Line 2,440:
Line 2,440:
पैत्तेसर्पिःपिबेत्सिद्धंशृङ्गवेरशृतंपयः|
पैत्तेसर्पिःपिबेत्सिद्धंशृङ्गवेरशृतंपयः|
+
पाचनार्थंपिबेत्पक्वेकार्यंमूर्धविरेचनम्||१४४||
पाचनार्थंपिबेत्पक्वेकार्यंमूर्धविरेचनम्||१४४||
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः|
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः|
+
दन्त्याचसाधितंतैलंनस्यंस्यात्पक्वपीनसे||१४५||
दन्त्याचसाधितंतैलंनस्यंस्यात्पक्वपीनसे||१४५||
पूयास्रेरक्तपित्तघ्नाःकषायानावनानिच|
पूयास्रेरक्तपित्तघ्नाःकषायानावनानिच|
+
पाकदाहाढ्यरूक्षेषुशीतालेपाःससेचनाः||१४६||
पाकदाहाढ्यरूक्षेषुशीतालेपाःससेचनाः||१४६||
घ्रेयनस्योपचाराश्चकषायाःस्वादुशीतलाः|
घ्रेयनस्योपचाराश्चकषायाःस्वादुशीतलाः|
+
मन्दपित्तेप्रतिश्यायेस्निग्धैःकुर्याद्विरेचनम्||१४७||
मन्दपित्तेप्रतिश्यायेस्निग्धैःकुर्याद्विरेचनम्||१४७||
घृतंक्षीरंयवाःशालिर्गोधूमाजाङ्गलारसाः|
घृतंक्षीरंयवाःशालिर्गोधूमाजाङ्गलारसाः|
+
शीताम्लास्तिक्तशाकानियूषामुद्गादिभिर्हिताः||१४८||
शीताम्लास्तिक्तशाकानियूषामुद्गादिभिर्हिताः||१४८||
paittē sarpiḥ pibēt siddhaṁ [1] śr̥ṅgavēraśr̥taṁ payaḥ|
paittē sarpiḥ pibēt siddhaṁ [1] śr̥ṅgavēraśr̥taṁ payaḥ|
+
pācanārthaṁ pibēt pakvē kāryaṁ mūrdhavirēcanam||144||
pācanārthaṁ pibēt pakvē kāryaṁ mūrdhavirēcanam||144||
pāṭhādvirajanīmūrvāpippalījātipallavaiḥ|
pāṭhādvirajanīmūrvāpippalījātipallavaiḥ|
+
dantyā ca sādhitaṁ tailaṁ nasyaṁ syāt pakvapīnasē||145||
dantyā ca sādhitaṁ tailaṁ nasyaṁ syāt pakvapīnasē||145||
pūyāsrē raktapittaghnāḥ kaṣāyā nāvanāni ca|
pūyāsrē raktapittaghnāḥ kaṣāyā nāvanāni ca|
+
pākadāhāḍhyarūkṣēṣu [2] śītā lēpāḥ [3] sasēcanāḥ||146||
pākadāhāḍhyarūkṣēṣu [2] śītā lēpāḥ [3] sasēcanāḥ||146||
ghrēyanasyōpacārāśca kaṣāyāḥ svāduśītalāḥ|
ghrēyanasyōpacārāśca kaṣāyāḥ svāduśītalāḥ|
+
mandapittē pratiśyāyē snigdhaiḥ kuryādvirēcanam||147||
mandapittē pratiśyāyē snigdhaiḥ kuryādvirēcanam||147||
ghr̥taṁ kṣīraṁ yavāḥ śālirgōdhūmā jāṅgalā rasāḥ|
ghr̥taṁ kṣīraṁ yavāḥ śālirgōdhūmā jāṅgalā rasāḥ|
+
śītāmlāstiktaśākāni yūṣā mudgādibhirhitāḥ||148||
śītāmlāstiktaśākāni yūṣā mudgādibhirhitāḥ||148||
paitte sarpiH pibet siddhaM [1] shRu~ggaverashRutaM payaH |
paitte sarpiH pibet siddhaM [1] shRu~ggaverashRutaM payaH |
+
pAcanArthaM pibet pakve kAryaM mUrdhavirecanam ||144||
pAcanArthaM pibet pakve kAryaM mUrdhavirecanam ||144||
pAThAdvirajanImUrvApippalIjAtipallavaiH |
pAThAdvirajanImUrvApippalIjAtipallavaiH |
+
dantyA ca sAdhitaM tailaM nasyaM syAt pakvapInase ||145||
dantyA ca sAdhitaM tailaM nasyaM syAt pakvapInase ||145||
pUyAsre raktapittaghnAH kaShAyA nAvanAni ca |
pUyAsre raktapittaghnAH kaShAyA nAvanAni ca |
+
pAkadAhADhyarUkSheShu [2] shItA lepAH [3] sasecanAH ||146||
pAkadAhADhyarUkSheShu [2] shItA lepAH [3] sasecanAH ||146||
ghreyanasyopacArAshcakaShAyAH svAdushItalAH |
ghreyanasyopacArAshcakaShAyAH svAdushItalAH |
+
mandapitte pratishyAye snigdhaiH kuryAdvirecanam ||147||
mandapitte pratishyAye snigdhaiH kuryAdvirecanam ||147||
ghRutaM kShIraM yavAH shAlirgodhUmA jA~ggalA rasAH |
ghRutaM kShIraM yavAH shAlirgodhUmA jA~ggalA rasAH |
+
shItAmlAstiktashAkAni yUShA mudgAdibhirhitAH ||148||
shItAmlAstiktashAkAni yUShA mudgAdibhirhitAH ||148||
Line 2,489:
Line 2,504:
#There after, when the morbidity is ripened, head evacuation/errhines should be administered. [144]
#There after, when the morbidity is ripened, head evacuation/errhines should be administered. [144]
−
Errhines formulas:
+
Errhine formulas:
#Formula for ripened type of rhinitis/ ''Pakva-pinasa'': Oil prepared out of ''patha, haridra, daruharidra, murva, pippali,'' tender leaves of ''jati'' and ''danti''. [145]
#Formula for ripened type of rhinitis/ ''Pakva-pinasa'': Oil prepared out of ''patha, haridra, daruharidra, murva, pippali,'' tender leaves of ''jati'' and ''danti''. [145]