ca dhamanyaḥ| śōṇitavahānāṁ srōtasāṁ yakr̥nmūlaṁ plīhā ca|  māṁsavahānāṁ ca srōtasāṁ snāyurmūlaṁ tvak ca| mēdōvahānāṁ srōtasāṁ vr̥kkaumūlaṁ vapāvahanaṁ ca| asthivahānāṁ srōtasāṁ mēdō mūlaṁ jaghanaṁ ca| majjavahānāṁ srōtasāmasthīni mūlaṁ sandhayaśca| śukravahānāṁ srōtasāṁ vr̥ṣaṇau mūlaṁ śēphaśca| praduṣṭānāṁ tu khalvēṣāṁ rasādivahasrōtasāṁ vijñānānyuktāni vividhāśitapītīyē; yānyēva hi dhātūnāṁ pradōṣavijñānāni tānyēva yathāsvaṁ praduṣṭānāṁ dhātusrōtasām| mūtravahānāṁ srōtasāṁ bastirmūlaṁ vaṅkṣaṇau ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁbhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ prakupitamalpālpamabhīkṣṇaṁ vā bahalaṁ saśūlaṁ mūtrayantaṁ dr̥ṣṭvā mūtravahānyasya srōtāṁsi praduṣṭānīti vidyāt| purīṣavahānāṁ srōtasāṁ pakvāśayō mūlaṁ sthūlagudaṁ ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- kr̥cchrēṇālpālpaṁ saśabdaśūlamatidravamatigrathitamatibahu cōpaviśantaṁ  dr̥ṣṭvā purīṣavahānyasya srōtāṁsi praduṣṭānīti vidyāt| svēdavahānāṁ srōtasāṁ mēdō mūlaṁ lōmakūpāśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- asvēdanamatisvēdanaṁ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṁ lōmaharṣaṁ ca dr̥ṣṭvā svēdavahānyasya srōtāṁsi praduṣṭānīti vidyāt||8||
 
tatra prāṇavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ mahāsrōtaśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ kupitamalpālpamabhīkṣṇaṁ vā saśabdaśūlamucchvasantaṁ dr̥ṣṭvā prāṇavahānyasya srōtāṁsi praduṣṭānītividyāt| udakavahānāṁ srōtasāṁ tālumūlaṁ klōma ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati;tadyathā- jihvātālvōṣṭhakaṇṭhaklōmaśōṣaṁ pipāsāṁ cātipravr̥ddhāṁ dr̥ṣṭvōdakavahānyasya srōtāṁsi praduṣṭānīti vidyāt| annavahānāṁ srōtasāmāmāśayō mūlaṁ vāmaṁca pārśvaṁ, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati;tadyathā- anannābhilaṣaṇamarōcakavipākau chardiṁ c dr̥ṣṭvā'nnavahānyasya srōtāṁsi praduṣṭānīti vidyāt| rasavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ daśa ca dhamanyaḥ| śōṇitavahānāṁ srōtasāṁ yakr̥nmūlaṁ plīhā ca|  māṁsavahānāṁ ca srōtasāṁ snāyurmūlaṁ tvak ca| mēdōvahānāṁ srōtasāṁ vr̥kkaumūlaṁ vapāvahanaṁ ca| asthivahānāṁ srōtasāṁ mēdō mūlaṁ jaghanaṁ ca| majjavahānāṁ srōtasāmasthīni mūlaṁ sandhayaśca| śukravahānāṁ srōtasāṁ vr̥ṣaṇau mūlaṁ śēphaśca| praduṣṭānāṁ tu khalvēṣāṁ rasādivahasrōtasāṁ vijñānānyuktāni vividhāśitapītīyē; yānyēva hi dhātūnāṁ pradōṣavijñānāni tānyēva yathāsvaṁ praduṣṭānāṁ dhātusrōtasām| mūtravahānāṁ srōtasāṁ bastirmūlaṁ vaṅkṣaṇau ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁbhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ prakupitamalpālpamabhīkṣṇaṁ vā bahalaṁ saśūlaṁ mūtrayantaṁ dr̥ṣṭvā mūtravahānyasya srōtāṁsi praduṣṭānīti vidyāt| purīṣavahānāṁ srōtasāṁ pakvāśayō mūlaṁ sthūlagudaṁ ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- kr̥cchrēṇālpālpaṁ saśabdaśūlamatidravamatigrathitamatibahu cōpaviśantaṁ  dr̥ṣṭvā purīṣavahānyasya srōtāṁsi praduṣṭānīti vidyāt| svēdavahānāṁ srōtasāṁ mēdō mūlaṁ lōmakūpāśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- asvēdanamatisvēdanaṁ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṁ lōmaharṣaṁ ca dr̥ṣṭvā svēdavahānyasya srōtāṁsi praduṣṭānīti vidyāt||8||
 +
 
tatra prANavahAnAM srotasAM hRudayaM mUlaM mahAsrotashca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- atisRuShTamatibaddhaM kupitamalpAlpamabhIkShNaM vAsashabdashUlamucchvasantaM dRuShTvA prANavahAnyasya srotAMsi praduShTAnIti vidyAt|  
 
tatra prANavahAnAM srotasAM hRudayaM mUlaM mahAsrotashca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- atisRuShTamatibaddhaM kupitamalpAlpamabhIkShNaM vAsashabdashUlamucchvasantaM dRuShTvA prANavahAnyasya srotAMsi praduShTAnIti vidyAt|  
 
udakavahAnAM srotasAM tAlumUlaM kloma ca, praduShTAnAM tu khalveShAmidaM visheShavij~jAnaMbhavati; tadyathA- jihvAtAlvoShThakaNThaklomashoShaM pipAsAM cAtipravRuddhAMdRuShTvodakavahAnyasya srotAMsi praduShTAnIti vidyAt|  
 
udakavahAnAM srotasAM tAlumUlaM kloma ca, praduShTAnAM tu khalveShAmidaM visheShavij~jAnaMbhavati; tadyathA- jihvAtAlvoShThakaNThaklomashoShaM pipAsAM cAtipravRuddhAMdRuShTvodakavahAnyasya srotAMsi praduShTAnIti vidyAt|  
Line 106: Line 108:  
purIShavahAnAM srotasAM pakvAshayo mUlaM sthUlagudaM [3] ca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- kRucchreNAlpAlpaM sashabdashUlamatidravamatigrathitamatibahucopavishantaM dRuShTvA purIShavahAnyasya srotAMsi praduShTAnIti vidyAt|  
 
purIShavahAnAM srotasAM pakvAshayo mUlaM sthUlagudaM [3] ca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- kRucchreNAlpAlpaM sashabdashUlamatidravamatigrathitamatibahucopavishantaM dRuShTvA purIShavahAnyasya srotAMsi praduShTAnIti vidyAt|  
 
svedavahAnAM srotasAM medo mUlaM lomakUpAshca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- asvedanamatisvedanaM pAruShyamatishlakShNatAma~ggasyaparidAhaM lomaharShaM ca dRuShTvA svedavahAnyasya srotAMsi praduShTAnIti vidyAt||8||  
 
svedavahAnAM srotasAM medo mUlaM lomakUpAshca, praduShTAnAM tu khalveShAmidaMvisheShavij~jAnaM bhavati; tadyathA- asvedanamatisvedanaM pAruShyamatishlakShNatAma~ggasyaparidAhaM lomaharShaM ca dRuShTvA svedavahAnyasya srotAMsi praduShTAnIti vidyAt||8||  
 +
 
For pranavaha srotas, the origin is the hridaya as well as the mahasrotas, The symptoms appearing when they are afflicted include too long, too short, aggravated, shallow or frequent breaths with sound and pain. This indicates the affliction of pranavaha srotas.
 
For pranavaha srotas, the origin is the hridaya as well as the mahasrotas, The symptoms appearing when they are afflicted include too long, too short, aggravated, shallow or frequent breaths with sound and pain. This indicates the affliction of pranavaha srotas.
 
For udakavaha srotas, the origin is talu and kloma i.e. throat and the palate. The symptoms of an afflicted udakavaha srotas include dryness of tongue, palate, lips, throat and kloma (oropharynx) and excessive thirst. By observing these symptoms, one should know that the udakavaha srotas is affected.
 
For udakavaha srotas, the origin is talu and kloma i.e. throat and the palate. The symptoms of an afflicted udakavaha srotas include dryness of tongue, palate, lips, throat and kloma (oropharynx) and excessive thirst. By observing these symptoms, one should know that the udakavaha srotas is affected.
 +
 
Annavaha srotamsi have their origin in stomach and the left side of the trunk. The symptoms of their afflictions include lack of appetite, anorexia, indigestion and vomiting.  
 
Annavaha srotamsi have their origin in stomach and the left side of the trunk. The symptoms of their afflictions include lack of appetite, anorexia, indigestion and vomiting.  
 +
 
The rasavaha srotamsi have their origin in hridaya i.e. heart and dashadhamanis i.e. ten major arterial trunks. The raktavaha srotamsi have their origin in liver and spleen. Mamsavaha srotamsi have their root in ligaments and the skin. Medovaha srotas has its root in the vrikka i.e. kidney and omentum. Asthivaha srotamsi arise from medas i.e. fat and buttocks. Majjavaha srotas has its origin in bones and joints while the shukravaha srotas has its roots in testicles and penis. As regards their morbidities, the same has been described in the chapter on various foods and drinks. The symptoms of the affected srotamsi carrying dhatus are the same as those of the respective dhatus.
 
The rasavaha srotamsi have their origin in hridaya i.e. heart and dashadhamanis i.e. ten major arterial trunks. The raktavaha srotamsi have their origin in liver and spleen. Mamsavaha srotamsi have their root in ligaments and the skin. Medovaha srotas has its root in the vrikka i.e. kidney and omentum. Asthivaha srotamsi arise from medas i.e. fat and buttocks. Majjavaha srotas has its origin in bones and joints while the shukravaha srotas has its roots in testicles and penis. As regards their morbidities, the same has been described in the chapter on various foods and drinks. The symptoms of the affected srotamsi carrying dhatus are the same as those of the respective dhatus.
 
The mutravaha srotas i.e. the channels carrying urine originate from basti and vankshana (pelvic region including kidneys and the urinary bladder). The symptoms of their affliction include excessive excretion, excessive obstruction or suppression of urine, vitiated, diminished or frequent, thick urine with pain.
 
The mutravaha srotas i.e. the channels carrying urine originate from basti and vankshana (pelvic region including kidneys and the urinary bladder). The symptoms of their affliction include excessive excretion, excessive obstruction or suppression of urine, vitiated, diminished or frequent, thick urine with pain.
 +
 
Purishvaha srotas, the channels carrying feces, have their origin in colon and anorectal region. Symptoms of their morbidity include difficulty in evacuating bowels, scanty stools, passage with sound and pain, loose motions, or irritable/irregular bowels.
 
Purishvaha srotas, the channels carrying feces, have their origin in colon and anorectal region. Symptoms of their morbidity include difficulty in evacuating bowels, scanty stools, passage with sound and pain, loose motions, or irritable/irregular bowels.
 
Swedavaha srotamsi carrying the sweat has their root in the adipose tissue and hair follicles. The symptoms of their affliction are loss of perspiration, excessive perspiration, coarseness, excessive smoothness, excessive burning sensation and horripilation. (8)
 
Swedavaha srotamsi carrying the sweat has their root in the adipose tissue and hair follicles. The symptoms of their affliction are loss of perspiration, excessive perspiration, coarseness, excessive smoothness, excessive burning sensation and horripilation. (8)
   −
Synonyms of srotasa:
+
==== Synonyms of srotasa ====
 +
 
 
स्रोतांसि, सिराः, धमन्यः,रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः,मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवःप्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः| तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||
 
स्रोतांसि, सिराः, धमन्यः,रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः,मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवःप्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः| तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||
 
srōtāṁsi,sirāḥ, dhamanyaḥ, rasāyanyaḥ,rasavāhinyaḥ, nāḍyaḥ, panthānaḥ, mārgāḥ, śarīracchidrāṇi,saṁvr̥tāsaṁvr̥tāni,sthānāni, āśayāḥ, nikētāścēti śarīradhātvavakāśānāṁ lakṣyālakṣyāṇāṁ nāmāni bhavanti| tēṣāṁ prakōpāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakōpamāpadyantē, itarēṣāṁ  prakōpāditarāṇica| srōtāṁsi srōtāṁsyēva, dhātavaśca dhātūnēva pradūṣayanti praduṣṭāḥ| tēṣāṁ sarvēṣāmēva vātapittaślēṣmāṇaḥ praduṣṭā dūṣayitārō bhavanti, dōṣasvabhāvāditi||9||
 
srōtāṁsi,sirāḥ, dhamanyaḥ, rasāyanyaḥ,rasavāhinyaḥ, nāḍyaḥ, panthānaḥ, mārgāḥ, śarīracchidrāṇi,saṁvr̥tāsaṁvr̥tāni,sthānāni, āśayāḥ, nikētāścēti śarīradhātvavakāśānāṁ lakṣyālakṣyāṇāṁ nāmāni bhavanti| tēṣāṁ prakōpāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakōpamāpadyantē, itarēṣāṁ  prakōpāditarāṇica| srōtāṁsi srōtāṁsyēva, dhātavaśca dhātūnēva pradūṣayanti praduṣṭāḥ| tēṣāṁ sarvēṣāmēva vātapittaślēṣmāṇaḥ praduṣṭā dūṣayitārō bhavanti, dōṣasvabhāvāditi||9||

Navigation menu