Line 1,326:
Line 1,326:
तैलंससौवीरकमस्तुतक्रंवातेप्रपेयंलवणंसुखोष्णम्|
तैलंससौवीरकमस्तुतक्रंवातेप्रपेयंलवणंसुखोष्णम्|
+
मूत्राम्बुसिद्धंलवणैश्चतैलमानाहगुल्मार्तिहृदामयघ्नम्||८१||
मूत्राम्बुसिद्धंलवणैश्चतैलमानाहगुल्मार्तिहृदामयघ्नम्||८१||
पुनर्नवांदारुसपञ्चमूलंरास्नांयवान्बिल्वकुलत्थकोलम्|
पुनर्नवांदारुसपञ्चमूलंरास्नांयवान्बिल्वकुलत्थकोलम्|
+
पक्त्वाजलेतेनविपाच्यतैलमभ्यङ्गपानेऽनिलहृद्गदध्नम्||८२||
पक्त्वाजलेतेनविपाच्यतैलमभ्यङ्गपानेऽनिलहृद्गदध्नम्||८२||
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्चकल्कैः|
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्चकल्कैः|
+
सहिङ्गुभिःसाधितमग्र्यसर्पिर्गुल्मेसहृत्पार्श्वगदेऽनिलोत्थे||८३||
सहिङ्गुभिःसाधितमग्र्यसर्पिर्गुल्मेसहृत्पार्श्वगदेऽनिलोत्थे||८३||
सपुष्कराह्वंफलपूरमूलंमहौषधंशट्यभयाचकल्काः|
सपुष्कराह्वंफलपूरमूलंमहौषधंशट्यभयाचकल्काः|
+
क्षाराम्बुसर्पिर्लवणैर्विमिश्राःस्युर्वातहृद्रोगविकर्तिकाघ्नाः||८४||
क्षाराम्बुसर्पिर्लवणैर्विमिश्राःस्युर्वातहृद्रोगविकर्तिकाघ्नाः||८४||
क्वाथःकृतःपौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः|
क्वाथःकृतःपौष्करमातुलुङ्गपलाशभूतीकशटीसुराह्वैः|
+
सनागराजाजिवचायवानीक्षारःसुखोष्णोलवणश्चपेयः||८५||
सनागराजाजिवचायवानीक्षारःसुखोष्णोलवणश्चपेयः||८५||
पथ्याशटीपौष्करपञ्चकोलात्समातुलुङ्गाद्यमकेनकल्कः|
पथ्याशटीपौष्करपञ्चकोलात्समातुलुङ्गाद्यमकेनकल्कः|
+
गुडप्रसन्नालवणैश्चभृष्टोहृत्पार्श्वपृष्ठोदरयोनिशूले||८६||
गुडप्रसन्नालवणैश्चभृष्टोहृत्पार्श्वपृष्ठोदरयोनिशूले||८६||
स्यात्त्र्यूषणंद्वेत्रिफलेसपाठेनिदिग्धिकागोक्षुरकौबलेद्वे|
स्यात्त्र्यूषणंद्वेत्रिफलेसपाठेनिदिग्धिकागोक्षुरकौबलेद्वे|
+
ऋद्धिस्त्रुटिस्तामलकीस्वगुप्तामेदेमधूकंमधुकंस्थिराच||८७||
ऋद्धिस्त्रुटिस्तामलकीस्वगुप्तामेदेमधूकंमधुकंस्थिराच||८७||
शतावरीजीवकपृश्निपर्ण्यौद्रव्यैरिमैरक्षसमैःसुपिष्टैः|
शतावरीजीवकपृश्निपर्ण्यौद्रव्यैरिमैरक्षसमैःसुपिष्टैः|
+
प्रस्थंघृतस्येहपचेद्विधिज्ञःप्रस्थेनदध्नात्वथमाहिषेण||८८||
प्रस्थंघृतस्येहपचेद्विधिज्ञःप्रस्थेनदध्नात्वथमाहिषेण||८८||
मात्रांपलंचार्धपलंपिचुंवाप्रयोजयेन्माक्षिकसम्प्रयुक्ताम्|
मात्रांपलंचार्धपलंपिचुंवाप्रयोजयेन्माक्षिकसम्प्रयुक्ताम्|
+
श्वासेसकासेत्वथपाण्डुरोगेहलीमकेहृद्ग्रहणीप्रदोषे||८९||
श्वासेसकासेत्वथपाण्डुरोगेहलीमकेहृद्ग्रहणीप्रदोषे||८९||
tailaṁ sasauvīrakamastutakraṁ vātē prapēyaṁ lavaṇaṁ sukhōṣṇam|
tailaṁ sasauvīrakamastutakraṁ vātē prapēyaṁ lavaṇaṁ sukhōṣṇam|
+
mūtrāmbusiddhaṁ lavaṇaiśca tailamānāhagulmārtihr̥dāmayaghnam||81||
mūtrāmbusiddhaṁ lavaṇaiśca tailamānāhagulmārtihr̥dāmayaghnam||81||
punarnavāṁ dāru sapañcamūlaṁ rāsnāṁ yavān bilvakulatthakōlam|
punarnavāṁ dāru sapañcamūlaṁ rāsnāṁ yavān bilvakulatthakōlam|
+
paktvā jalē tēna vipācya tailamabhyaṅgapānē'nilahr̥dgadadhnam||82||
paktvā jalē tēna vipācya tailamabhyaṅgapānē'nilahr̥dgadadhnam||82||
harītakīnāgarapuṣkarāhvairvayaḥkayasthālavaṇaiśca kalkaiḥ|
harītakīnāgarapuṣkarāhvairvayaḥkayasthālavaṇaiśca kalkaiḥ|
+
sahiṅgubhiḥ sādhitamagryasarpirgulmē sahr̥tpārśvagadē'nilōtthē||83||
sahiṅgubhiḥ sādhitamagryasarpirgulmē sahr̥tpārśvagadē'nilōtthē||83||
sapuṣkarāhvaṁ phalapūramūlaṁ mahauṣadhaṁ śaṭyabhayā ca kalkāḥ|
sapuṣkarāhvaṁ phalapūramūlaṁ mahauṣadhaṁ śaṭyabhayā ca kalkāḥ|
+
kṣārāmbusarpirlavaṇairvimiśrāḥ syurvātahr̥drōgavikartikāghnāḥ||84||
kṣārāmbusarpirlavaṇairvimiśrāḥ syurvātahr̥drōgavikartikāghnāḥ||84||
kvāthaḥ kr̥taḥ pauṣkaramātuluṅgapalāśabhūtīkaśaṭīsurāhvaiḥ|
kvāthaḥ kr̥taḥ pauṣkaramātuluṅgapalāśabhūtīkaśaṭīsurāhvaiḥ|
+
sanāgarājājivacāyavānīkṣāraḥ sukhōṣṇō lavaṇaśca pēyaḥ||85||
sanāgarājājivacāyavānīkṣāraḥ sukhōṣṇō lavaṇaśca pēyaḥ||85||
pathyāśaṭīpauṣkarapañcakōlāt samātuluṅgādyamakēna kalkaḥ|
pathyāśaṭīpauṣkarapañcakōlāt samātuluṅgādyamakēna kalkaḥ|
+
guḍaprasannālavaṇaiśca bhr̥ṣṭō hr̥tpārśvapr̥ṣṭhōdarayōniśūlē||86||
guḍaprasannālavaṇaiśca bhr̥ṣṭō hr̥tpārśvapr̥ṣṭhōdarayōniśūlē||86||
syāttryūṣaṇaṁ dvē triphalē sapāṭhē nidigdhikāgōkṣurakau balē dvē|
syāttryūṣaṇaṁ dvē triphalē sapāṭhē nidigdhikāgōkṣurakau balē dvē|
+
r̥ddhistruṭistāmalakī svaguptā mēdē madhūkaṁ madhukaṁ sthirā ca||87||
r̥ddhistruṭistāmalakī svaguptā mēdē madhūkaṁ madhukaṁ sthirā ca||87||
śatāvarī jīvakapr̥śniparṇyau dravyairimairakṣasamaiḥ supiṣṭaiḥ|
śatāvarī jīvakapr̥śniparṇyau dravyairimairakṣasamaiḥ supiṣṭaiḥ|
+
prasthaṁ ghr̥tasyēha pacēdvidhijñaḥ prasthēna dadhnā tvatha māhiṣēṇa||88||
prasthaṁ ghr̥tasyēha pacēdvidhijñaḥ prasthēna dadhnā tvatha māhiṣēṇa||88||
mātrāṁ palaṁ cārdhapalaṁ picuṁ vā prayōjayēnmākṣikasamprayuktām|
mātrāṁ palaṁ cārdhapalaṁ picuṁ vā prayōjayēnmākṣikasamprayuktām|
+
śvāsē sakāsē tvatha pāṇḍurōgē halīmakē hr̥dgrahaṇīpradōṣē||89||
śvāsē sakāsē tvatha pāṇḍurōgē halīmakē hr̥dgrahaṇīpradōṣē||89||
tailaM sasauvIrakamastutakraM vAte prapeyaM lavaNaM sukhoShNam |
tailaM sasauvIrakamastutakraM vAte prapeyaM lavaNaM sukhoShNam |
+
mUtrAmbusiddhaM lavaNaishca tailamAnAhagulmArtihRudAmayaghnam ||81||
mUtrAmbusiddhaM lavaNaishca tailamAnAhagulmArtihRudAmayaghnam ||81||
punarnavAM dAru sapa~jcamUlaM rAsnAM yavAn bilvakulatthakolam |
punarnavAM dAru sapa~jcamUlaM rAsnAM yavAn bilvakulatthakolam |
+
paktvA jale tena vipAcya tailamabhya~ggapAne~anilahRudgadadhnam ||82||
paktvA jale tena vipAcya tailamabhya~ggapAne~anilahRudgadadhnam ||82||
harItakInAgarapuShkarAhvairvayaHkayasthAlavaNaishca kalkaiH |
harItakInAgarapuShkarAhvairvayaHkayasthAlavaNaishca kalkaiH |
+
sahi~ggubhiH sAdhitamagryasarpirgulme sahRutpArshvagade~anilotthe ||83||
sahi~ggubhiH sAdhitamagryasarpirgulme sahRutpArshvagade~anilotthe ||83||
sapuShkarAhvaM phalapUramUlaM mahauShadhaM shaTyabhayA ca kalkAH |
sapuShkarAhvaM phalapUramUlaM mahauShadhaM shaTyabhayA ca kalkAH |
+
kShArAmbusarpirlavaNairvimishrAH syurvAtahRudrogavikartikAghnAH ||84||
kShArAmbusarpirlavaNairvimishrAH syurvAtahRudrogavikartikAghnAH ||84||
kvAthaH kRutaH pauShkaramAtulu~ggapalAshabhUtIkashaTIsurAhvaiH |
kvAthaH kRutaH pauShkaramAtulu~ggapalAshabhUtIkashaTIsurAhvaiH |
+
sanAgarAjAjivacAyavAnIkShAraH sukhoShNo lavaNashca peyaH ||85||
sanAgarAjAjivacAyavAnIkShAraH sukhoShNo lavaNashca peyaH ||85||
pathyAshaTIpauShkarapa~jcakolAt samAtulu~ggAdyamakena kalkaH |
pathyAshaTIpauShkarapa~jcakolAt samAtulu~ggAdyamakena kalkaH |
+
guDaprasannAlavaNaishca bhRuShTo hRutpArshvapRuShThodarayonishUle ||86||
guDaprasannAlavaNaishca bhRuShTo hRutpArshvapRuShThodarayonishUle ||86||
syAttryUShaNaM dve triphale sapAThe nidigdhikAgokShurakau bale dve |
syAttryUShaNaM dve triphale sapAThe nidigdhikAgokShurakau bale dve |
+
RuddhistruTistAmalakI svaguptA mede madhUkaM madhukaM sthirA ca ||87||
RuddhistruTistAmalakI svaguptA mede madhUkaM madhukaM sthirA ca ||87||
shatAvarI jIvakapRushniparNyau dravyairimairakShasamaiH supiShTaiH |
shatAvarI jIvakapRushniparNyau dravyairimairakShasamaiH supiShTaiH |
+
prasthaM ghRutasyeha pacedvidhij~jaH prasthena dadhnA tvatha mAhiSheNa ||88||
prasthaM ghRutasyeha pacedvidhij~jaH prasthena dadhnA tvatha mAhiSheNa ||88||
mAtrAM palaM cArdhapalaM picuM vA prayojayenmAkShikasamprayuktAm |
mAtrAM palaM cArdhapalaM picuM vA prayojayenmAkShikasamprayuktAm |
+
shvAse sakAse tvatha pANDuroge halImake hRudgrahaNIpradoShe ||89||
shvAse sakAse tvatha pANDuroge halImake hRudgrahaNIpradoShe ||89||