Line 2,292:
Line 2,292:
वातात्सकासवैस्वर्येसक्षारंपीनसेवृतम्|
वातात्सकासवैस्वर्येसक्षारंपीनसेवृतम्|
+
पिबेद्रसंपयश्चोष्णंस्नैहिकंधूममेववा||१३४||
पिबेद्रसंपयश्चोष्णंस्नैहिकंधूममेववा||१३४||
शताह्वात्वग्बलामूलंस्योनाकैरण्डबिल्वजम्|
शताह्वात्वग्बलामूलंस्योनाकैरण्डबिल्वजम्|
+
सारग्वधंपिबेद्वर्तिंमधूच्छिष्टवसाघृतैः||१३५||
सारग्वधंपिबेद्वर्तिंमधूच्छिष्टवसाघृतैः||१३५||
अथवासघृतान्सक्तून्कृत्वामल्लकसम्पुटे|
अथवासघृतान्सक्तून्कृत्वामल्लकसम्पुटे|
+
नवप्रतिश्यायवतांधूमंवैद्यःप्रयोजयेत्||१३६||
नवप्रतिश्यायवतांधूमंवैद्यःप्रयोजयेत्||१३६||
शङ्खमूर्धललाटार्तौपाणिस्वेदोपनाहनम्|
शङ्खमूर्धललाटार्तौपाणिस्वेदोपनाहनम्|
+
स्वभ्यक्तेक्षवथुस्रावरोधादौसङ्करादयः||१३७||
स्वभ्यक्तेक्षवथुस्रावरोधादौसङ्करादयः||१३७||
घ्रेयाश्चरोहिषाजाजीवचातर्कारिचोरकाः|
घ्रेयाश्चरोहिषाजाजीवचातर्कारिचोरकाः|
+
त्वक्पत्रमरिचैलानांचूर्णावासोपकुञ्चिकाः||१३८||
त्वक्पत्रमरिचैलानांचूर्णावासोपकुञ्चिकाः||१३८||
स्रोतःशृङ्गाटनासाक्षिशोषेतैलंचनावनम्|
स्रोतःशृङ्गाटनासाक्षिशोषेतैलंचनावनम्|
+
प्रभाव्याजेतिलान्क्षीरेतेनपिष्टांस्तदुष्मणा||१३९||
प्रभाव्याजेतिलान्क्षीरेतेनपिष्टांस्तदुष्मणा||१३९||
मन्दस्विन्नान्सयष्ट्याह्वचूर्णांस्तेनैवपीडयेत्|
मन्दस्विन्नान्सयष्ट्याह्वचूर्णांस्तेनैवपीडयेत्|
+
दशमूलस्यनिष्क्वाथेरास्नामधुककल्कवत्||१४०||
दशमूलस्यनिष्क्वाथेरास्नामधुककल्कवत्||१४०||
सिद्धंससैन्धवंतैलंदशकृत्वोऽणुतत्स्मृतम्|
सिद्धंससैन्धवंतैलंदशकृत्वोऽणुतत्स्मृतम्|
+
स्निग्धस्यास्थापनैर्दोषंनिर्हरेद्वातपीनसे||१४१||
स्निग्धस्यास्थापनैर्दोषंनिर्हरेद्वातपीनसे||१४१||
स्निग्धाम्लोष्णैश्चलघ्वन्नंग्राम्यादीनांरसैर्हितम्|
स्निग्धाम्लोष्णैश्चलघ्वन्नंग्राम्यादीनांरसैर्हितम्|
+
उष्णाम्बुनास्नानपानेनिवातोष्णप्रतिश्रयः||१४२||
उष्णाम्बुनास्नानपानेनिवातोष्णप्रतिश्रयः||१४२||
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतोभवेत्|
चिन्ताव्यायामवाक्चेष्टाव्यवायविरतोभवेत्|
+
वातजेपीनसेधीमानिच्छन्नेवात्मनोहितम्||१४३||
वातजेपीनसेधीमानिच्छन्नेवात्मनोहितम्||१४३||
vātāt sakāsavaisvaryē sakṣāraṁ pīnasē vr̥tam|
vātāt sakāsavaisvaryē sakṣāraṁ pīnasē vr̥tam|
+
pibēdrasaṁ payaścōṣṇaṁ snaihikaṁ dhūmamēva vā||134||
pibēdrasaṁ payaścōṣṇaṁ snaihikaṁ dhūmamēva vā||134||
śatāhvā tvagbalā mūlaṁ syōnākairaṇḍabilvajam|
śatāhvā tvagbalā mūlaṁ syōnākairaṇḍabilvajam|
+
sāragvadhaṁ pibēdvartiṁ madhūcchiṣṭavasāghr̥taiḥ||135||
sāragvadhaṁ pibēdvartiṁ madhūcchiṣṭavasāghr̥taiḥ||135||
athavā saghr̥tān saktūn kr̥tvā mallakasampuṭē|
athavā saghr̥tān saktūn kr̥tvā mallakasampuṭē|
+
navapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||136||
navapratiśyāyavatāṁ dhūmaṁ vaidyaḥ prayōjayēt||136||
śaṅkhamūrdhalalāṭārtau pāṇisvēdōpanāhanam|
śaṅkhamūrdhalalāṭārtau pāṇisvēdōpanāhanam|
+
svabhyaktē kṣavathusrāvarōdhādau saṅkarādayaḥ||137||
svabhyaktē kṣavathusrāvarōdhādau saṅkarādayaḥ||137||
ghrēyāśca rōhiṣājājīvacātarkāricōrakāḥ|
ghrēyāśca rōhiṣājājīvacātarkāricōrakāḥ|
+
tvakpatramaricailānāṁ cūrṇā vā sōpakuñcikāḥ||138||
tvakpatramaricailānāṁ cūrṇā vā sōpakuñcikāḥ||138||
srōtaḥśr̥ṅgāṭanāsākṣiśōṣē tailaṁ ca nāvanam|
srōtaḥśr̥ṅgāṭanāsākṣiśōṣē tailaṁ ca nāvanam|
+
prabhāvyājē tilān kṣīrē tēna piṣṭāṁstaduṣmaṇā||139||
prabhāvyājē tilān kṣīrē tēna piṣṭāṁstaduṣmaṇā||139||
mandasvinnān sayaṣṭyāhvacūrṇāṁstēnaiva pīḍayēt|
mandasvinnān sayaṣṭyāhvacūrṇāṁstēnaiva pīḍayēt|
+
daśamūlasya niṣkvāthē rāsnāmadhukakalkavat||140||
daśamūlasya niṣkvāthē rāsnāmadhukakalkavat||140||
siddhaṁ sasaindhavaṁ tailaṁ daśakr̥tvō'ṇu tat smr̥tam|
siddhaṁ sasaindhavaṁ tailaṁ daśakr̥tvō'ṇu tat smr̥tam|
+
snigdhasyāsthāpanairdōṣaṁ nirharēdvātapīnasē||141||
snigdhasyāsthāpanairdōṣaṁ nirharēdvātapīnasē||141||
snigdhāmlōṣṇaiśca laghvannaṁ grāmyādīnāṁ rasairhitam|
snigdhāmlōṣṇaiśca laghvannaṁ grāmyādīnāṁ rasairhitam|
+
uṣṇāmbunā snānapānē nivātōṣṇapratiśrayaḥ||142||
uṣṇāmbunā snānapānē nivātōṣṇapratiśrayaḥ||142||
cintāvyāyāmavākcēṣṭāvyavāyaviratō bhavēt|
cintāvyāyāmavākcēṣṭāvyavāyaviratō bhavēt|
+
vātajē pīnasē dhīmānicchannēvātmanō hitam||143||
vātajē pīnasē dhīmānicchannēvātmanō hitam||143||
vAtAt sakAsavaisvarye sakShAraM pInase vRutam |
vAtAt sakAsavaisvarye sakShAraM pInase vRutam |
+
pibedrasaM payashcoShNaM snaihikaM dhUmameva vA ||134||
pibedrasaM payashcoShNaM snaihikaM dhUmameva vA ||134||
shatAhvA tvagbalA mUlaM syonAkairaNDabilvajam |
shatAhvA tvagbalA mUlaM syonAkairaNDabilvajam |
+
sAragvadhaM pibedvartiM madhUcchiShTavasAghRutaiH ||135||
sAragvadhaM pibedvartiM madhUcchiShTavasAghRutaiH ||135||
athavA saghRutAn saktUn kRutvA mallakasampuTe |
athavA saghRutAn saktUn kRutvA mallakasampuTe |
+
navapratishyAyavatAM dhUmaM vaidyaH prayojayet ||136||
navapratishyAyavatAM dhUmaM vaidyaH prayojayet ||136||
sha~gkhamUrdhalalATArtau pANisvedopanAhanam |
sha~gkhamUrdhalalATArtau pANisvedopanAhanam |
+
svabhyakte kShavathusrAvarodhAdau sa~gkarAdayaH ||137||
svabhyakte kShavathusrAvarodhAdau sa~gkarAdayaH ||137||
ghreyAshca rohiShAjAjIvacAtarkAricorakAH |
ghreyAshca rohiShAjAjIvacAtarkAricorakAH |
+
tvakpatramaricailAnAM cUrNA vA sopaku~jcikAH ||138||
tvakpatramaricailAnAM cUrNA vA sopaku~jcikAH ||138||
srotaHshRu~ggATanAsAkShishoShe tailaM ca nAvanam |
srotaHshRu~ggATanAsAkShishoShe tailaM ca nAvanam |
+
prabhAvyAje tilAn kShIre tena piShTAMstaduShmaNA ||139||
prabhAvyAje tilAn kShIre tena piShTAMstaduShmaNA ||139||
mandasvinnAn sayaShTyAhvacUrNAMstenaiva pIDayet |
mandasvinnAn sayaShTyAhvacUrNAMstenaiva pIDayet |
+
dashamUlasya niShkvAthe rAsnAmadhukakalkavat ||140||
dashamUlasya niShkvAthe rAsnAmadhukakalkavat ||140||
siddhaM sasaindhavaM tailaM dashakRutvo~aNu tat smRutam |
siddhaM sasaindhavaM tailaM dashakRutvo~aNu tat smRutam |
+
snigdhasyAsthApanairdoShaM nirharedvAtapInase ||141||
snigdhasyAsthApanairdoShaM nirharedvAtapInase ||141||
snigdhAmloShNaishca laghvannaM grAmyAdInAM rasairhitam |
snigdhAmloShNaishca laghvannaM grAmyAdInAM rasairhitam |
+
uShNAmbunA snAnapAne nivAtoShNapratishrayaH ||142||
uShNAmbunA snAnapAne nivAtoShNapratishrayaH ||142||
cintAvyAyAmavAkceShTAvyavAyavirato bhavet |
cintAvyAyAmavAkceShTAvyavAyavirato bhavet |
+
vAtaje pInase dhImAnicchannevAtmano hitam ||143||
vAtaje pInase dhImAnicchannevAtmano hitam ||143||