Changes

Jump to navigation Jump to search
209 bytes added ,  11:32, 20 December 2019
Line 241: Line 241:     
विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बराजन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः,ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दशश्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः,वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इतिवातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते,तद्यथा-रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नीचान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (९)
 
विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बराजन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः,ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दशश्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः,वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इतिवातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते,तद्यथा-रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नीचान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (९)
 +
 +
केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति||४||
 +
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
    
viṁśatiḥ krimijātaya iti yūkā pipīlikāścēti dvividhā bahirmalajāḥ, kēśādā lōmādā lōmadvīpāḥ saurasāaudumbarā jantumātaraścēti ṣaṭ śōṇitajāḥ, antrādā udarāvēṣṭā hr̥dayādāścuravō darbhapuṣpāḥsaugandhikā mahāgudāścēti sapta kaphajāḥ, kakērukā makērukā lēlihāḥ saśūlakāḥ sausurādāścēti pañcapurīṣajāḥ; viṁśatiḥ pramēhā ityudakamēhaścēkṣubālikārasamēhaśca sāndramēhaścasāndraprasādamēhaśca śuklamēhaśca śukramēhaśca śītamēhaśca śanairmēhaśca sikatāmēhaścalālāmēhaścēti daśa ślēṣmanimittāḥ, kṣāramēhaśca kālamēhaśca nīlamēhaśca lōhitamēhaścamañjiṣṭhāmēhaśca haridrāmēhaścēti ṣaṭ pittanimittāḥ, vasāmēhaśca majjāmēhaśca hastimēhaścamadhumēhaścēti catvārō vātanimittāḥ, iti viṁśatiḥ pramēhāḥ; viṁśatiryōnivyāpada iti vātikī paittikī ślēṣmikīsānnipātikī cēti catasrō dōṣajāḥ, dōṣadūṣyasaṁsargaprakr̥tinirdēśairavaśiṣṭāḥ ṣōḍaśa nirdiśyantē,tadyathā- raktayōniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā cōpaplutā ca pariplutā cōdāvartinī cakarṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayōniśca mahāyōniścētiviṁśatiryōnivyāpadō bhavanti (9)
 
viṁśatiḥ krimijātaya iti yūkā pipīlikāścēti dvividhā bahirmalajāḥ, kēśādā lōmādā lōmadvīpāḥ saurasāaudumbarā jantumātaraścēti ṣaṭ śōṇitajāḥ, antrādā udarāvēṣṭā hr̥dayādāścuravō darbhapuṣpāḥsaugandhikā mahāgudāścēti sapta kaphajāḥ, kakērukā makērukā lēlihāḥ saśūlakāḥ sausurādāścēti pañcapurīṣajāḥ; viṁśatiḥ pramēhā ityudakamēhaścēkṣubālikārasamēhaśca sāndramēhaścasāndraprasādamēhaśca śuklamēhaśca śukramēhaśca śītamēhaśca śanairmēhaśca sikatāmēhaścalālāmēhaścēti daśa ślēṣmanimittāḥ, kṣāramēhaśca kālamēhaśca nīlamēhaśca lōhitamēhaścamañjiṣṭhāmēhaśca haridrāmēhaścēti ṣaṭ pittanimittāḥ, vasāmēhaśca majjāmēhaśca hastimēhaścamadhumēhaścēti catvārō vātanimittāḥ, iti viṁśatiḥ pramēhāḥ; viṁśatiryōnivyāpada iti vātikī paittikī ślēṣmikīsānnipātikī cēti catasrō dōṣajāḥ, dōṣadūṣyasaṁsargaprakr̥tinirdēśairavaśiṣṭāḥ ṣōḍaśa nirdiśyantē,tadyathā- raktayōniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā cōpaplutā ca pariplutā cōdāvartinī cakarṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayōniśca mahāyōniścētiviṁśatiryōnivyāpadō bhavanti (9)
 +
 +
kēvalaścāyamuddēśō yathōddēśamabhinirdiṣṭō bhavati||4||
    
viMshatiH krimijAtaya iti yUkA pipIlikAshceti dvividhA bahirmalajAH, keshAdA lomAdA lomadvIpAH saurasA audumbarA jantumAtarashceti ShaT shoNitajAH, antrAdAudarAveShTA hRudayAdAshcuravo darbhapuShpAH saugandhikA mahAgudAshceti sapta kaphajAH, kakerukA makerukA lelihAH sashUlakAH sausurAdAshcetipa~jca purIShajAH; viMshatiH pramehA ityudakamehashcekShubAlikArasamehashca sAndramehashca sAndraprasAdamehashca shuklamehashca shukramehashcashItamehashca shanairmehashca sikatAmehashca lAlAmehashceti dasha shleShmanimittAH, kShAramehashca kAlamehashca nIlamehashca lohitamehashcama~jjiShThAmehashca haridrAmehashceti ShaT pittanimittAH, vasAmehashca majjAmehashca hastimehashca madhumehashceti catvAro vAtanimittAH, itiviMshatiH pramehAH; viMshatiryonivyApada iti vAtikI paittikI shleShmikI sAnnipAtikI ceti catasro doShajAH, doShadUShyasaMsargaprakRutinirdeshairavashiShTAHShoDasha nirdishyante, tadyathA- raktayonishcArajaskA cAcaraNA cAticaraNA ca prAkcaraNA copaplutA ca pariplutA codAvartinI ca karNinI ca putraghnIcAntarmukhI ca sUcImukhI ca shuShkA ca vAminI ca ShaNDhayonishca mahAyonishceti viMshatiryonivyApado bhavanti (9)
 
viMshatiH krimijAtaya iti yUkA pipIlikAshceti dvividhA bahirmalajAH, keshAdA lomAdA lomadvIpAH saurasA audumbarA jantumAtarashceti ShaT shoNitajAH, antrAdAudarAveShTA hRudayAdAshcuravo darbhapuShpAH saugandhikA mahAgudAshceti sapta kaphajAH, kakerukA makerukA lelihAH sashUlakAH sausurAdAshcetipa~jca purIShajAH; viMshatiH pramehA ityudakamehashcekShubAlikArasamehashca sAndramehashca sAndraprasAdamehashca shuklamehashca shukramehashcashItamehashca shanairmehashca sikatAmehashca lAlAmehashceti dasha shleShmanimittAH, kShAramehashca kAlamehashca nIlamehashca lohitamehashcama~jjiShThAmehashca haridrAmehashceti ShaT pittanimittAH, vasAmehashca majjAmehashca hastimehashca madhumehashceti catvAro vAtanimittAH, itiviMshatiH pramehAH; viMshatiryonivyApada iti vAtikI paittikI shleShmikI sAnnipAtikI ceti catasro doShajAH, doShadUShyasaMsargaprakRutinirdeshairavashiShTAHShoDasha nirdishyante, tadyathA- raktayonishcArajaskA cAcaraNA cAticaraNA ca prAkcaraNA copaplutA ca pariplutA codAvartinI ca karNinI ca putraghnIcAntarmukhI ca sUcImukhI ca shuShkA ca vAminI ca ShaNDhayonishca mahAyonishceti viMshatiryonivyApado bhavanti (9)

Navigation menu