Changes

Jump to navigation Jump to search
85 bytes added ,  07:27, 1 December 2017
Line 79: Line 79:     
tadyathā prāṇōdakānnarasarudhiramāṁsamēdōsthimajjaśukramūtrapurīṣasvēdavahānīti; vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni, tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kēvalaṁ cētanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṁ ca| tadētat srōtasāṁ prakr̥tibhūtatvānna vikārairupasr̥jyatē śarīram||7||
 
tadyathā prāṇōdakānnarasarudhiramāṁsamēdōsthimajjaśukramūtrapurīṣasvēdavahānīti; vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni, tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kēvalaṁ cētanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṁ ca| tadētat srōtasāṁ prakr̥tibhūtatvānna vikārairupasr̥jyatē śarīram||7||
 +
 
teShAM tu khalu srotasAM yathAsthUlaM katicitprakArAnmUlatashcaprakopavij~jAnatashcAnuvyAkhyAsyAmaH; ye bhaviShyantyalamanuktArthaj~jAnAya j~jAnavatAM,vij~jAnAya cAj~jAnavatAm||6||  
 
teShAM tu khalu srotasAM yathAsthUlaM katicitprakArAnmUlatashcaprakopavij~jAnatashcAnuvyAkhyAsyAmaH; ye bhaviShyantyalamanuktArthaj~jAnAya j~jAnavatAM,vij~jAnAya cAj~jAnavatAm||6||  
 +
 
tadyathA- prANodakAnnarasarudhiramAMsamedosthimajjashukramUtrapurIShasvedavahAnIti;vAtapittashleShmaNAM punaH sarvasharIracarANAM sarvANi srotAMsyayanabhUtAni, tadvadatIndriyANAMpunaH sattvAdInAM kevalaM cetanAvaccharIramayanabhUtamadhiShThAnabhUtaM ca|  
 
tadyathA- prANodakAnnarasarudhiramAMsamedosthimajjashukramUtrapurIShasvedavahAnIti;vAtapittashleShmaNAM punaH sarvasharIracarANAM sarvANi srotAMsyayanabhUtAni, tadvadatIndriyANAMpunaH sattvAdInAM kevalaM cetanAvaccharIramayanabhUtamadhiShThAnabhUtaM ca|  
 
tadetat srotasAM prakRutibhUtatvAnna vikArairupasRujyate sharIram||7||  
 
tadetat srotasAM prakRutibhUtatvAnna vikArairupasRujyate sharIram||7||  
I will give examples of some types of srotas according to their origin and abnormalities, which will suffice for the learned to know about those not mentioned here and for the mediocre to grasp them fully. Some of the major srotas include those carrying prana i.e. vital breath, udaka or water, anna or food, rasa or plasma, rakta or red blood, mamsa or muscle, meda or adipose, asthi or bone, majja or marrow, shukra i.e. reproductive elements, mutra or urine, purisha or feces and sweda or sweat. As regards vata-pittta-kapha, they move all over the body with all the srotamsi serving as their passages. Similarly, for mind etc. which transcend sense organs, the entire sentient body serves as a passage as well as its location. As long as these srotamsi are normal, the body is not inflicted with any disorder. (6-7)
+
 
Roots of transportation channels and signs of their vitiation:
+
I will give examples of some types of ''srotas'' according to their origin and abnormalities, which will suffice for the learned to know about those not mentioned here and for the mediocre to grasp them fully. Some of the major ''srotas'' include those carrying ''prana'' i.e. vital breath, ''udaka'' or water, ''anna'' or food, ''rasa'' or plasma, ''rakta'' or red blood, ''mamsa'' or muscle, ''meda'' or adipose, ''asthi'' or bone, ''majja'' or marrow, ''shukra'' i.e. reproductive elements, ''mutra'' or urine, ''purisha'' or feces and ''sweda'' or sweat. As regards ''vata-pittta-kapha'', they move all over the body with all the ''srotamsi'' serving as their passages. Similarly, for mind etc. which transcend sense organs, the entire sentient body serves as a passage as well as its location. As long as these ''srotamsi'' are normal, the body is not inflicted with any disorder. [6-7]
 +
 
 +
==== Roots of transportation channels and signs of their vitiation ====
 +
 
 
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं  प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां  प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं  
 
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं  प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां  प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं  
 
सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
 
सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||

Navigation menu