Line 2,134:
Line 2,134:
नादोऽतिरुक्कर्णमलस्यशोषःस्रावस्तनुश्चाश्रवणंचवातात्|
नादोऽतिरुक्कर्णमलस्यशोषःस्रावस्तनुश्चाश्रवणंचवातात्|
+
शोफःसरागोदरणंविदाहःसपीतपूतिश्रवणंचपित्तात्||१२७||
शोफःसरागोदरणंविदाहःसपीतपूतिश्रवणंचपित्तात्||१२७||
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिःश्लेष्मभवेऽल्परुक्च|
वैश्रुत्यकण्डूस्थिरशोफशुक्लस्निग्धश्रुतिःश्लेष्मभवेऽल्परुक्च|
+
सर्वाणिरूपाणितुसन्निपातात्स्रावश्चतत्राधिकदोषवर्णः||१२८||
सर्वाणिरूपाणितुसन्निपातात्स्रावश्चतत्राधिकदोषवर्णः||१२८||
Line 2,142:
Line 2,144:
nādō'tirukkarṇamalasya śōṣaḥ srāvastanuścāśravaṇaṁ ca vātāt|
nādō'tirukkarṇamalasya śōṣaḥ srāvastanuścāśravaṇaṁ ca vātāt|
+
śōphaḥ sarāgō daraṇaṁ vidāhaḥ sapītapūtiśravaṇaṁ ca pittāt||127||
śōphaḥ sarāgō daraṇaṁ vidāhaḥ sapītapūtiśravaṇaṁ ca pittāt||127||
vaiśrutyakaṇḍūsthiraśōphaśuklasnigdhaśrutiḥ ślēṣmabhavē'lparuk ca|
vaiśrutyakaṇḍūsthiraśōphaśuklasnigdhaśrutiḥ ślēṣmabhavē'lparuk ca|
+
sarvāṇi rūpāṇi tu sannipātāt srāvaśca tatrādhikadōṣavarṇaḥ||128||
sarvāṇi rūpāṇi tu sannipātāt srāvaśca tatrādhikadōṣavarṇaḥ||128||
Line 2,150:
Line 2,154:
nAdo~atirukkarNamalasya shoShaH srAvastanushcAshravaNaM ca vAtAt |
nAdo~atirukkarNamalasya shoShaH srAvastanushcAshravaNaM ca vAtAt |
+
shophaH sarAgo daraNaM vidAhaH sapItapUtishravaNaM ca pittAt ||127||
shophaH sarAgo daraNaM vidAhaH sapItapUtishravaNaM ca pittAt ||127||
vaishrutyakaNDUsthirashophashuklasnigdhashrutiH shleShmabhave~alparuk ca |
vaishrutyakaNDUsthirashophashuklasnigdhashrutiH shleShmabhave~alparuk ca |
+
sarvANi rUpANi tu sannipAtAt srAvashca tatrAdhikadoShavarNaH ||128||
sarvANi rUpANi tu sannipAtAt srAvashca tatrAdhikadoShavarNaH ||128||
Line 2,173:
Line 2,179:
Signs of ''tridoshaja/sannipatika'' ear diseases:
Signs of ''tridoshaja/sannipatika'' ear diseases:
−
With all the above symptoms there is extreme purulent discharge containing different colours according to the predominant ''dosha''. [128]
+
With all the above symptoms there is extreme purulent discharge containing different colors according to the predominant ''dosha''. [128]
Thus, ends description of diagnosis of ear diseases.
Thus, ends description of diagnosis of ear diseases.
−
+
===== Eye diseases =====
===== Eye diseases =====