Line 314:
Line 314:
द्विरुत्तरंहिङ्गुवचाग्निकुष्ठंसुवर्चिकाचैवविडङ्गचूर्णम्|
द्विरुत्तरंहिङ्गुवचाग्निकुष्ठंसुवर्चिकाचैवविडङ्गचूर्णम्|
+
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्||२०||
सुखाम्बुनाऽऽनाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम्||२०||
वचाभयाचित्रकयावशूकान्सपिप्पलीकातिविषान्सकुष्ठान्|
वचाभयाचित्रकयावशूकान्सपिप्पलीकातिविषान्सकुष्ठान्|
+
उष्णाम्बुनाऽऽनाहविमूढवातान्पीत्वाजयेदाशुरसौदनाशी||२१||
उष्णाम्बुनाऽऽनाहविमूढवातान्पीत्वाजयेदाशुरसौदनाशी||२१||
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्|
हिङ्गूग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम्|
+
यथोत्तरंभागविवृद्धमेतत्प्लीहोदराजीर्णविसूचिकासु||२२||
यथोत्तरंभागविवृद्धमेतत्प्लीहोदराजीर्णविसूचिकासु||२२||
dviruttaraṁ hiṅgu vacāgnikuṣṭhaṁ [1] suvarcikā caiva viḍaṅgacūrṇam|
dviruttaraṁ hiṅgu vacāgnikuṣṭhaṁ [1] suvarcikā caiva viḍaṅgacūrṇam|
+
sukhāmbunā''nāhavisūcikārtihr̥drōgagulmōrdhvasamīraṇaghnam ||20||
sukhāmbunā''nāhavisūcikārtihr̥drōgagulmōrdhvasamīraṇaghnam ||20||
vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān|
vacābhayācitrakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān|
+
uṣṇāmbunā''nāhavimūḍhavātān pītvā jayēdāśu rasaudanāśī||21||
uṣṇāmbunā''nāhavimūḍhavātān pītvā jayēdāśu rasaudanāśī||21||
hiṅgūgragandhābiḍaśuṇṭhyajājīharītakīpuṣkaramūlakuṣṭham|
hiṅgūgragandhābiḍaśuṇṭhyajājīharītakīpuṣkaramūlakuṣṭham|
+
yathōttaraṁ bhāgavivr̥ddhamētat plīhōdarājīrṇavisūcikāsu||22||
yathōttaraṁ bhāgavivr̥ddhamētat plīhōdarājīrṇavisūcikāsu||22||
dviruttaraM hi~ggu vacAgnikuShThaM [1] suvarcikA caiva viDa~ggacUrNam|
dviruttaraM hi~ggu vacAgnikuShThaM [1] suvarcikA caiva viDa~ggacUrNam|
+
sukhAmbunA~a~anAhavisUcikArtihRudrogagulmordhvasamIraNaghnam ||20||
sukhAmbunA~a~anAhavisUcikArtihRudrogagulmordhvasamIraNaghnam ||20||
vacAbhayAcitrakayAvashUkAn sapippalIkAtiviShAn sakuShThAn|
vacAbhayAcitrakayAvashUkAn sapippalIkAtiviShAn sakuShThAn|
+
uShNAmbunA~a~anAhavimUDhavAtAn pItvA jayedAshu rasaudanAshI||21||
uShNAmbunA~a~anAhavimUDhavAtAn pItvA jayedAshu rasaudanAshI||21||
hi~ggUgragandhAbiDashuNThyajAjIharItakIpuShkaramUlakuShTham|
hi~ggUgragandhAbiDashuNThyajAjIharItakIpuShkaramUlakuShTham|
+
yathottaraM bhAgavivRuddhametat plIhodarAjIrNavisUcikAsu||22||
yathottaraM bhAgavivRuddhametat plIhodarAjIrNavisUcikAsu||22||
Line 392:
Line 401:
फलंचमूलंचविरेचनोक्तंहिङ्ग्वर्कमूलंदशमूलमग्र्यम्|
फलंचमूलंचविरेचनोक्तंहिङ्ग्वर्कमूलंदशमूलमग्र्यम्|
+
स्नुक्चित्रकश्चैवपुनर्नवाचतुल्यानिसर्वैर्लवणानिपञ्च||२४||
स्नुक्चित्रकश्चैवपुनर्नवाचतुल्यानिसर्वैर्लवणानिपञ्च||२४||
स्नेहैःसमूत्रैःसहजर्जराणिशरावसन्धौविपचेत्सुलिप्ते|
स्नेहैःसमूत्रैःसहजर्जराणिशरावसन्धौविपचेत्सुलिप्ते|
+
पक्वंसुपिष्टंलवणंतदन्नैःपानैस्तथाऽऽनाहरुजाघ्नमद्यात्||२५||
पक्वंसुपिष्टंलवणंतदन्नैःपानैस्तथाऽऽनाहरुजाघ्नमद्यात्||२५||
phalaṁ ca mūlaṁ ca virēcanōktaṁ hiṅgvarkamūlaṁ daśamūlamagryam|
phalaṁ ca mūlaṁ ca virēcanōktaṁ hiṅgvarkamūlaṁ daśamūlamagryam|
+
snuk citrakaścaiva punarnavā ca tulyāni sarvairlavaṇāni pañca||24||
snuk citrakaścaiva punarnavā ca tulyāni sarvairlavaṇāni pañca||24||
snēhaiḥ samūtraiḥ saha jarjarāṇi śarāvasandhau vipacēt suliptē|
snēhaiḥ samūtraiḥ saha jarjarāṇi śarāvasandhau vipacēt suliptē|
+
pakvaṁ supiṣṭaṁ lavaṇaṁ tadannaiḥ pānaistathā''nāharujāghnamadyāt||25||
pakvaṁ supiṣṭaṁ lavaṇaṁ tadannaiḥ pānaistathā''nāharujāghnamadyāt||25||
phalaM ca mUlaM ca virecanoktaM hi~ggvarkamUlaM dashamUlamagryam |
phalaM ca mUlaM ca virecanoktaM hi~ggvarkamUlaM dashamUlamagryam |
+
snuk citrakashcaiva punarnavA ca tulyAni sarvairlavaNAni pa~jca ||24||
snuk citrakashcaiva punarnavA ca tulyAni sarvairlavaNAni pa~jca ||24||
snehaiH samUtraiH saha jarjarANi sharAvasandhau vipacet sulipte |
snehaiH samUtraiH saha jarjarANi sharAvasandhau vipacet sulipte |
+
pakvaM supiShTaM lavaNaM tadannaiH pAnaistathA~a~anAharujAghnamadyAt ||25||
pakvaM supiShTaM lavaNaM tadannaiH pAnaistathA~a~anAharujAghnamadyAt ||25||