Changes

Jump to navigation Jump to search
38 bytes added ,  07:21, 1 December 2017
Line 34: Line 34:     
अथातः स्रोतसां विमानं व्याख्यास्यामः||१||  
 
अथातः स्रोतसां विमानं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athātaḥ srōtasāṁ vimānaṁ vyākhyāsyāmaḥ||1||
 
athātaḥ srōtasāṁ vimānaṁ vyākhyāsyāmaḥ||1||
 +
 
iti ha smāha bhagavānātrēyaḥ||2||
 
iti ha smāha bhagavānātrēyaḥ||2||
 +
 
athAtaH srotasAM vimAnaM vyAkhyAsyAmaH||1||  
 
athAtaH srotasAM vimAnaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
   −
Now we shall expound the chapter on specific features of srotas i.e. channels. Thus said Lord Atreya.[1-2]
+
Now we shall expound the chapter on specific features of ''srotas'' i.e. channels. Thus said Lord Atreya.[1-2]
   −
==== Srotas (transport systems) ====
+
==== ''Srotas'' (transport systems) ====
    
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः| सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||
 
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः| सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||
 +
 
yāvantaḥ puruṣē mūrtimantō bhāvaviśēṣāstāvanta ēvāsmin srōtasāṁprakāraviśēṣāḥ| sarvē hi bhāvā puruṣē nāntarēṇasrōtāṁsyabhinirvartantē, kṣayaṁ vā'pyabhigacchanti| srōtāṁsi khalu pariṇāmamāpadyamānānāṁ dhātūnāmabhivāhīni bhavantyayanārthēna||3||
 
yāvantaḥ puruṣē mūrtimantō bhāvaviśēṣāstāvanta ēvāsmin srōtasāṁprakāraviśēṣāḥ| sarvē hi bhāvā puruṣē nāntarēṇasrōtāṁsyabhinirvartantē, kṣayaṁ vā'pyabhigacchanti| srōtāṁsi khalu pariṇāmamāpadyamānānāṁ dhātūnāmabhivāhīni bhavantyayanārthēna||3||
 +
 
yAvantaH puruShe mUrtimanto bhAvavisheShAstAvanta evAsmin srotasAM prakAravisheShAH|  
 
yAvantaH puruShe mUrtimanto bhAvavisheShAstAvanta evAsmin srotasAM prakAravisheShAH|  
 
sarve hi bhAvA puruShe nAntareNa srotAMsyabhinirvartante, kShayaM vA~apyabhigacchanti|  
 
sarve hi bhAvA puruShe nAntareNa srotAMsyabhinirvartante, kShayaM vA~apyabhigacchanti|  
 
srotAMsi khalu pariNAmamApadyamAnAnAM dhAtUnAmabhivAhIni bhavantyayanArthena||3||  
 
srotAMsi khalu pariNAmamApadyamAnAnAM dhAtUnAmabhivAhIni bhavantyayanArthena||3||  
There are as many types of srotas as there are corporeal entities. All such entities do not arise or decay in the absence of srotas. Srotamsi are defined as inner transporting channels of dhatus undergoing transformation. (3)
+
 
 +
There are as many types of ''srotas'' as there are corporeal entities. All such entities do not arise or decay in the absence of ''srotas''. ''Srotamsi'' are defined as inner transporting channels of ''dhatus'' undergoing transformation. (3)
    
अपि चैके स्रोतसामेव समुदयंपुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्| न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति,यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४|| अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||
 
अपि चैके स्रोतसामेव समुदयंपुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्| न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति,यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४|| अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||
 +
 
api caikē srōtasāmēva samudayaṁ puruṣamicchanti, sarvagatatvāt sarvasaratvācca dōṣaprakōpaṇapraśamanānām| na tvētadēvaṁ, yasya hi srōtāṁsi, yaccavahanti, yaccāvahanti, yatra cāvasthitāni, sarvaṁ tadanyattēbhyaḥ||4||  
 
api caikē srōtasāmēva samudayaṁ puruṣamicchanti, sarvagatatvāt sarvasaratvācca dōṣaprakōpaṇapraśamanānām| na tvētadēvaṁ, yasya hi srōtāṁsi, yaccavahanti, yaccāvahanti, yatra cāvasthitāni, sarvaṁ tadanyattēbhyaḥ||4||  
 +
 
atibahutvāt khalu kēcidaparisaṅkhyēyānyācakṣatē srōtāṁsi, parisaṅkhyēyāni punaranyē||5||
 
atibahutvāt khalu kēcidaparisaṅkhyēyānyācakṣatē srōtāṁsi, parisaṅkhyēyāni punaranyē||5||
 +
 
api caike srotasAmeva samudayaM puruShamicchanti, sarvagatatvAt sarvasaratvAccadoShaprakopaNaprashamanAnAm|  
 
api caike srotasAmeva samudayaM puruShamicchanti, sarvagatatvAt sarvasaratvAccadoShaprakopaNaprashamanAnAm|  
 
na tvetadevaM, yasya hi srotAMsi, yacca [1] vahanti, yaccAvahanti, yatra cAvasthitAni, sarvaMtadanyattebhyaH||4||  
 
na tvetadevaM, yasya hi srotAMsi, yacca [1] vahanti, yaccAvahanti, yatra cAvasthitAni, sarvaMtadanyattebhyaH||4||  
 +
 
atibahutvAt khalu kecidaparisa~gkhyeyAnyAcakShate srotAMsi, parisa~gkhyeyAni punaranye||5||
 
atibahutvAt khalu kecidaparisa~gkhyeyAnyAcakShate srotAMsi, parisa~gkhyeyAni punaranye||5||
Some experts opine that an individual is just the aggregate of innumerable srotamsi because of their pervasiveness and the diffusiveness of agents that aggravate or pacify doshas. However, it is not correct because that which srotas belongs to, which they carry, nourish and where they are situated, all that is different from srotamsi themselves. Some experts hold that srotamsi are innumerable because they are many while others consider them as definite in number. (4-5)
+
 
 +
Some experts opine that an individual is just the aggregate of innumerable srotamsi because of their pervasiveness and the diffusiveness of agents that aggravate or pacify doshas. However, it is not correct because that which srotas belongs to, which they carry, nourish and where they are situated, all that is different from srotamsi themselves. Some experts hold that srotamsi are innumerable because they are many while others consider them as definite in number. [4-5]
 +
 
 
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च  प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६|| तद्यथा प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च| तदेतत् स्रोतसां प्रकृतिभूतत्वान्न  विकारैरुपसृज्यते शरीरम्||७||
 
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च  प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६|| तद्यथा प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च| तदेतत् स्रोतसां प्रकृतिभूतत्वान्न  विकारैरुपसृज्यते शरीरम्||७||
 
tēṣāṁ tu khalu srōtasāṁ yathāsthūlaṁ katicitprakārānmūlataśca prakōpavijñānataścānuvyākhyāsyāmaḥ; yē bhaviṣyantyalamanuktārthajñānāya jñānavatāṁ, vijñānāya cājñānavatām||6|| tadyathā prāṇōdakānnarasarudhiramāṁsamēdōsthimajjaśukramūtrapurīṣasvēdavahānīti; vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni, tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kēvalaṁ cētanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṁ ca| tadētat srōtasāṁ prakr̥tibhūtatvānna vikārairupasr̥jyatē śarīram||7||
 
tēṣāṁ tu khalu srōtasāṁ yathāsthūlaṁ katicitprakārānmūlataśca prakōpavijñānataścānuvyākhyāsyāmaḥ; yē bhaviṣyantyalamanuktārthajñānāya jñānavatāṁ, vijñānāya cājñānavatām||6|| tadyathā prāṇōdakānnarasarudhiramāṁsamēdōsthimajjaśukramūtrapurīṣasvēdavahānīti; vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni, tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kēvalaṁ cētanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṁ ca| tadētat srōtasāṁ prakr̥tibhūtatvānna vikārairupasr̥jyatē śarīram||7||

Navigation menu