Line 167:
Line 167:
तंतैलशीतज्वरनाशनाकंस्वेदैर्यथोक्तैःप्रविलीनदोषम्|
तंतैलशीतज्वरनाशनाकंस्वेदैर्यथोक्तैःप्रविलीनदोषम्|
+
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||
उपाचरेद्वर्तिनिरूहबस्तिस्नेहैर्विरेकैरनुलोमनान्नैः||११||
श्यामात्रिवृन्मागधिकांसदन्तींगोमूत्रपिष्टांदशभागमाषाम्|
श्यामात्रिवृन्मागधिकांसदन्तींगोमूत्रपिष्टांदशभागमाषाम्|
+
सनीलिकांद्विर्लवणांगुडेनवर्तिंकराङ्गुष्ठनिभांविदध्यात्||१२||
सनीलिकांद्विर्लवणांगुडेनवर्तिंकराङ्गुष्ठनिभांविदध्यात्||१२||
पिण्याकसौवर्चलहिङ्गुभिर्वाससर्षपत्र्यूषणयावशूकैः|
पिण्याकसौवर्चलहिङ्गुभिर्वाससर्षपत्र्यूषणयावशूकैः|
+
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः||१३||
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः||१३||
स्यात्पिप्पलीसर्षपराढवेश्मधूमैःसगोमूत्रगुडैश्चवर्तिः|
स्यात्पिप्पलीसर्षपराढवेश्मधूमैःसगोमूत्रगुडैश्चवर्तिः|
+
श्यामाफलालाबुकपिप्पलीनांनाड्याऽथवातत्प्रधमेत्तुचूर्णम्||१४||
श्यामाफलालाबुकपिप्पलीनांनाड्याऽथवातत्प्रधमेत्तुचूर्णम्||१४||
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णंसजीमूतकसैन्धवंवा|
रक्षोघ्नतुम्बीकरहाटकृष्णाचूर्णंसजीमूतकसैन्धवंवा|
+
स्निग्धेगुदेतान्यनुलोमयन्तिनरस्यवर्चोऽनिलमूत्रसङ्गम्||१५||
स्निग्धेगुदेतान्यनुलोमयन्तिनरस्यवर्चोऽनिलमूत्रसङ्गम्||१५||
तेषांविघातेतुभिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|
तेषांविघातेतुभिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्|
+
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतंसुतीक्ष्णम्||१६||
ऊर्ध्वानुलोमौषधमूत्रतैलक्षाराम्लवातघ्नयुतंसुतीक्ष्णम्||१६||
वातेऽधिकेऽम्लंलवणंसतैलं, क्षीरेणपित्तेतु, कफेसमूत्रम्|
वातेऽधिकेऽम्लंलवणंसतैलं, क्षीरेणपित्तेतु, कफेसमूत्रम्|
+
समूत्रवर्चोऽनिलसङ्गमाशुगुदंसिराश्चप्रगुणीकरोति||१७||
समूत्रवर्चोऽनिलसङ्गमाशुगुदंसिराश्चप्रगुणीकरोति||१७||
taṁ tailaśītajwaranāśanāktaṁ svēdairyathōktaiḥ pravilīnadōṣam|
taṁ tailaśītajwaranāśanāktaṁ svēdairyathōktaiḥ pravilīnadōṣam|
+
upācarēdvartinirūhabastisnēhairvirēkairanulōmanānnaiḥ||11||
upācarēdvartinirūhabastisnēhairvirēkairanulōmanānnaiḥ||11||
śyāmātrivr̥nmāgadhikāṁ sadantīṁ gōmūtrapiṣṭāṁ daśabhāgamāṣām|
śyāmātrivr̥nmāgadhikāṁ sadantīṁ gōmūtrapiṣṭāṁ daśabhāgamāṣām|
+
sanīlikāṁ dvirlavaṇāṁ guḍēna vartiṁ karāṅguṣṭhanibhāṁ vidadhyāt||12||
sanīlikāṁ dvirlavaṇāṁ guḍēna vartiṁ karāṅguṣṭhanibhāṁ vidadhyāt||12||
piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ|
piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ|
+
krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ||13||
krimighnakampillakaśaṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ||13||
syāt pippalīsarṣaparāḍhavēśmadhūmaiḥ sagōmūtraguḍaiśca vartiḥ|
syāt pippalīsarṣaparāḍhavēśmadhūmaiḥ sagōmūtraguḍaiśca vartiḥ|
+
śyāmāphalālābukapippalīnāṁ nāḍyā'thavā tat pradhamēttu cūrṇam||14||
śyāmāphalālābukapippalīnāṁ nāḍyā'thavā tat pradhamēttu cūrṇam||14||
rakṣōghnatumbīkarahāṭakr̥ṣṇācūrṇaṁ sajīmūtakasaindhavaṁ vā|
rakṣōghnatumbīkarahāṭakr̥ṣṇācūrṇaṁ sajīmūtakasaindhavaṁ vā|
+
snigdhē gudē tānyanulōmayanti narasya varcō'nilamūtrasaṅgam||15||
snigdhē gudē tānyanulōmayanti narasya varcō'nilamūtrasaṅgam||15||
tēṣāṁ vighātē tu bhiṣagvidadhyāt svabhyaktasusvinnatanōrnirūham|
tēṣāṁ vighātē tu bhiṣagvidadhyāt svabhyaktasusvinnatanōrnirūham|
+
ūrdhvānulōmauṣadhamūtratailakṣārāmlavātaghnayutaṁ sutīkṣṇam||16||
ūrdhvānulōmauṣadhamūtratailakṣārāmlavātaghnayutaṁ sutīkṣṇam||16||
vātē'dhikē'mlaṁ lavaṇaṁ satailaṁ, kṣīrēṇa pittē tu, kaphē samūtram|
vātē'dhikē'mlaṁ lavaṇaṁ satailaṁ, kṣīrēṇa pittē tu, kaphē samūtram|
+
sa mūtravarcō'nilasaṅgamāśu gudaṁ sirāśca praguṇīkarōti||17||
sa mūtravarcō'nilasaṅgamāśu gudaṁ sirāśca praguṇīkarōti||17||
Line 212:
Line 226:
shyAmAtrivRunmAgadhikAM sadantIM gomUtrapiShTAM dashabhAgamAShAm |
shyAmAtrivRunmAgadhikAM sadantIM gomUtrapiShTAM dashabhAgamAShAm |
+
sanIlikAM dvirlavaNAM guDena vartiM karA~gguShThanibhAM vidadhyAt ||12||
sanIlikAM dvirlavaNAM guDena vartiM karA~gguShThanibhAM vidadhyAt ||12||
piNyAkasauvarcalahi~ggubhirvA sasarShapatryUShaNayAvashUkaiH |
piNyAkasauvarcalahi~ggubhirvA sasarShapatryUShaNayAvashUkaiH |
+
krimighnakampillakasha~gkhinIbhiH sudhArkajakShIraguDairyutAbhiH ||13||
krimighnakampillakasha~gkhinIbhiH sudhArkajakShIraguDairyutAbhiH ||13||
syAt pippalIsarShaparADhaveshmadhUmaiH sagomUtraguDaishca vartiH |
syAt pippalIsarShaparADhaveshmadhUmaiH sagomUtraguDaishca vartiH |
+
shyAmAphalAlAbukapippalInAM nADyA~athavA tat pradhamettu cUrNam ||14||
shyAmAphalAlAbukapippalInAM nADyA~athavA tat pradhamettu cUrNam ||14||
rakShoghnatumbIkarahATakRuShNAcUrNaM sajImUtakasaindhavaM vA |
rakShoghnatumbIkarahATakRuShNAcUrNaM sajImUtakasaindhavaM vA |
+
snigdhe gude tAnyanulomayanti narasya varco~anilamUtrasa~ggam ||15||
snigdhe gude tAnyanulomayanti narasya varco~anilamUtrasa~ggam ||15||
teShAM vighAte tu bhiShagvidadhyAt svabhyaktasusvinnatanornirUham |
teShAM vighAte tu bhiShagvidadhyAt svabhyaktasusvinnatanornirUham |
+
UrdhvAnulomauShadhamUtratailakShArAmlavAtaghnayutaM sutIkShNam ||16||
UrdhvAnulomauShadhamUtratailakShArAmlavAtaghnayutaM sutIkShNam ||16||
vAte~adhike~amlaM lavaNaM satailaM, kShIreNa pitte tu, kaphe samUtram |
vAte~adhike~amlaM lavaNaM satailaM, kShIreNa pitte tu, kaphe samUtram |
+
sa mUtravarco~anilasa~ggamAshu gudaM sirAshca praguNIkaroti ||17||
sa mUtravarco~anilasa~ggamAshu gudaM sirAshca praguNIkaroti ||17||