Line 45:
Line 45:
सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्|
सद्यस्तितिक्षतः प्राणाँल्लक्षणानि पृथक् पृथक्|
+
अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||३||
अग्निवेश! प्रवक्ष्यामि संस्पृष्टो यैर्न जीवति||३||
sadyastitikṣataḥ prāṇāmँllakṣaṇāni pr̥thak pr̥thak|
sadyastitikṣataḥ prāṇāmँllakṣaṇāni pr̥thak pr̥thak|
+
agnivēśa! pravakṣyāmi saṁspr̥ṣṭō yairna jīvati||3||
agnivēśa! pravakṣyāmi saṁspr̥ṣṭō yairna jīvati||3||
sadyastitikShataH prANA@mllakShaNAni pRuthak pRuthak|
sadyastitikShataH prANA@mllakShaNAni pRuthak pRuthak|
+
agnivesha! pravakShyAmi saMspRuShTo yairna jIvati||3||
agnivesha! pravakShyAmi saMspRuShTo yairna jIvati||3||
Line 58:
Line 61:
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि|
वाताष्ठीला सुसंवृद्धा तिष्ठन्ती दारुणा हृदि|
+
तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||४||
तृष्णयाऽभिपरीतस्य सद्यो मुष्णाति जीवितम्||४||
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्|
पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम्|
+
वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||५||
वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम्||५||
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः|
भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः|
+
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||६||
तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम्||६||
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्|
क्षीणशोणितमांसस्य वायुरूर्ध्वगतिश्चरन्|
+
उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||७||
उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम्||७||
अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः|
अन्तरेण गुदं गच्छन् नाभिं च सहसाऽनिलः|
+
कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्||८||
कृशस्य वङ्क्षणौ गृह्णन् सद्यो मुष्णाति जीवितम्||८||
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः|
वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः|
+
स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||९||
स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जीवितम्||९||
हृदयं च गुदं चोभे गृहीत्वा मारुतो बली|
हृदयं च गुदं चोभे गृहीत्वा मारुतो बली|
+
दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०||
दुर्बलस्य विशेषेण सद्यो मुष्णाति जीवितम्||१०||
वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली|
वङ्क्षणं च गुदं चोभे गृहीत्वा मारुतो बली|
+
श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११||
श्वासं सञ्जनयञ्जन्तोः सद्यो मुष्णाति जीवितम्||११||
नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुतः|
नाभिं मूत्रं बस्तिशीर्षं पुरीषं चापि मारुतः|
+
प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२||
प्रच्छिन्नं जनयञ्छूलं सद्यो मुष्णाति जीवितम्||१२||
भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः|
भिद्येते वङ्क्षणौ यस्य वातशूलैः समन्ततः|
+
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३||
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१३||
आप्लुतं मारुतेनेह शरीरं यस्य केवलम्|
आप्लुतं मारुतेनेह शरीरं यस्य केवलम्|
+
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४||
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१४||
शरीरं शोफितं यस्य वाताशोफेन देहिनः|
शरीरं शोफितं यस्य वाताशोफेन देहिनः|
+
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५||
भिन्नं पुरीषं तृष्णा च सद्यो जह्यात् स जीवितम्||१५||
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
आमाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
+
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१६||
भिन्नं पुरीषं तृष्णा च सद्यः प्राणाञ्जहाति सः||१६||
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
पक्वाशयसमुत्थाना यस्य स्यात् परिकर्तिका|
+
तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्||१७||
तृष्णा गुदग्रहश्चोग्रः सद्यो जह्यात् स जीवितम्||१७||
पक्वाशयमधिष्ठाय हत्वा सञ्ज्ञां च मारुतः|
पक्वाशयमधिष्ठाय हत्वा सञ्ज्ञां च मारुतः|
+
कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्||१८||
कण्ठे घुर्घुरकं कृत्वा सद्यो हरति जीवितम्||१८||
दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्|
दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसन्निभम्|
+
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९||
सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः||१९||
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः|
तृष्णाश्वासशिरोरोगमोहदौर्बल्यकूजनैः|
+
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||
स्पृष्टः प्राणाञ्जहात्याशु शकृद्भेदेन चातुरः||२०||
vātāṣṭhīlā susaṁvr̥ddhā tiṣṭhantī dāruṇā hr̥di|
vātāṣṭhīlā susaṁvr̥ddhā tiṣṭhantī dāruṇā hr̥di|
+
tr̥ṣṇayā'bhiparītasya sadyō muṣṇāti jīvitam||4||
tr̥ṣṇayā'bhiparītasya sadyō muṣṇāti jīvitam||4||
piṇḍikē śithilīkr̥tya jihmīkr̥tya ca nāsikām|
piṇḍikē śithilīkr̥tya jihmīkr̥tya ca nāsikām|
+
vāyuḥ śarīrē vicaran sadyō muṣṇāti jīvitam||5||
vāyuḥ śarīrē vicaran sadyō muṣṇāti jīvitam||5||
bhruvau yasya cyutē sthānādantardāhaśca dāruṇaḥ|
bhruvau yasya cyutē sthānādantardāhaśca dāruṇaḥ|
+
tasya hikkākarō rōgaḥ sadyō muṣṇāti jīvitam||6||
tasya hikkākarō rōgaḥ sadyō muṣṇāti jīvitam||6||
kṣīṇaśōṇitamāṁsasya vāyurūrdhvagatiścaran|
kṣīṇaśōṇitamāṁsasya vāyurūrdhvagatiścaran|
+
ubhē manyē samē yasya sadyō muṣṇāti jīvitam||7||
ubhē manyē samē yasya sadyō muṣṇāti jīvitam||7||
antarēṇa gudaṁ gacchan nābhiṁ ca sahasā'nilaḥ|
antarēṇa gudaṁ gacchan nābhiṁ ca sahasā'nilaḥ|
+
kr̥śasya vaṅkṣaṇau gr̥hṇan sadyō muṣṇāti jīvitam||8||
kr̥śasya vaṅkṣaṇau gr̥hṇan sadyō muṣṇāti jīvitam||8||
vitatya parśukāgrāṇi gr̥hītvōraśca mārutaḥ|
vitatya parśukāgrāṇi gr̥hītvōraśca mārutaḥ|
+
stimitasyāyatākṣasya sadyō muṣṇāti jīvitam||9||
stimitasyāyatākṣasya sadyō muṣṇāti jīvitam||9||
hr̥dayaṁ ca gudaṁ cōbhē gr̥hītvā mārutō balī|
hr̥dayaṁ ca gudaṁ cōbhē gr̥hītvā mārutō balī|
+
durbalasya viśēṣēṇa sadyō muṣṇāti jīvitam||10||
durbalasya viśēṣēṇa sadyō muṣṇāti jīvitam||10||
vaṅkṣaṇaṁ ca gudaṁ cōbhē gr̥hītvā mārutō balī|
vaṅkṣaṇaṁ ca gudaṁ cōbhē gr̥hītvā mārutō balī|
+
śvāsaṁ sañjanayañjantōḥ sadyō muṣṇāti jīvitam||11||
śvāsaṁ sañjanayañjantōḥ sadyō muṣṇāti jīvitam||11||
nābhiṁ mūtraṁ bastiśīrṣaṁ purīṣaṁ cāpi mārutaḥ|
nābhiṁ mūtraṁ bastiśīrṣaṁ purīṣaṁ cāpi mārutaḥ|
+
pracchinnaṁ janayañchūlaṁ sadyō muṣṇāti jīvitam||12||
pracchinnaṁ janayañchūlaṁ sadyō muṣṇāti jīvitam||12||
bhidyētē vaṅkṣaṇau yasya vātaśūlaiḥ samantataḥ|
bhidyētē vaṅkṣaṇau yasya vātaśūlaiḥ samantataḥ|
+
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyaḥ prāṇāñjahāti saḥ||13||
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyaḥ prāṇāñjahāti saḥ||13||
āplutaṁ mārutēnēha śarīraṁ yasya kēvalam|
āplutaṁ mārutēnēha śarīraṁ yasya kēvalam|
+
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyō jahyāt sa jīvitam||14||
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyō jahyāt sa jīvitam||14||
śarīraṁ śōphitaṁ yasya vātāśōphēna dēhinaḥ|
śarīraṁ śōphitaṁ yasya vātāśōphēna dēhinaḥ|
+
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyō jahyāt sa jīvitam||15||
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyō jahyāt sa jīvitam||15||
āmāśayasamutthānā yasya syāt parikartikā|
āmāśayasamutthānā yasya syāt parikartikā|
+
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyaḥ prāṇāñjahāti saḥ||16||
bhinnaṁ purīṣaṁ tr̥ṣṇā ca sadyaḥ prāṇāñjahāti saḥ||16||
pakvāśayasamutthānā yasya syāt parikartikā|
pakvāśayasamutthānā yasya syāt parikartikā|
+
tr̥ṣṇā gudagrahaścōgraḥ sadyō jahyāt sa jīvitam||17||
tr̥ṣṇā gudagrahaścōgraḥ sadyō jahyāt sa jīvitam||17||
pakvāśayamadhiṣṭhāya hatvā sañjñāṁ ca mārutaḥ|
pakvāśayamadhiṣṭhāya hatvā sañjñāṁ ca mārutaḥ|
+
kaṇṭhē ghurghurakaṁ kr̥tvā sadyō harati jīvitam||18||
kaṇṭhē ghurghurakaṁ kr̥tvā sadyō harati jīvitam||18||
dantāḥ kardamadigdhābhā mukhaṁ cūrṇakasannibham|
dantāḥ kardamadigdhābhā mukhaṁ cūrṇakasannibham|
+
siprāyantē ca gātrāṇi liṅgaṁ sadyō mariṣyataḥ||19||
siprāyantē ca gātrāṇi liṅgaṁ sadyō mariṣyataḥ||19||
tr̥ṣṇāśvāsaśirōrōgamōhadaurbalyakūjanaiḥ|
tr̥ṣṇāśvāsaśirōrōgamōhadaurbalyakūjanaiḥ|
+
spr̥ṣṭaḥ prāṇāñjahātyāśu śakr̥dbhēdēna cāturaḥ||20||
spr̥ṣṭaḥ prāṇāñjahātyāśu śakr̥dbhēdēna cāturaḥ||20||
−
vAtAShThIlA susaMvRuddhA tiShThantI dAruNA hRudi|
+
vAtAShThIlA susaMvRuddhA tiShThantI dAruNA hRudi|
+
tRuShNayA~abhiparItasya sadyo muShNAti jIvitam||4||
tRuShNayA~abhiparItasya sadyo muShNAti jIvitam||4||
piNDike shithilIkRutya jihmIkRutya ca nAsikAm|
piNDike shithilIkRutya jihmIkRutya ca nAsikAm|
+
vAyuH sharIre vicaran sadyo muShNAti jIvitam||5||
vAyuH sharIre vicaran sadyo muShNAti jIvitam||5||
bhruvau yasya cyute sthAnAdantardAhashca dAruNaH|
bhruvau yasya cyute sthAnAdantardAhashca dAruNaH|
+
tasya hikkAkaro rogaH sadyo muShNAti jIvitam||6||
tasya hikkAkaro rogaH sadyo muShNAti jIvitam||6||
kShINashoNitamAMsasya vAyurUrdhvagatishcaran|
kShINashoNitamAMsasya vAyurUrdhvagatishcaran|
+
ubhe manye same yasya sadyo muShNAti jIvitam||7||
ubhe manye same yasya sadyo muShNAti jIvitam||7||
antareNa [1] gudaM gacchan nAbhiM ca sahasA~anilaH|
antareNa [1] gudaM gacchan nAbhiM ca sahasA~anilaH|
+
kRushasya va~gkShaNau gRuhNan sadyo muShNAti jIvitam||8||
kRushasya va~gkShaNau gRuhNan sadyo muShNAti jIvitam||8||
vitatya parshukAgrANi gRuhItvorashca mArutaH|
vitatya parshukAgrANi gRuhItvorashca mArutaH|
+
stimitasyAyatAkShasya sadyo muShNAti jIvitam||9||
stimitasyAyatAkShasya sadyo muShNAti jIvitam||9||
hRudayaM ca gudaM cobhe gRuhItvA [2] mAruto balI|
hRudayaM ca gudaM cobhe gRuhItvA [2] mAruto balI|
+
durbalasya visheSheNa sadyo muShNAti jIvitam||10||
durbalasya visheSheNa sadyo muShNAti jIvitam||10||
va~gkShaNaM ca gudaM cobhe gRuhItvA mAruto balI|
va~gkShaNaM ca gudaM cobhe gRuhItvA mAruto balI|
+
shvAsaM sa~jjanaya~jjantoH sadyo muShNAti jIvitam||11||
shvAsaM sa~jjanaya~jjantoH sadyo muShNAti jIvitam||11||
nAbhiM mUtraM bastishIrShaM [3] purIShaM cApi mArutaH|
nAbhiM mUtraM bastishIrShaM [3] purIShaM cApi mArutaH|
+
pracchinnaM [4] janaya~jchUlaM sadyo muShNAti jIvitam||12||
pracchinnaM [4] janaya~jchUlaM sadyo muShNAti jIvitam||12||
bhidyete va~gkShaNau yasya vAtashUlaiH samantataH|
bhidyete va~gkShaNau yasya vAtashUlaiH samantataH|
+
bhinnaM purIShaM tRuShNA ca sadyaH prANA~jjahAti saH||13||
bhinnaM purIShaM tRuShNA ca sadyaH prANA~jjahAti saH||13||
AplutaM mAruteneha sharIraM yasya kevalam|
AplutaM mAruteneha sharIraM yasya kevalam|
+
bhinnaM purIShaM tRuShNA ca sadyo jahyAt sa jIvitam||14||
bhinnaM purIShaM tRuShNA ca sadyo jahyAt sa jIvitam||14||