Changes

13,593 bytes removed ,  07:09, 5 March 2019
no edit summary
Line 204: Line 204:  
अपस्माररोगेण [१] विषमोच्चपतनादिभ्य उरःक्षतोऽपि भवति, ततः क्षतक्षीणो भवति, तत्सम्बन्धादपस्मारमनु क्षतक्षीणचिकित्सितमुच्यते|
 
अपस्माररोगेण [१] विषमोच्चपतनादिभ्य उरःक्षतोऽपि भवति, ततः क्षतक्षीणो भवति, तत्सम्बन्धादपस्मारमनु क्षतक्षीणचिकित्सितमुच्यते|
   −
== Smruti (Memory) ==
     −
=='''What is smruti?'''==
+
Knowledge of [[Smruti (memory)]] is essential for understanding Apasmara.
 
  −
*One of the eight superpowers of knowledge:
  −
 
  −
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|
  −
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||
  −
 
  −
Smruti is enlisted among one of the eight superpowers of knowledge that are required for learning Ayurveda. (Cha.Su.1/39)
  −
 
  −
*One among the treatment measure of mental disorders:
  −
 
  −
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः|
  −
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||५८||
  −
 
  −
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): स्मृतिः अनुभूतार्थस्मरणं
  −
 
  −
It is one of the treatment measures of mental disorders. It is defined as remembering the objective experiential knowledge.(Cha.Su.1/58)
  −
 
  −
*One of the special attribute of Vaidya:
  −
 
  −
स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्|
  −
भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||
  −
 
  −
The Vaidya shall possess good smruti i.e. memory in order to perform good clinical practices. (Cha.Su.2/36)
  −
 
  −
*A preventive measure of exogenous diseases:
  −
 
  −
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः|
  −
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३||
  −
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः|
  −
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः||५४||
  −
 
  −
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): स्मृतिः पुत्रादीनां विनश्वरत्वस्वभावाद्यनुस्मरणं;यदुक्तम्- “स्मृत्वा स्वभावं भावानां स्मरन् दुःखाद्विमुच्यते” (शा.अ.१); एतच्च द्वयं मानसरोगप्रतिघातकम्|
  −
 
  −
The person shall always remember the ultimate truth about death of dear ones like son, daughter etc., so as to prevent exogenous diseases arising due to grief or bereavement as it occurs. (Cha.Su.7/53/54)
  −
 
  −
*One of the observable measure for mental health:
  −
 
  −
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः|
  −
मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६||
  −
परापवादरतयश्चपला [१] रिपुसेविनः|
  −
निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७||
  −
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः|
  −
वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८||
  −
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः|
  −
सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः||५९||
  −
 
  −
One shall always follow and remember good experiential knowledge for preserving mental health. (Cha.Su.7/58)
  −
 
  −
*One of the measure for health in this life and after life:
  −
 
  −
तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः; तद्यथा- सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन, देशकालात्मगुणविपरीतोपासनेन चेति| तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्||१७||
  −
  −
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): तस्मात् कारणादात्महितं कर्तुमिच्छता, स्मृतिमास्थायावधानेन सद्वृत्तोपदेशं स्मृत्वेत्यर्थः, सतां वृत्तमनुष्ठानं देहवाङ्मनःप्रवृत्तिरूपं सद्वृत्तमनुष्ठेयम्| इह जन्मनि जन्मान्तरे च शान्तिशौचाचारादियोगजनितधर्मप्रभावात्त्रिवर्गमव्याकुलमुपयुञ्जानास्तिष्ठन्तीति ‘सन्त’ इत्युच्यन्ते, अधार्मिकास्तु विद्यमाना अप्यप्रशस्तावस्थानत्वेन| ‘असन्त’ इत्युच्यन्ते||१७||
  −
 
  −
The persons shall always remember the suitable and unsuitable things for himself based upon his habitat, season and basic constitution. He shall follow the opposite measures of these three parameters for sustaining equilibrium. One shall always remember and observe Sadvritta for better health in this life and after life. (Cha.Su.8/17)
  −
 
  −
*One of the attribute of good patient:
  −
 
  −
स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च|
  −
ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||
  −
 
  −
आयुर्वेददीपिका व्याख्या (चक्रपाणिदत्त कृत): अस्मृतिस्तु ज्वरवेगागमनकालास्मरणेऽभिप्रेता, यदुक्तं- “ज्वरवेगं च कालं च चिन्तयञ्ज्वर्यते तु यः| तस्येष्टैश्च विचित्रैश्च प्रयोगैर्नाशयेत् स्मृतिम्” (चि.अ.३) इति||९||
  −
 
  −
Patient having good memory can recover faster as the he can tell correctly about the aggravating time. factors to physician. If incorrect information is provided, then the physician may mis-diagnose it and treatment may be wrong. In the same way, if the patient doesn't remember the proper medicine, dose and time, then it is difficult to attain the desired results.
  −
In some cases of mental disorders, like insanity,anxiety,hypochindirasis,memorizing episodes of disease lead to aggravation. Hence memory of the person shall be treated correctly by psycho-therapy. (Cha.Su.9/9) 
  −
 
  −
*One of the attributes of Successful Vaidya:
  −
 
  −
विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया|
  −
यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१||
  −
 
  −
Good memory is one of the six attributes of a successful practitioner along with skill, inference, scientific knowledge, promptness in action and perseverance in practice. (Cha.Su.9/21)
  −
 
  −
कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः |
  −
 
  −
Good memory with scientific knowledge is quality of a life saving physician.(Cha.Su.29/7)
  −
 
  −
*One of the essential feature for good life:
  −
 
  −
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|
  −
तत्र [१] शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य [२] परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य [[स्मृति]]मतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण||२४||
  −
 
  −
Good memory is essential for good quality of life. (Cha.Su.30/24)
  −
 
  −
*One important attribute of examiner:
  −
 
  −
हितमेवानुरुध्यन्ते [१] प्रपरीक्ष्य परीक्षकाः|
  −
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः||३६||
  −
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्|
  −
वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम्||३७||
  −
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् [२] |
  −
तन्मूला बहवो [३] यन्ति रोगाः शारीरमानसाः||३८||
  −
 
  −
The examiner shall possess good memory of scientific knowledge in order to examine, validate and authenticate observations. (Cha.Su.28/37)
  −
  −
==how it works?==
  −
==what are the factors affecting it?==
  −
 
  −
*Day time sleep can affect memory:
  −
 
  −
स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः|
  −
इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्||४८||
  −
भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्|
  −
तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः||४९||
  −
 
  −
Day time sleep or sleeping at improper time can affect memory and intellectual functions by creating obstruction. (Cha.Su.21/48)
  −
 
  −
*Alcohol can destroy memory and other intellectual functions:
  −
 
  −
मद्याक्षेपो धीधृतिस्मृतिहराणां |
  −
 
  −
The episode of acute alcoholism can affect the intellectual functions of grasping, restraining and memory. (Cha.Su.25/40)
  −
 
  −
==Can it be increased?==
  −
 
  −
*Ghee possess memory improving potential:
  −
 
  −
दीप्त्योजःस्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः|
  −
पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः||४३||
  −
 
  −
Ghee has the potential to improve memory functions. (Cha.Su.13/43)
  −
 
  −
स्मृतिबुद्ध्यग्निशुक्रौजःकफमेदोविवर्धनम्|
  −
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् [१] ||२३१||
  −
 
  −
The cow's ghee possess the properties to increase memory. (Cha.Su.27/231)
  −
 
  −
*Apatarpana (fasting) can improve memory:
  −
 
  −
नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते||२४||
  −
 
  −
The diet leading to apatarpana (emaciation) can improve memory. Fasting can improve memory. (Cha.Su.23/24)
  −
 
  −
*Effect of flesh of tortoise:
  −
 
  −
मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते|
  −
 
  −
The flesh of tortoise and turtle can generate memory.(Cha.Su.27/84)