Line 2,186:
Line 2,186:
अल्पस्तुरागोऽनुपदेहवांश्चसतोदभेदोऽनिलजाक्षिरोगे|
अल्पस्तुरागोऽनुपदेहवांश्चसतोदभेदोऽनिलजाक्षिरोगे|
+
पित्तात्सदाहोऽतिरुजःसरागःपीतोपदेहःसुभृशोष्णवाही||१२९||
पित्तात्सदाहोऽतिरुजःसरागःपीतोपदेहःसुभृशोष्णवाही||१२९||
शुक्लोपदेहंबहुपिच्छिलाश्रुनेत्रंकफात्स्याद्गुरुतासकण्डुः|
शुक्लोपदेहंबहुपिच्छिलाश्रुनेत्रंकफात्स्याद्गुरुतासकण्डुः|
+
सर्वाणिरूपाणितुसन्निपातान्नेत्रामयाःषण्णवतिस्तुभेदात्||१३०||
सर्वाणिरूपाणितुसन्निपातान्नेत्रामयाःषण्णवतिस्तुभेदात्||१३०||
तेषामभिव्यक्तिरभिप्रदिष्टाशालाक्यतन्त्रेषुचिकित्सितंच|
तेषामभिव्यक्तिरभिप्रदिष्टाशालाक्यतन्त्रेषुचिकित्सितंच|
+
पराधिकारेतुनविस्तरोक्तिःशस्तेतितेनात्रननःप्रयासः||१३१||
पराधिकारेतुनविस्तरोक्तिःशस्तेतितेनात्रननःप्रयासः||१३१||
Line 2,197:
Line 2,200:
alpastu rāgō'nupadēhavāṁśca satōdabhēdō'nilajākṣirōgē|
alpastu rāgō'nupadēhavāṁśca satōdabhēdō'nilajākṣirōgē|
+
pittāt sadāhō'tirujaḥ sarāgaḥ pītōpadēhaḥ subhr̥śōṣṇavāhī||129||
pittāt sadāhō'tirujaḥ sarāgaḥ pītōpadēhaḥ subhr̥śōṣṇavāhī||129||
śuklōpadēhaṁ bahupicchilāśru nētraṁ kaphāt syādgurutā sakaṇḍuḥ|
śuklōpadēhaṁ bahupicchilāśru nētraṁ kaphāt syādgurutā sakaṇḍuḥ|
+
sarvāṇi rūpāṇi tu sannipātānnētrāmayāḥ ṣaṇṇavatistu bhēdāt||130||
sarvāṇi rūpāṇi tu sannipātānnētrāmayāḥ ṣaṇṇavatistu bhēdāt||130||
tēṣāmabhivyaktirabhipradiṣṭā śālākyatantrēṣu cikitsitaṁ ca|
tēṣāmabhivyaktirabhipradiṣṭā śālākyatantrēṣu cikitsitaṁ ca|
+
parādhikārē tu na vistarōktiḥ śastēti tēnātra na naḥ prayāsaḥ||131||
parādhikārē tu na vistarōktiḥ śastēti tēnātra na naḥ prayāsaḥ||131||
Line 2,208:
Line 2,214:
alpastu rAgo~anupadehavAMshca satodabhedo~anilajAkShiroge |
alpastu rAgo~anupadehavAMshca satodabhedo~anilajAkShiroge |
+
pittAt sadAho~atirujaH sarAgaH pItopadehaH subhRushoShNavAhI ||129||
pittAt sadAho~atirujaH sarAgaH pItopadehaH subhRushoShNavAhI ||129||
shuklopadehaM bahupicchilAshru netraM kaphAt syAdgurutA sakaNDuH |
shuklopadehaM bahupicchilAshru netraM kaphAt syAdgurutA sakaNDuH |
+
sarvANi rUpANi tu sannipAtAnnetrAmayAH ShaNNavatistu bhedAt ||130||
sarvANi rUpANi tu sannipAtAnnetrAmayAH ShaNNavatistu bhedAt ||130||
teShAmabhivyaktirabhipradiShTA shAlAkyatantreShu cikitsitaM ca |
teShAmabhivyaktirabhipradiShTA shAlAkyatantreShu cikitsitaM ca |
+
parAdhikAre tu na vistaroktiH shasteti tenAtra na naH prayAsaH ||131||
parAdhikAre tu na vistaroktiH shasteti tenAtra na naH prayAsaH ||131||
Line 2,219:
Line 2,228:
====== Diagnosis of eye diseases ======
====== Diagnosis of eye diseases ======
+
Signs of ''vataja'' eye disease:
Signs of ''vataja'' eye disease: